front cover.jpg

·       प्रस्फुटम्

 

·       सम्पादकीयम्

 

·       प्रकाशकीयम् (प्रारभ्य चोत्तमजनाः न विरमन्ति मध्ये॥)

 

·       साहित्यानुरागः

 

·       सम्बोधने च, डॉ रामसलाही द्विवेदी

 

·       अपौरुषेया : खलु नित्यवेदा :, डॉ. कृष्ण काकलवार

 

·       समासशक्तिसमीक्षा, डा० सदानन्द झा

 

·       व्याकरणशास्त्रे सिद्धान्तकौमुद्याः अनिवार्यत्वम्, डा० लीलाबिहारी चौधुरी

 

·       गीतोक्त विज्ञानवाद अर्थात् ब्रह्मविद्या, सच्चिदानन्द मिश्र

 

·       शब्दों की नानार्थकता- संगणकीय भाषाविज्ञान के मार्ग में एक अवरोध, बिपिन कुमार झा

 

·       अग्निष्टोमयागस्य प्रकृतियागत्त्वम्, ओंकार सेलूकरः

 

·       Conception of God in Nyāya-Vaiśesika: with special reference to Nyāyakusumāñjali, C. Soni

 

·       ज्योतिषशास्त्रे संहितास्कन्धस्य लोकोपकारकत्वम्, सुनीलदत्तः

 

·       Dosa, Vritti and Rīti in Dhvani community, Chitresh Soni

 

·       श्रीकृष्णवल्लभाचार्यानुसारेण योगदर्शनस्य महत्वम्, Dinesh, LBS, New Delhi

 

·       ज्योतिषशास्त्रे रोगमीमांसा, डॉ0 प्रदीपकुमार झा,

 

·       लिट्लकारार्थविवेचनम्, रामसेवक झा

 

·       ‘‘आधुनिक षिक्षायां कक्षावातावरणम्’’  राजवीरः

 

 

 

·       शृङ्खला

 

·       ग्रन्थसमीक्षा, डा.नारायणदाशः

 

·       क-कारात् परं ख-कारः एव किल?, Dipesh V Katira

 

·       मिथिला राज्य की प्रासंगिकता, रामसेवक झा


 

सम्पादकीयम्

डा० सदानन्द झा

 

सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री

 

संहारे चापि यस्या जगदिदमखिलं क्रीडनं चा पराख्या।

 

पश्यन्ती मध्यमाऽथो तदनु भगवती  वैखरी वर्णरूपा

 

साऽस्मद्वाचं प्रसन्ना विधि हरि गिरिशाराधिताऽलङ्करोतु॥

 

अये शास्त्रपरिशीलनदत्तादरा विद्वत्प्रवराः सुरभारतीपदकमलानुरागिणश्च,

 

जगतः प्रथमान्तर्जालीये मेल-जाह्नवी संस्कृत त्रैमासिक पत्रिकायाः षष्ठाङ्कं विदुषां पाठकानां पुरस्तादुपस्थाप्य नरीनृत्यते मे मनः। अस्याः पत्रिकायाः संकलन-सम्पादन-मुद्रणाधिभारः विभिन्नराज्यानां कतिपय सारस्वत साधकेषु न्यस्तः तेषां विशेषानुरोधादहं धुरिनियोजितः सोत्साहं सानन्दं च तमंगी कृतवान्।

 

राष्ट्रियान्ताराष्ट्रियाणां शतशोलब्धख्यातीनां विदुषां साहाय्येनेयं पत्रिका अल्पीयस्येव काले मानक पत्रिका श्रेणीं (ISSN) सम्प्राप्तेति प्रीतिर्मे स्वाभाविकी।

 

इदानीं जाह्नव्या माध्यमेन देशेषु महत्वाधायिनः संस्कृतग्रन्था अनूद्यन्ते, अभिनीयन्ते, प्रचार्यन्ते सम्मान्यन्ते च। तत्वान्वेषणपरायणामाचार्यानां

 

शोधनिबन्धाः प्रकाश्यन्ते च। एषा पत्रिका राजनीतिविमुखा आक्षेपरहिता च विद्यते। यद्यपि व्यालमुखवर्तिमणि परिष्करणमिव संस्क्रृतपत्रिका संचालन कार्यमपि दुष्करं भवति तथापि समेषां तत्वचिन्तकानां संस्कृतानुरागिणामवलम्बमासाद्य सितपक्षीया चन्द्रकलेव वर्धते वर्धिष्यते चेति मे विश्वासः | विदन्त्येव विद्वांसो यदधुना विज्ञानप्रभावात्  सम्पूर्णे जगति कुटुम्बायमाने अस्याः सुरभारत्याः प्रचारप्रसारश्च सुकरः संवृत्तः अतोऽस्या लोकार्पण कार्यक्रमाः विभिन्नप्रान्तेषु सम्पन्ना अभूवन्।

 

अस्याः प्रथमांकस्य सप्ताचलाधिपतेः वेङ्कटनगर्यां तिरुपतौ संस्कृत मानित विश्वविद्यालये प्रो० हरेकृष्ण सत्पथिमहाभागेन द्वितीयांकस्य वाराणस्यां हिन्दूविश्वविद्यालये कुलसचिवपदमलङ्कुर्वता तत्र भवता के० पी उपाध्यायेन तृतीयांकस्य मिथिलानगर्याम् उद्यानग्रामे प्रो० रामजी ठाकुर महाशयेन तुरीयांकस्य अमेरिकाख्ये संयुक्त राज्ये अटलाण्टा नगरे डा० दीनबन्धु चन्दौरा महाभागेन लोकार्पण कार्यक्रमः सम्पादिता सन्ति। सर्वत्र शताधिकाः शास्त्रनिष्णातंतयोविद्वांशः स्वकीयामुपस्थितिं वर्धापनं च प्रदत्तवन्तः। विगत पञ्चमांकस्य लोकार्पणं हस्तिनापुर्यस्थलालबहादुरशास्त्रिराष्ट्रियमानितविश्वविद्यालये अकस्मात् कुलपतिपादानामस्वास्थ्य कारणात् कुलसचिवेन बी०के० महापात्रमहोदयेन प्रो०कमलाभारद्वाज, प्रो० शशिप्रभा जैन, प्रो० लक्ष्मीश्वर झा, प्रो० भवेन्द्र झा, प्रो० देवी प्रसाद त्रिपाठी, प्रो० प्रेम कुमार शर्मा, प्रो० पीयूषकान्त दीक्षित, प्रो० रमेश कुमार पाण्डेय, प्रो० हरेराम त्रिपाठी, डा० सुन्दरनारायण, डा० नीलम ठगेला, डा० मीनाक्षी मित्रा, डा० एम० जयकृष्णन्, डा० भारतभूषण प्रभृतीनां विदुषामुपस्थितौ सोल्लासं सम्पादि। तत्कार्यक्रमव्ययादिभारः विशिष्य उपकुलसचिवेन विनोद मिश्रेण वोढ इति तस्मै सुरसरस्वती समर्पितात्मने सानति कृतज्ञता ज्ञाप्यते।

 

 षष्ठाङ्कस्य लोकार्पणकार्यक्रमः प्रयागस्थ रामकृष्णमिशन सेवाश्रमे निश्चितोऽस्ति। यत्रस्माकं सौभाग्यात् इलाहाबादोच्च नायालयकार्यवाहक मुख्यन्यायाधिपतिचरैः माननीय न्यायमूर्ति पलोकवसु महाभागैः स्वनामधन्यैः  नयैकबद्धपक्षपातैः सर्वस्वदानरसिकैः तल्लोकार्पणकार्यक्रम सम्पादनाय स्वीयानुमतिं प्रदायि।

 

उक्तसमस्तकार्यक्रमस्य अध्यक्षतां वक्ष्यन्ति अद्वैतवेदान्तमतप्रवर्तकाः स्वामिवर्याः श्रीमन्तस्तत्रभवन्तः निखिलात्मानन्द महाराज महाभागाः। स्वामिवर्याणां विषये किमपि कथनं  नो भाष्कराय दीपदानमिव जायेत। काले काले लोकानुग्रहाय सत्पथप्रदर्शनाय च एतादृशां महात्मनां प्रादुर्भावं विदधती भारतभूः विश्वमुपकुर्वती एवं समुज्ज्वलं यशः प्रसारयतितराम् । अतस्तेभ्यः हार्दिकीं कृतज्ञतां प्रकटयति समस्त जाह्नवी परिवारः। विगत पंचमाकालेखानां साधु संशोधनं  तकनीकिकारणात् न समभवदिति दूयते मे मनः। एतदर्थं सर्वानालेखप्रेषकान् सहृदय विदुषः सादरं क्षमां याचे। अत्र निवेदनं यत् विहितप्रक्रियानुसारेण शोधनिबन्धा  संप्रेषणीया यतो हि  अग्रे त्रुतिर्न भवेत् इति।

 

विविधराज्येभ्यः सुप्रथित् यशसां कृतभूरिपरिश्रमाणां पण्डितानां शोधपूर्णा नानाशास्त्रीय निबन्धा संप्राप्ताः सन्ति येषां कृपाबलेनेयं विश्वप्रथमासंस्कृतपत्रिका स्वीयां महतीं प्रतिष्ठामवाप्य सारस्वतरंगस्थले नरी नृत्यमाना विद्यते तेभ्यः पण्डितप्रवरेभ्यः सादरं कृतज्ञतां ज्ञापयामि।

 

शिवसिरशि वसन्ती संविदानन्द नीरा

 

हृदय कलुषु पुंजं प्रक्षिपन्ती विदूरे।

 

तिमिततति मुदस्य ज्योतिषालोकयन्ती

 

प्रवहतु भुविभव्याजाह्नवी कापि दिव्या॥

 

लखनौरम्                                                                                                            विद्वच्चरणचञ्चरीकः

 

२७.०४.११                                                                                                         झोपाख्यः सदानन्दः

 

प्रकाशकीयम्

 

॥प्रारभ्य चोत्तमजना न परित्यजन्ति॥

 

बिपिन कुमार झा

CISTS, IIT, Bombay

 

कस्यचित् वृक्षस्य शाखायां कृतकमीनः बद्धः आसीत्। द्रोणाचार्यः गाण्डीवधारिणम् अर्जुनम् अपृच्छत्- किं दृश्यते? अर्जुनस्य उत्तरम् आसीत्, "यतद् भेदनीयं तद् मीनस्य नेत्रम्" इति । लक्ष्यप्राप्त्यर्थं लक्ष्यसन्धानं परमावश्यकं भवति। कथितम् अपि अस्ति-

आरभ्यते नखलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहता विरमन्ति मध्याः।

विघ्नैः पुनः पुनरपि प्रति हन्यमानाः

प्रारभ्य चोत्तमजना न परित्यजन्ति॥

(इति नीतिशतके)

 

सारस्वत-निकेतनमाध्यमेन देववाण्याः प्रचारः प्रसारश्चैव ध्येयम् अस्ति अस्माकम्। तत्रापि अनेकेषु विघ्नेषु समुपस्थितेषु अपि नितरां लक्ष्यपथि अग्रसराः सन्तः वयं जाह्नवीइत्याख्यायाः संस्कृत-विद्युत्-शोधपत्रिकायाः माध्यमेन साहित्यानुरागिणां, संस्कृतप्रेमिजनानां च कृते शोधपत्राणां, सर्जनात्मकानाम् आलेखानां च प्रकाशनं कुर्वन्तः स्मः।

       अस्मिन् षष्ठाङ्के ये केचन सहयोगिनः सन्ति तेषां कृते धन्यवादाः। विशेषरूपे परिशीलन-टङ्कणप्रभृति कर्मसु सहयोगार्थं मित्रवरदिपेशं प्रति तथा सहधर्मिणींवर्षां प्रति च हार्दं कार्तज्ञं प्रकटयामि। 

       अत्र इदं सूचयन् मोमुद्यते मे चेतः यत् सारस्वत-निकेतनस्य नूतनं जालपुटं सज्जितम् अस्ति। यस्मिन् Blog, Audio, Video, Pics इत्यादीनां  Download, Uplod, View इत्यादीनां सुविधा अस्ति। एतत् यथा शीघ्रं www.sarasvatniketanam.com इत्यत्र उपलब्धं भविष्यति।

सादरम्

बिपिन कुमार झा


 

सम्बोधने च

                                                                          डॉ0 रामसलाही द्विवेदी

                                           व्याख्याता ;व्याकरणविभाग

                                   श्रीला०ब०शा०रा०सं०वि० 

                                           ;मानितविश्वविद्यालयः च

          सम्बोध्नाध्क्यिेपि प्रथमाविधनार्थं सूत्रामिदम्। पूर्वत्रा सूत्रो अनर्थकेभ्यः हुं’, ‘पफट्इत्यादिभ्यः प्रथमाविधनार्थम्, मात्राग्रहणाच्च प्रत्ययनियमस्यैव सिsान्तत्वं व्यवस्थापितम्। तस्य स्वरूपन्तु प्रातिपदिकार्थेएव प्रथमा इत्यादिरूपम्। अत्रा सम्बोध्नार्थः प्रातिपादिकत्वसमासाध्किरणेन न भाषते। अतः अर्थान्तरतया भाषमाणत्वात् व्यावर्त्यकुक्षौ समापतितः तदाध्क्यिे{पि प्रथमाविधनार्थं सूत्रामिदम्। सम्बोध्नेइतिसप्तम्यन्त×चेति अव्ययपदम्। चकारात् प्रथमायाः समुच्चयो विध्ेयः। अत्रा{पि प्रातिपदिकात्इत्यस्य अध्किारः। तत्रा प्रातिपदिके सम्बोध्ने इत्यस्य स्वनिरूपितवृत्तिमत्वसम्बन्ध्ेन अन्वयः तदेव ग्रन्थकारः आह तत्रावर्तमानादित्यर्थः। एतेन सम्बोध्नार्थः प्रकृत्यर्थ एव न तु प्रत्ययार्थः। प्रत्ययायानां द्योतकत्वमेव इति राsान्तो{पि विरुsड्ढति। तत्रा सम्बोध्नं किम्? इति प्रश्ने समाध्त्ते सम्बोध्नमभिमुखीकरणम्। अर्थात् अभिमुखीभवनानुकूलो व्यापारः। स च सम्बोध्नविभक्त्यन्तपदघटितवाक्यप्रयोगरूपः। प्रयोक्तृनिष्ठश्च सम्बोध्नस्य पफलमुपादयतिं तत्पफलं प्रवृत्तिनिवृत्तीत्यादिना। प्रवृत्तिश्च निवृत्तिश्च इति द्वन्द्वोपपादनेन प्रवृत्तिः इति पृथग्पफलंनिवृत्तिश्चेति पृथग्पफलमिति प्रतिभाति। इदन्तु स्वभावसिsं यत्यत्रा{पि सम्बोध्नविभक्त्यन्तपदघटितवाक्यप्रयोगः क्रियते, तत्रा क्वचित् प्रवृत्तिः निवृत्तिश्च प्रतिभासेते। यथा हे राम! मां पाहिइत्यादौअभिमुखीभवत्रामोद्देश्यकप्रवर्तनाविषयो रक्षणमिति बोध्ः सुस्पष्टः। तेना{पि प्रवृत्तिः स्पष्टम्प्रतिभाति। निवृत्तेस्तु हे मैत्रा! अग्रे व्याघ्रो{स्तिइत्यादि उदाहरणम्। प्रवृत्तिनिवृत्ती च सम्बोध्यस्यैव भवतः अय×च नागेशसिsान्तः भर्तृहरिराsान्तमुपजीव्यति। तत्रोक्त×च हरिणा-

सिsस्याभिमुखीमात्रां      सम्बोध्नं      विदुः

प्राप्तस्याभिमुख्योः ह्यर्थात्मा क्रियास्तु विनियुज्यते।

सम्बोध्नं    वाक्यार्थः  इति वृsेभ्यः आगमः।।

          अत्रा सिsस्येति कथनेन सम्बोध्यतावछेदकरूपेण भासमानस्य अर्थस्य संग्रहः करणीयः। अतो सम्बोध्यस्य अनुवादविषयत्वमेव उपगच्छति। तदेव नागेशो{पि स्वग्रन्थे आह सम्बोध्यतावच्छेदकरूपेणेत्यादिना।अयम्भावः यो हि सम्बोध्नार्थः स सिsवस्तुविषयः। अतः अनुवादरूपविषयः एव। तेन यावत्तस्य सिsिर्न भवति, तावदनुवादकविभक्तेः कल्पना{पि न कर्तुं शक्यते। अतः सिsार्थमुपादाय एव सम्बोध्यार्थस्यस्वोद्देश्यत्वेन प्रवर्तनात्वं सम्भवति।

सम्बोध्नान्तं कृत्वो{र्थाः कारकं प्रथमो वतिः।

धतुसम्बन्धध्किारनिष्Âमसमस्त       ×ा्।।

तथा यस्य च भावेन षष्ठी   चेतुद्वितं द्वयः।

साध्ुत्वमष्टकस्या{स्य  क्रिययैवा{वधर्यताम्।।

          इति कारिका{पि भट्टसिsान्तं समर्थयति। यस्यां क्रियायां सम्बोध्नान्तपदस्य अन्वयः सा च क्रिया कीदृशी भवेत्तर्हि उच्यते विध्ेयभूतेति स्वाभावात्। क्रियायाः विध्ेयबोध्कत्वाच्च। तदृश्यां क्रियायांसम्बोध्यार्थस्य अन्वयः उद्देश्यतयैव सम्भवति उद्देश्यत्व×च सिsस्यैव। न च एवम्भूतव्याख्याने राजा भव युध्यस्वइत्यादिवाक्यानां का गतिरिति तर्हि उच्यते व्यवस्थस्यैव प्रयोगः। व्यवस्था च प्रथमं राजा भवततःराजन् युध्स्व! यतः यावत्राजत्वं न सिsड्ढति तावत्राजत्वादेः सम्बोध्यतावच्छेदकतया भानं कर्तुं न शक्यते। अतः व्यवस्था उपपाद्या।

          इदानीं राम मां पाहिइत्यादिविषयकं व्याख्यानमुपस्थाप्यते। अत्रा पूर्वं श्रीदीक्षितमतमवलोकनीयम्भवति-दीक्षितमते राम मां पाहिइत्यादेः रामसम्बन्ध्सिम्बोध्नविषयः मत्कर्मकं रक्षणमिति बोध्ःमनोरमाग्रन्थे उपपादितः। तेषा×च इयमुक्तिः सम्बोध्नं प्रकृत्यर्थम्प्रति विशेष्यं क्रियाम्प्रति विशेषणमिति सिsान्तःइति। अत एव सम्बोध्नविषये रामइत्यस्य विशेषणत्वमवलोक्यते। परन्तु भट्टनागेशः इदÂ सहते।तदेव आह - तत्रा वर्तमानात् इत्यर्थः। अर्थात् सम्बोध्नार्थः प्रकृत्यर्थम्प्रति विशेषणमेव। तेन राम मां पाहिइत्यादौ रामः सम्बोध्यः। तत्रौव स्वोद्देश्यकत्वरूपसम्बन्ध्ेन सम्बोध्यार्थः विशेषणम्, रामस्य चस्वोद्देश्यकप्रवर्तनाविषयत्वसम्बन्ध्ेन विध्ेयभूतक्रियायामन्वयः सुस्पष्टः। क्रियायाम् अन्वयादेव कर्तृकारकत्वव्यवहारो{पि उपपद्यते। तिघ्समानाध्किरणे प्रथमाइति वार्तिकमपि न विरुध्यति। अतः भट्टनागेशमते राममां पाहिइत्यस्य अभिमुखीभवत्रामोद्देश्यकप्रवर्तनाविषयो रक्षणमिति बोध् एव।

          अभिमुखीभवदित्यस्य च्विप्रत्ययान्तत्वेन अनभिमुखस्य अभिमुखीभवनिमित्यर्थः। अतः भट्टमते दीक्षितमतापेक्षया विशेष्यविशेषणभावस्य वैपरीत्यमवाप्यते। तदेव अग्रे साध्यति। व्रजानि देवदत्तइत्यादिना।अत्रोयं हरिकारिका-

सम्बोध्नपदं यच्च तत्क्रियायां विशेषणम्।

व्रजानि देवदत्तेति  निघातो{त्रा तथा सति।।

          अयम्भावः आख्यातं सविशेषणं वाक्यम्तच्चेद्वाक्यं समानवाक्यम्। तत्रा आमन्त्रिातस्य पदात्परस्य निधतो भवति। आमन्त्रिातत्व×सामन्त्रिातम्इति सूत्रोण सम्बोध्ने या प्रथमा तदन्तमान्त्रिातं स्यात्इत्यर्थकेन सम्बोध्नान्तम् आमन्त्रिातम्भवति। यद्यत्रा सम्बोध्नान्तं पदं क्रियायां नान्वेति तर्हि सविशेषणम् आख्यातं न भवति। अतः निघाता{सिsिः स्पष्टैव। ननु व्रजानिइत्यस्य उत्तमत्वात् अस्मद् एव कर्तृत्वमुपपÂंतर्हि कथमन्वयः इति समादधनः आह जानीहि इत्यादिशेषः बोsव्यःअर्थात् ज्ञाधत्वर्थे व्रजनस्य कर्मत्वेन देवदत्तस्य उद्देश्यतया अन्वयात् न दोषः। तदेव अग्रे आह तत्रा व्रजनस्य कर्मत्वादित्यादि। देवदत्त व्रजानि’ ‘जानीहिइत्यत्रा परस्परं एकवाक्यत्वमुपपादयति एकतिघ्वाक्यमित्यादिता। अर्थात् एकतिघ्वाक्यमितियद्यस्ति वाक्यलक्षणं तर्हि अत्रा तिघ्द्वयस्य सत्वात् कथमेकवाक्यत्वमित्यस्ति प्रश्नः? उत्तरयति च श्रूयमाणएकतिघादिना। अर्थात् श्रूयमाणं यत्रौकतिघ् तत्रा शेषो बोध्यः तर्हि शेषत्वेन यदि जानीहि पदस्य उपस्थितिः तर्हि एकतिघ्श्रूयमाणत्वमपि नष्टमिति चेÂ। यथा पिध्ेहिइत्यादि पदादेव सामर्थ्यात्द्वारादीनामध्याहारे{पि केवलमाख्यातस्यैव वाक्यत्वं सिsड्ढति तथैव अत्रा{पि सामर्थ्यात् अध्याहृतस्य जानीहि इत्यस्य अर्थो{पि व्रजानि इत्यादेरेव इति अवगन्तव्यः। वस्तुतस्तु एकतिघर्थमुख्यविशेष्यकत्वं वाक्यत्वम्।अतएव पचति’ ‘भवतिइत्यनेन पश्य मृगो धवतिइत्यत्रा क्रियापदद्वयस्य प्रयोगे{पि न क्षतिः। एवमेव अत्रा{पि बोsव्यम्। अत एव आह उद्देश्यविध्ेयकाववाक्यार्थः। व्रजानिइति उद्देश्यम्, ‘जानीहिइतिविध्ेयम्। अत्रा व्रजानि इत्यत्रा प्राप्तकाले लोट्सूत्रा×प्रैषातिसर्गप्राप्तकालेषु। अत्रा मां हि परस्परमुद्देश्यविध्ेयभावः भासते, सा आकाघ्क्षाभाष्यः। अतः वाक्यार्थरूपः। तेन अभिमुखीभवत्देवदत्तोद्देश्यकमत्कर्तृकप्राप्तकालविशिष्ट- व्रजनकर्मकं प्रेरणाविषयीभूतज्ञानमिति वाक्यार्थः। अत्रा सर्वत्रा{पि एकवाक्यत्वमव्याहतम्। अत्रा अभिमुखीभवनानुकूलव्यापार एव सम्बोध्नार्थः। अतः स पदार्थः।उद्देश्यविध्ेयभावस्तु वाक्यार्थ एव। तस्मात् निघातत्वमव्याहतम्। सम्बोध्यस्य विध्ेयभूतक्रियान्वयसिsान्तस्य अन्यदपि पफलमुपपादयेति अत एव गच्छइत्यादिना अर्थात् ध्घ् िमुर्खइत्यत्रासम्बोध्नविभक्त्यन्तपदसामर्थ्यात् गच्छइत्यादिक्रियायाः अध्याहारे औचित्यात् तत्रौव अन्वयात् ध्घ्मिुर्खयोः परस्पराभिसम्बन्धभावात् उभसवर्तसोः कार्या ध्गिुपर्यादिषु त्रिषुइत्यादिना न द्वितीया। अनध्याहारे तु तस्यक्रियाविशेषत्वाभावात् सम्बोध्नान्तत्वं न सम्भवति। अतः ध्घ् िइत्यभिसम्बन्धत् द्वितीया निर्बाध।




 

अपौरुषेया : खलु नित्यवेदा :

                                                                                                                                                          डॉ. कृष्ण काकलवार

संस्कृतोपन्यासक: केन्द्रीय विद्यालय, गुलबर्गा

 

वेदा:खलु विश्वस्यैव प्राचीनतमं साहित्यम्। वैदिक साहित्यस्य सर्वादिशयवैशिष्ट्यं न शब्दै: अभिवक्तुं शक्यते। संस्कृत साहित्यस्य वैशिष्ट्यं सत्सर्वमपि वैदिकसाहित्यस्यैवेति नातिशयोक्ति: । अत्रैव भारतीयवाङ्मयस्य उपजीव्यम् विद्यते। इतरेतर साहित्यवस्तूनि वेदानामा श्रयमुखेन राराजन्ते। वेदेषु विद्यमान कर्मकाण्ड:, तदन्तर्गत यज्ञभागादय: मानवजीवनस्य उपस्फोरका: भवन्ति। उत्तरोत्तरं उपनिषद: जीवनदर्शिका: भवन्ति

चतुर्दश विघासु मानवजीवनयोग्यमार्गणाम्दिग्दर्शनं वर्तते इत्यत्र नास्ति कोऽपि - सन्देह:। ""अंगानि वेदाचत्वारो'' अर्थात्

शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा।

कल्पचेति षडड़गानि वेदस्याहुर्मनीषिण : ।।

इत्युःत दिशा चतुर्वेदा:, षडंगानि, मीमांसा - न्याय - पुराण - धर्मशास्त्राणि इति चतुर्दशविद्या; प्रथिता; सन्ति। ""अनन्ता वै वेदा;'' अत एव वेद: अनादि: । अनन्तत्वात् अपौरुषेयत्वाच्च नित्या: भवन्ति। वेद: इत्यस्य कोऽर्थ ? इत्याकांक्षायां - आत्मा, धर्म, कर्म, पाप, पुण्यानां एवं लोक - कोकान्तरणां गहन विषयाणां परिज्ञानमिति। एतादश गम्भीर विषयाणां परिज्ञानं अन्यसाहित्यं कदाचित् दीयेत परं तत्सर्वं वेदपरिज्ञानं इति वक्तुं न शक्यते। अस्मांक इन्द्रियमुखेन यत् ज्ञायते तत् प्रत्यक्षम् तर्कमुखेन यदनुमीयते तत् अनुमानमिति उच्यते। परं यत् प्रत्यक्षेण अनुमित्या वा ज्ञांतु न शक्यते तत् वेदमुखेन ज्ञातुम् शक्यं भवति। एतादृशं शब्दप्रमाणीभूतम् ज्ञानं वेद इति नाम्ना श्रूयते। तदेवोक्तम् -

प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।

एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता।।

एवं वेदमुखेन सर्वमपि ज्ञातुं शक्यते। अयं वेद: ज्ञानराशि: शब्दराशिच। केवलम् मानव: एव शब्दमुखेन ज्ञानं प्राप्तुं शक्नोति, इतरेषां प्राणिनां तु शब्दानां उच्चारण सामथ्र्यं उत तेषां अर्थज्ञानं वा न भवति। परं अयं मानव: दैवदत्त सामथ्र्यात् वेदम् सस्वरं पठन् तस्यार्थमपि ज्ञातुं शक्नोति।

वेदानां संख्या समग्ररुपेण निर्णेतुम् कïकरं भवति। तथाऽपि ब्राह्मणस्य भरद्वाजऋषे: वेदाध्ययनशीलसन्दर्भं स्मर्तंु योग्यं भवति-""महतो भूतस्ययन्निश्व सितम् तदृग्वेदो यजुर्वेदो सामवेदोऽअथर्वांगिरस:'', इति वाःयेन वेदा: चत्वार: इति सिध्यति। युगप्रभावं, जनानांच बुद्धिशक्तिं मनसिनिधाय सर्वेषां सुलभं यथा स्थात् तेनैव मार्गेण अनन्त वेदा: चतुर्धा विभक्त:। ""वेदान् विशेषेन अंसयति अर्थात् विभाजयति इति कारणात् कृष्णद्वैपायनस्य नाम वेदव्यासेति सार्थकं भवति''। (अंस-समाघाते) तत्स्वरुपं संक्षेपेण एवम् ज्ञातुं शक्यते यत् - ""नियताक्षरावसानछंन्दो निबद्धा ऋक् अनियताक्षरावसानो यजु:, गानार्थ गृहीता ऋकसाम, राजाभिषेकादि कर्मविनियोज्यं शान्ति पौराणिकादि प्रधानं अथर्ववचनम्'' इत्युºे अक्षरनियमसंयुतं छन्दोबद्धं स्तोत्रं ऋक्, अक्षर नियमरहितं छन्दोविहीनं अथवा न्यूनं गद्यमयम् स्तोत्रं यजु:यत्र च यज्ञानां निकटतमसम्बन्ध:। एतत् न केवलं यज्ञापरं किन्तु ज्ञानपरं च भवति। यजुर्वेद कृष्ण एवं शुःल भेदेन द्विधा। कृष्णायजुर्वेदस्याध्ययनं दक्षिणभारते प्राचुर्यं भजते। ""गीतिषु समाख्या'' इति उक्तदिशा ऋङ््मन्त्राणां गानयोजनमेव सामवेद:। अत्र 275 स्वतन्त्रमन्त्रा: सन्ति। अथर्ववेदे तु राज्याभिषेक;, अभिचार;, मारणादि प्रेतनिवारक मन्त्रा: सन्ति। एतासाम शाखनां पाठçक्रमे भेदे सत्यपि तात्पर्यार्थे न कोऽपि भेद:। महाभाष्यकार: पतंजलि: स्वभाष्ये ऋग्वेदस्य 21 शाखा: यजुवेदंस्य 101 शाखा:, सामवेदस्य 1000 शाखा: अथर्ववेदस्य 9 शाखा: इति प्रत्यपादयत् 1 एवम् 1931 शाखा: उपलब्धा:आसन्। रन्तु इदानीम् केवल 12 शाखा: एव दरीदृश्यन्ते। एतास्वपि कचन नïप्राया: भवन्ति।

प्रत्येकं वेद: सांहिता, ब्राह्मण, आरण्यक उपनिषत् भेदेन चर्तुा विभक्त:। मन्त्रभागे इन्द्र, वरुण, ¾ि, इत्यादीनां स्तोत्रं क्रियते। प्रकृते: सौन्दर्यकारणात् आकृðा: सन्त: ऋषय: प्रथमं अतीन्द्रियं अनुभवं प्राáुं उषस्, सूर्य, चन्द्रं प्रति विशेष ध्यानं ददु:। एतत् सर्वम् अतीन्द्रियशºे: स्थूलमाविर्भावं इति चिन्तयन्त: मन्त्रान् यज्ञयागादीनां समये पठन्ति स्म। द्वितीयमेव ब्रह्मण भाग: - अत्र यज्ञयागादीनाम् विधानं प्रस्तूयते। यागसमये प्रयोज्यमान वस्तूनां उल्लेख: एवं पुरोहितानां संख्या इत्यादिकं अत्यन्तं सविस्तरं प्रतन्यते। तृतीये आरण्यके निवृत्तिधर्मरतानां सन्यासिनां एवं अरण्ये अध्ययनशीलानां ऋषि-मुनीनाम् जीवनपद्धतिच प्रस्तूयते। चतुर्थ: भाग: एव उपनिषत् भवति। भागस्यास्य अपरं नाम वेदान्तमिति। अत्र तÎवप्रधानं वस्तु विभिन्नआयामेषु विस्तृतं भवति। उपनिषद् संख्या शताधिकेति मुक्तिकोपनिषत् प्रतिपादयति। एतासु सर्वा न मुख्या: परं दशोपनिषद: प्रमुखं स्थानं भजन्ते। ऋग्वेदे ऐतरेय एवं कौशितकी, सामवेदे छान्दोग्यं एवं केन अदि उपनिषद, कृष्णयजुर्वेदे तैत्तरीय, कठ श्वोताश्वतरादय: समाविजा: भवन्ति। एतासामुपरि श्रीमत् शंकरभगवत्पादा:, श्रीरामानुजाचार्या: श्रीमन्मध्वाचार्या: अपि स्वमतानुसारं व्याख्यां चक्रु:।

अपौरुषेयत्वम्

वैदिकसाहित्ये दर्शनशास्त्राणां प्रमुखम् स्थानं वर्तते। वेद प्रामाण्यमनुसृत्य प्रसृतं दर्शनं वैदिकदर्शनम् तद्भिन्नं तद्भिन्नं अवैदिकमिति कथ्यते। वेदानां कर्तृत्वविषये बहव: बहुधा विवदन्ते। केचित् तं अपौरुषेयमिति मन्यन्ते, अपरे केचन ईश्वरकर्तृकंमिति मन्यन्ते, अन्ये केचन यस्य मन्त्रस्य य: ऋषि प्रोक्त: स एव तस्य प्रणेतेति मन्यन्ते। केचित् जीवनानुभवा-नाम् संग्रहमिति मन्वते।

सांख्य-वेदान्त-मीमांसकमतेन वेदा: अपौरुषेया: नित्याच। सर्वाण्यपि धर्मशास्त्राणि पुराणानि च वेदानामपौरुषेयत्वमेव स्वीकुर्वन्ति। ये ऋषय: मन्त्रविशेषै; सह सम्बद्धा: तेऽपि तेषां मन्त्राणां दृजार: एव न तु कर्तार: । एवमेव तदनन्तरकाले प्राá द्धैत्-अद्वैत-विशिजाद्वैत-दर्शनकारा: अपि वेदानाम् अपौरूषेयत्वमेव प्रत्यपादयन्।

श्रीमन्मध्वसिद्धान्त प्रतिðापनाचार्या: श्रीमदानन्दतीर्थ भगवत्पादा: वेदस्यापौरुषे-यत्वं अत्यन्तं सरलं सुन्दरं मनोज्ञतया च प्रतिपादयन्ति।

""न चैतेषां वचनानामेवाप्रामाण्यम्। अपौरुषेयत्वाद्वेदस्य। इतिहास पुराण: पचमो वेदानां वेद इति तद्गृहीतत्वाच्य। न चापौरुषेयं वाःयमेव नास्तीति वाच्यम्। तदभावे सर्व समयाभिमत धर्माधसिद्धे:। यस्य तौ नाभिमत् नासो समयी। समयप्रयोजनाभावात्। न चौतेन लोकोपकार:। धर्माद्यभावज्ञाने परस्परहिंसादिनाऽपरकारस्यैव प्राáे:''

(विष्णुतÎव निर्णय: - प्रथमपरिच्छेद:)

वेदास्सर्वेपि मानवनिर्मिता:। एते सर्वेऽपि वाःयसमुदायभागा:, मानवैर्विना नान्येनापि रचयितुम् शक्या:, पुरुषकर्तृकत्वात् अप्रमाणवाःयानाम् संयोजनसिद्धे:, धर्म-अधर्मादीनां वेदवाःयै: सिद्धिरपि असम्भवात् न च वेदानाम् प्रामाणमिति पूर्वपक्षे जाते, श्रीमदाचार्या: एवं समादधति-वेदा: न पुरुषकर्तृका:। एते वेदा सर्वदेश - सर्वकालेष्वपि नित्यरुपेण तिðन्ति। न किचिदपि व्यत्यस्तरुपमनुभवन्ति। केवलं उच्चारण-अभ्यास-श्रोत्रेन्द्रियमुखे अनुगम्यत्वात् अपौरूषेयत्वमं सिध्यति। पिप्लादीनाम् श्रृतिरित्युºे श्रुतिरियं पिप्लादे: पूर्व असीदिति तत्तत्पूर्व कालनिर्देशात् अतिप्राचीनता सिध्यति। वेदा: सर्वे परमात्मन: बुद्धौ सदा प्रतिðापिता सन्त: जगत: सृष्टेः पूर्व तस्य मुखकमलात् बहि: निस्सृत्य चतुर्मुखब्रह्मणे परमात्मा उपदिशति। चतुर्मुखब्रह्मा नारदादीन्, नारदाय: अन्यदेवान् उपदिशन्ति। एवमेव गुरुशिष्यपरम्परामुखेन मनुकुलम् अधिगच्छन्ति। अत: एते वेदा: न पुरुषकर्तृका इति।

अन्ये केचन अपौरूषेयत्वम् एवं प्रतिपादयन्ति। वेदानामपि यदा उच्चारणं भवति तदा उत्पत्ति:, उच्चारणानन्तरं शब्दनïत्वात् तस्यनाश: इति चेत् न । यतो हि वेदा: अस्माभि: स्वातन्त्रेण नोच्चारिता:, परं अन्येभ्य: उपदेशमुखेन अधीत्य तै यथोद्दिष्टं पुनरूच्चारिता: इति। वेदानाम् अध्ययन-अध्ययनपरम्परा चतुर्मुखब्रह्म पर्यन्तं प्रचलति। तस्य ब्रह्मण: अपि एक: गुरु: भवति। परं परब्रह्मण:न कोऽपि गुरु:, भगवत: तस्य स्वयमेव गुरुत्वम् नान्य: कचित् भगवत: बुद्धौ प्रतिजापितस्य वेदस्य उपदेश: प्रथमम् चतुर्मुख ब्रह्मण: भवति। चतुर्मुख ब्रह्म अभ्यासबलेन देवान् उपदिशतीति एवमेव परम्परागत्या प्राáत्वात् अपौरूषेयत्वम्। म्ना-अभ्यासे इत्यस्माद्धातो: आम्नाय इति शब्दस्योत्पत्ति:। आम्नाय इत्यस्यार्थ: वेद:इति। श्रुतिगोचरत्वात् श्रुति: इति।

एवं रीत्या अनादि एवं नित्यस्य भगवत: अस्तित्वमड़गीकर्तृणां वेदानामपौरूषेयत्वमड़गीकारे न कापि क्षति:। विनाशरहितेन भगवता सांक वेदा: प्रसृता: सन्ति। भगवत: नाशरहितत्वे सिद्धौ तस्य नि:श्वसितभूत वेदानां कथम् नाश: ? एवं कर्तृत्वचेति? श्रीमाय-तीर्थ श्रीमƒरणा: एवं स्पïऽकुर्वन्ति यत्-

अध्येतृणां अध्यापकानां च पूर्वतनमेवेदम्।

अधीमहे अध्यापयामच इति प्रतिपत्ति:।

अत एव श्रीकृष्णाश्रीमद् भगवद् गीतायां वेदान्त शास्त्राणां रचयिता इत्युवत्वा वेदैरहं गम्य: इति स्वयमुद्घोषयति-

""वेदान्तकृत् वेदविदेवचाहम्'' (गीता 15/15)

अस्मिन् सन्दर्भे श्रीमद्राघवेन्द्रतीर्थ श्रीमच्चरणा: स्वकीय गीताविवृतिर्नाम व्याख्याने वेदविदेव चाहं इत्यस्य व्याख्यान सन्दर्भे श्रीमद्भगवतोकमुद्धृत्य भगवानेव वेदानां- स्वरूपज्ञाता न तु तेषां कर्ता इति प्रतिपादयन्ति-

किं विधत्ते किमाचïे किमनूघ विकल्पयेत्

इत्यस्या öदयं साक्षान्नान्योमद्वेद कचन।

मां विधत्तेऽमिधत्ते मां विकल्प्योऽप्योह इत्यहम्।।

                                      (भागवत 11-21-42)

वसिð-विश्वामित्रादय: ऋषय: गुरो: सकाशे अभ्यांस विना केषाचन मन्त्राणां द्रजार: भवन्ति। परं न कुत्राऽपि तै: स्वरचितत्वेन प्रोच्यते। पूर्वस्मिन् जन्मनि अधीतमन्त्राणां भगवद नुग्रहबलात् अस्मिन् जन्मनि स्फुरणं भवतीति प्रकटçते।

जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादत:।

मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वत:।।

अत एव मन्त्रद्रजार: मन्त्राणां ऋषय: भवन्ति, परं न कस्यापि रचयितार : ""अतीन्द्रियत्वात् परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम्'' -

(ऋग्भाïटीका - सायणाचार्य)

वैदिक दार्शनिका: पूर्वाग्रहपीडिता: सन्त: भावकबुद्धया वेदानामपौरूषेयत्वं न परिकल्पयन्ति, परं वेदा: एव स्वयमपौरूषेया: इति उद्घोषयन्ति-

""नित्यावेदा समस्ताच शश्वता: विष्णु बुद्धिगा:'' स्मृतिवाःयमिदं वेदानां नित्यात्वं प्रतिपाध विष्णुबुद्धि गम्यत्वम् प्रकटयति। विष्णो: नित्यत्वेन नाशाभावात् तद्- बुद्धिगत वेदानामपि नित्यत्वं एवं अपौरूषेयत्वच। बुद्धिगतवेदानां उपदेश: चतुर्मखब्रह्मण: नित्यरुपेण भवतीति श्रीमन्मध्वाचार्या: प्रतिपादयन्ति-

वैकुण्ठस्याखिला: वेदा: उद्गीर्यन्तेनिश्ंयत:

द्वादशस्तोत्रम् 1-7

एवच वेदस्यपौरूषेयत्वासाधने अनेक कारणानि दरीदृश्यते, परं अपूर्व वाङ्मयराशे : वेदस्य न कुत्राऽपि कर्तृत्वनिर्देश, सूच्यरूपेणाऽपि लभ्यते। तथा च वेदे सáस्वरा विना विकारं अनुभूय परम्परा रूपेण यथास्वरूपं राराजन्ते। यदि मानव व्यवस्था अथवा पुरूषकर्तृत्वं चेत् एतादशी अनितरसाधारणस्थिति: नोपलभ्येत।

किच अयं वेद: सर्वषां ज्ञानप्रभेदानां अकरो भूत्वा, विश्वोत्पत्ति विकारस्य व मूलभूतमिति पाश्चिमात्य विमर्शक : Vedas are not only the precursors of Indian Philosophy but also of the puranas one of the main object of which is to describe the orgion of the world

Sanskrit literature - Macdonel Page - 117

 

न च वेदानां अनेककर्तृत्वच उपपद्यते। यतो हि अनेक कर्तृणां अनेकविषयेषु अनेक मतभेदा सम्भवन्ति लोके, एकाभिप्रायस्तुसर्वथा असाध्यमेव। परन्तु अपार एवं अनादिभूत वेदस्य न कुत्राऽपि वेदवाःयानाम् विरोध: भवति। यदि सत्यपि अस्माकं गुह्मभाषादीनां परिज्ञानभावात्एव। वेदार्थ निर्णये कृतभूरि परिश्रमा: जर्मन विद्वांस चzर्xाश्रश्रशी स्वकीये खविiर ुहरीं लर िiऽं ऽंशरलहर् ऽ इति पुस्कते प्रतिपादयति यत् वेदस्यार्थपरिकल्पने बहुरुपमाधीयते इति।

तथा च ऋग्वेदस्य देवतानां सूक्तिविमर्शसमये तासाम् अनितरसाधारणरूपपरिकल्पनं वर्णनं च मनसि निधाय वेदोऽयं अत्यदभुतशºे र्विलास: इति प्रसिद्ध विमर्शक: WINTERNITS प्रतिपादयति।

The songs to varuna are among the solidest and softest poetry History of Indian literature

The most gratefuङ् creation the charm of which is usuprassed in the discriptive religion lyrics of any other literature.

        Sanskrit literature “Mocdonel

 

एवमेव उषस् देवतासूक्तवर्णन प्रसंगे एतादशवर्णनं न केनचित् म कुत्राऽपि कर्तु शक्यते इति कथनद्वारा परोक्षेण विश्वजनीनत्वं च प्रतिपाधते

वेदा:  अतीन्द्रियविषयाणामुस्फोरका: भवन्तिति दृï्याऽपि अपौरूषेया एवं। मानवभुद्धिस्तरमतिक्रम्य अत्यन्त गहनतमविषयाणाम् प्रतिपादका: भूत्वा कालन्तरे उपलभ्यमान विषयाणाम् विेषणश कुर्वन्ति। अथर्ववेदे उच्यते यत् - भूमौ ससदीपा: सन्तीति। (ससद्वीपा वसुन्धरा) परन्तु 1911 तमवर्षपर्यन्तं अस्माभि: केवलं षडद्वीपा: एव ज्ञाता:। तदनन्तरमेव अंटार्टिकानाम अन्य: एक: द्वीप: दृराणिगोचर: जात:। एतादृशोदाहरणानि वेदेषु बहÿनि सर्वदा सर्वथा च उपलभ्यन्ते। अत: वेदस्य अपौरूषेयत्वे न कापि क्षति:। अतो वेदानां स्वत: सामान्यम् न केवलं शब्दप्रमाणमात्रम्। वेदा: यदेव कथयन्ति तत्तु प्रमाणमेव यदापि प्रत्ययन्ति तदापि प्रमाणमेव इति दिक्।

 

संदर्भ ग्रन्था :

1)     Rugveda Samhita                      - (Sayancharya Comentry) 1-4

   Vedic Research Centre Pune

2) The secret of the Vedas                 - (Sri Arbindo)

3) Key to Vedic Symbalisum               - (M.P. Pandit)

4) Bruhadarnyakopanishat                 - (Swamy Madhavananda)

5) Vishnutatva Nirnaya                      - (Sri Madhwacharya)

6) Geeta Vivruthi                               - (Sri Raghvendrateerth)

7) Sanskrit Sahityetihas                     - (Acharya Lokmani)

8) History of Indian Literature            - (Winternitz)

9) Sanskrit Literature                         - (Macdnell)

10) India What can it teach us           - (Maxmuller)


 

समासशक्तिविमर्शः

 

डा. सदानन्द झा

(मुख्य-सम्पादकः)

 

        समासशक्ति स्वीकारविषये वर्तते नैयायिकानां शाब्दिकानां च विरोधः। पातंजलमहाभाष्ये द्विविधं सामर्थ्यं श्रूयते-व्यपेक्षालक्षणमेकार्थीभावलक्षणं च। तत्राद्यामवयवार्थं संवलितसमुदायार्थ बोधकत्वस्वरूपम्, द्वितीयं चावयवार्थ निरपेक्षत्वे सति समुदायार्थबोधकत्वलक्षणम्। तत्र नैयायिका व्यपेक्षामनुसरन्तो क्लृप्तयैव शक्त्या लक्षणया च शाब्दबोधं मन्यन्ते समासे तत्र शक्तिस्वीकारं खण्डयन्ति च। तेषां पण्डितम्मन्यानां नैयायिकानामाशयः लक्षणावेद्येऽर्थे शक्तिकल्पनामयुक्तम् यतोहि भगवदिच्छारूपायाः शक्तेः कल्पनायां तदीयविषयता विशेषाणां कल्पनीयत्वे गौरवम्। शक्यसम्बन्धरूपा लक्षणा तु क्लृप्तैव विद्यते। सा समासे क्वचित् पूर्वपदे क्वचिदुत्तरपदे च। राज्ञः पुरुषः इत्यादौ तत्पुरुषे पूर्वपदं राज्ञसम्बन्धिनि लाक्षणिकं ततो राजसम्बन्ध्यभिन्नः पुरुषः इति बोधः। तत्र राजपदार्थस्यैकदेशतया 'पदार्थः पदार्थेनान्वेति न तु पदार्थैक देशेन इति व्युत्पत्त्या न तत्र ऋद्धादि विशेषणयोगेन नामार्थभेदान्वयश्च चित्रगुः इत्यादौ बहुव्रीहौ गवादौ उत्तरपद एव लक्षणातया चित्रगवी स्वाम्यादीनामुपस्थितिश्च। तत्र चित्रादिपूर्वपदमुत्तरपदस्य लाक्षणिकत्वे तात्पर्यग्राहकम्। अतः न पर्वूपदस्य वैयर्थ्यम्। अतः 'चित्रगु' इत्यत्र चित्रगोस्वामीति लक्षणयैव बोधः एवं पूर्वपदार्थपदार्थप्रधाने 'अर्द्धपिप्पली' इत्यादौ तत्पुरुषे अपि उत्तरपदमेव पिप्पल्यः र्धादौ लाक्षणिकम्। नानार्थभेदे तु विनिगमनविरहान्न लक्षणा अपितु शक्तय एव।

 

        अतो न समासे पृथक्शक्तिस्वीकार इति नैयायिकानां मतम्। शाब्दिकास्तु समासे पृथगेव विशिष्टपदार्थनिरूपितां शक्तिं स्वीकुर्वन्ति। समर्थः पदविधिः इत्यत्र भाष्य एकार्थीभावलक्षणमेव सामर्थ्यवृत्तौ सूचितम्। तेषां शाब्दिकानां समासे पृथक्शक्तिस्वीकार इमा वाचो युक्तयः सन्ति-        क्वचिल्लक्षणया निर्वाहेऽपि न सर्वत्र लक्षणया निर्वाहः। राजपुरुषः इत्यत्र शक्त्या राजपदार्थोपस्थितौ राजपुरुषयोः स्वस्वामिभावेनान्वयोन भवेत्। यतोह नामार्थयोर्नभेदान्वयः। अतः स्वस्वामिभावेन राजविशिष्टपुरुषबोधाय समुदायशक्तिस्वीकार आवश्यकः।

 

        लक्षणया राजपुरुष राजसम्बन्ध्यभिन्नपुरुषरूपार्थस्वीकारेऽपि भिन्नार्थकत्वेन 'राज्ञः पुरुषः' इत्यस्य तद्विग्रहवाक्यत्वं न स्यात्। 'वीरपुरुष धनम्' इत्यत्र कर्मधारयगर्भषष्ठीततपुरुषे पूर्वपदस्य सम्बन्धिनि लक्षणायां वीरादिपदानां पुरुषादान्वयो न स्यात्। लक्षणयैव सम्बन्धिनो बोधे अभेदे षष्ठ्यभावेन प्रथमाया एव पूर्वपदात् प्राप्तौ षष्ठ्यन्तस्य अभावात् 'षष्ठी' इति सूत्रं व्यर्थं स्यात्। विशेषणं विशेष्येण बहुलम्' इत्यनेनैव समासे सिद्धे षष्ठीति सूत्रस्य वैयर्थ्यं स्पष्टमेव। यदि अभेदस्यापि सम्बन्धत्वे षष्ठयाः प्राप्तिस्तदा 'विशेषणं विशेष्येण बहुलम्' इति सूत्रं व्यर्थं स्यात्। षष्ठीत्येव समासः स्यात्। अतो न पूर्वपदे लक्षणा। एवं नोत्तरपदे लक्षणा। चित्रगु इत्यत्र चित्रश्चित्रगवी स्वामी इति हि बोधः स्यात् किं च लक्षणा न लिंगभेदप्रयोजिका। इह तु गोशब्दस्य पुंस्त्वम्। घनशब्दः कोषे क्लीबे शिष्टः। यशोधनः इत्यत्र सपुंसि दृश्यते। एवं लिंगव्यत्ययस्य दृष्टत्वेन पृथगेव शक्तिः समासे। तथोचोक्तं समासशक्तिः दीपिकायां महावैयाकरणदीनबन्धु झा महाभागैः नैव लक्षणया लिंगभेदो भवति कर्हिचित् तद्दर्शनात्तु निर्णेया शक्तिः सामासिकी बुधैः। अतः गंगायां घोषः मंचाः क्रोशन्ति वृन्दावनतरुणीनाम् इत्यादौ च लक्षणयानिर्वाहेपि न समासे यशोधन इतयादौ निर्वाहः। अतो लिंगभेदप्रयोजिका समासनिष्ठा पृथगेवैकार्थी भावरूपाशक्तिः स्वीकरणीया। पृथक् छ क्तेरस्वीकारे समुदायस्यार्थवत्वमेव न स्यात्। तस्यार्थवत्वेऽनुमानमिदं प्रामणम्, समासः अर्थवान् प्रतिपादिकत्वात् यत्र यत्र प्रातिपदिकत्वं तत्र तत्रार्थवत्वम् यथा घटः योऽनार्थवान् न स प्रातिपदिकम् यथा निरर्थकाः वर्णाः अर्थवत्व व्याप्य प्रातिपदिकत्ववान् अयं समासः तस्मात्् सोऽर्थवान् इति।

 

        अवयवार्थमजानतोपि चित्रगुः इत्यादि पदात् चित्रगो स्वामीत्यादीनां बोधादस्ति समासे शक्तिः समुदाय निरूपिता। पृथक् शक्त्यभावे एकार्थीभावकृतो विशेषः धवरवदिरौ, निष्कौशाम्बिः इत्यादौ साहित्याक्रान्तत्वादिरूपो वाच्यः स्यात्। तस्य वचने नैव साधने महद्गौरवं भवेत्।        अतः पंकजादिपदवत् समासेऽपि तार्किकैरपि शक्तिः सुदायनिरूपिता स्वीकार्य्यैव। उक्तमभियुक्तैः - समासे खलु भिन्नैव शक्तिः पंकजशब्दवत्। बहूनां वृत्तिधर्माणां वचनैरेव साधने स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः। चकारादि निषेधेऽथ बहुव्युत्पत्ति भंजनम्। कर्तव्यं तन्न्याय सिद्ध त्वस्माकं वदिति इति।


 

व्याकरणशास्त्रे सिद्धान्तकौमुद्याः अनिवार्यत्वम्

डा. लीला बिहारी चौधरी

यो वेद वेद वदनं  सदनं हि सम्यक्

ब्राह्यस्सवेदमपि वेद  किमन्यशास्त्रम्।

यस्मादतः   प्रथममेतदधीत्य  विद्वान्

शास्त्रान्तरस्य भवति श्रवणेऽधिकारी।।

        इति भास्कराचार्यप्रभृत्याचार्यमुखोद्गीतपथाव्याकरणशास्त्रस्याऽध्ययनन्नितराम- पेक्षितम्। अतोऽत्रप्रयोजनपल्लवनेनालम्। किन्तुतत्सच्छास्त्रज्ञानं केन लघुनोपायेन- स्यादित्यर्थमनेके आचार्य्याः प्रायतन्त। तेषाम्प्रयतनपरम्परायां वैयाकरणसिद्धान्तकौमुदीप्रणेता श्रीमद्भट्टोजिदीक्षितो नूनमतिशेते।

        तद्ग्रन्थव्याख्यानग्रन्थपरम्परायां प्रौढ़मनोरमाशब्दरत्नलघुशब्देन्दुशेखरबृहच्छब्देन्दु- शेखरबालमनोरमातत्वबोधिनीशिवदत्रीलक्ष्मीटीकाग्रन्थप्रभृतयोरनेके ग्रन्थाराराज्यन्तेऽधुना। एतानाश्रित्य वैयाकरणनिकायेषु शास्त्रार्थचर्चाऽऽपि  शोश्रूयते। तत्फलीभूतानिफक्कि- कारत्नमंजूषाप्रभृतिरत्नान्यपि शब्दशास्त्रोज्ज्वलप्रांगणे विलसन्तितराम्।

'छन्दहीनो न शब्दोऽस्ति, नच्छन्दशब्दवर्णितम्'

        इति न्यायशास्त्रेभरतेनोक्तम्। एवमेव आचार्यआनन्दवर्धनाचार्येण स्वकीयग्रन्थरत्ने ध्वन्यालोके एवमेव प्रातिपादितम्। प्रथमे हि विद्वांसो वैयाकरण..........इति चतुरसवैदुष्यलाभाय व्याकरणसाहित्ययोर्व्याकरणज्ञानमावश्यकतामनुनिशम्यकौमुद्योस्सम्मेलनं परमावश्यकं मत्वा काव्यात्मकं कौमुद्याः ज्ञानमनिवार्यमितिपरिलक्ष्यैव रघुवीरकवेरपि मतं संगच्छते।

काव्यं विना व्याकरणं न राजते।

नकाव्यमव्याकरणं    विराजते।।

        उपर्युक्तपदां सर्वथा चरितार्थ्यमनुभूय सिद्धान्तकौमुदी न केवलं व्याकरणपदार्थनिरूपणे समर्थेतिहेतो श्लोकसिद्धान्तकौमुद्यपि काव्यामाध्यमेन शब्दशास्त्र 'गवेषकाणां' कृते सम्यज्ञानं भवत्विति मनसि निधायैव ग्रन्थमिमं रचयामास। तस्माच्छलोकसिद्धान्तकौमुद्याः परिज्ञानं परमावश्यकम् अन्यथा सर्व विफलमिति तात्पर्य्यम्। तदुक्तं च -

कौमुदी यदि कण्ठस्था वृथाभाष्ये परिश्रमः।

कौमुदी यद्यकण्ठस्था वृथा भाष्ये परिश्रमः।।

        तत्र श्रीमद्भट्टोजिदीक्षितस्य गुरुणाविभाविता प्रकाशाख्यव्याख्या पदपदाथ- र्प्रस्फोरिणी प्रथिता। किन्तु प्रक्रियाकौमुद्यामष्टाध्याय्यामष्टाध्यास्सर्वाणिसूत्राणि न समावेशितानि। इति तन्नैन्यून्यं विभाव्य श्रीमता भट्टोजिदीक्षितेन प्राक्तनसफलव्याकरणग्रन्थातिशायिनी वैयाकरणसिद्धान्तकौमुदी कौमुदीव मनोमोदकारिणी प्राणायि। यद्यपि विषयदृशावैयाकरणसिद्धान्तकौमुद्याः सर्वांगपूर्णवत्वन्न कस्यचिद् वैयाकरणस्याविदितम्, तथापि तस्याः ज्ञानं लघु न शक्यते स्म विधातुमिति परिकल्प्य वरदराजावर्येण मध्यसिद्धान्तकौमुदी ततश्च लघुसिद्धान्तकौमुदी विरचित। व्याकरणाध्ययनं काठिन्यमनुभूय श्लोकबद्धासिद्धान्तकौमुदी विरचिता। इयं च सरस्वतीभवनग्रन्थ- मालायाश्चतुर्दशोत्तरशतसूनतया सम्फूल्लेयं ललिताश्लोकसिद्धान्तकौमुदी भवत्कराम्बुज- लालिता सम्पूर्णानन्दसंस्कृविश्वविद्यालयेन प्रकाशिता। इह वैयाकरणसिद्धान्तकौमुदी- गतसर्वे विषयाः यद्यपि श्लोकात्मना समुन्मीलिताः सन्ति, तथापि तेषां प्रतिपादनं भट्टिकाव्यकविरहस्यद्वयाश्रयकाव्यकौमुदीकथाकल्लोलिनीत्यादिहशाकाव्यमुखेन नास्ति।

        पण्डितप्रवरेण श्रीमतासुरेशझामहोदयेन फक्किकाकान्तारनिबिडां वैयाकरण- सिद्धान्तकौमुदीं श्लोकात्मनाविभाव्य व्याकरणवाङ्मये विषयस्वान्तनिशान्तं कुमुदिनीदलमिव समुत्फुल्लितम्। वस्तुतस्तु सिद्धान्तकौमुद्याः निर्माणनन्तरमेव प्रायस्तद्दीका- भूतानामेवप्रसिद्धिः संजाता। तदेव सिद्धान्तकौमुद्याः शब्दरत्नमनोरमाशब्देन्दुशेखर- परिभाषेन्दुशेखर-बृहन्मंजूषा-लघुमंजूषाद्यनेकग्रन्थानां निर्माणं समपद्यत। यद्याप्येते टीकाग्रन्थाः सिद्धान्तकौमुद्या एव स्पष्टार्थं प्रतिपादनाय विनिर्मिताः। कौमुद्याश्च सर्वथा एतेषां ग्रन्थानां सश्वन्धोऽपेक्ष्यत एव, किन्तु तथा नैव दृश्यते। ते ग्रन्थास्तु पृथक् तिष्ठनत एव स्वीयस्वीयास्तित्वं नीत्वा प्रकाश्यन्ते पाठ्यन्ते च। मूलग्रन्थास्तु सिद्धान्तकौमुदीतः कियत्क्रोश दूरं गत्वा कौमुद्या अनुकम्पयमाना भवन्तः केवलं पुसतकालयशोभामेव वर्धयन्ते। केषांचित् परिगणितानां प्राज्ञानां सविधे तिष्ठन्ति। अतस्तत्तट्टीकाग्रन्थविशष्टज्ञानेन छात्रा वंचिता एव भवन्ति, इति नाप्रत्यक्षमिदानीम्।

        अपरं च सिद्धान्तकौमुद्याष्टीकाभूतानां सर्वेषां ग्रन्थानां मूलतोऽप्यधिकाकाठिन्यं वावर्धमानभूत्। ते तु इन्द्रस्य टीका विडौजा। अथवा सूर्यस्य टीका भानु इति लेखकानां लेखनेन शास्त्रीयविषयवस्तुबोधने काठिन्यं प्रियमासीदति। तत एव जटिलक्लिष्ट- पदप्रयोगैर्विषयान् सग्रन्थीन् कृतवन्तः, कठिनग्रन्थलेखनेनैव स्वस्वपाण्डित्यप्रदर्शनं कर्तुमीहांचक्रिरे। इत्थं परिस्थितौ श्रीमतासुरेशझामहोदयेन स्थालीपुलाकन्यायेन सिद्धान्तकौमुद्याविर्षयारपि राजकुमारादिप्रभृतीनां कृते सुलभतया तस्या एनं कथमिति परिप्रश्ने 3 श्लोकसिद्धान्तकौमुद्याः निर्माणं संजातम्। तत्र सिद्धान्तकौमुद्याः विषयान् पल्लवकृत्य किमपि किंचित्स्थलमुदाहरणरूपेण प्रस्तुत्यस्याः कियन्महत्वमिति निम्नलिखितरूपेणप्रस्तूयते। तद्यथा-सिद्धान्तकौमुद्याम् -

हलन्त्यम् (1/3/3) हल् हल् (मा. सू. 14) इति सूत्रेऽन्त्यमित् स्यात्।

श्लोकसिद्धान्तकौमुद्यां च -

उपदेशेषु अन्त्यं हल तदित्संज्ञकमुच्यते इत्संज्ञस्यवर्णस्य  तस्यलोपः  सदाभवेत्।

पाणिन्याद्युपदेशेषु इत्संज्ञाऽस्तिप्रतिराया, लोपस्तस्याऽपि विज्ञेयः प्रथमास्वादिप्रत्यये।।

        एवमेव 'आदिरन्त्येन सहेतादीनिसूत्राणि अपि समीक्षितानि। अतोऽत्र एतेषां तुलनात्मकं सिद्धान्तकौमुद्याः परिज्ञानं सफलमितिकौमुद्योस्तुलनात्मकं विवेचनं विवेचितम्। तस्मात्कारणात् तच्छास्त्रं कथमलघुतया भवत्वितिमनसि निधायैव सिद्धान्तकौमुद्या परिज्ञाने श्लोकसिद्धान्तकौमुद्याः कियन्महत्त्वमिति सर्वेषां पुरतो विलोक्यते। अतोऽनेन सिद्धान्तकौमुद्यास्सांगोपांगश्लोकसिद्धान्तकौमुद्याः अनिवार्यत्वं प्रतीयते।

        पुनरस्माभिस्सिंहावलोकन्यायेन 'सन्धिविषयेऽपि उदाहरणमुदाहृयते। तद्यथा-

अक्षरद्वयं संयोगं  सन्धिं  वदति पण्डितः

वर्णानाम्मेलनं सन्धिः क्वचिद्वापरिवर्तनम्।

सूत्रेदृष्टं  पदेनैव  अनुबन्धः  सकथ्यते

इत्संभवेदर्थं  यः  परित्याज्य  गच्छति।।

अकः सवर्णेदीर्घोऽस्ति सूत्रं दीर्घविधायकम्

विद्यालये  रवीन्द्रेच  भानूदये  च गच्छति।

अत्र वर्णात् परस्तादृक् स्वरवर्णौ भविष्यतः

तदासमानयोः  दीर्घसन्धिकुर्यात् पदादिषु।।

        एवं शकध्वादिगणीयत्वाच्छकन्धु कुलरापदम्। कर्कन्धुश्च मकीषाच मार्तण्डादिश्च सिद्धयति। एवमेवाजन्तपुल्लिंगप्रकरणमादित एवाऽवलोकनीयं सर्वथा नूतनता रोचकतां नयनग्रन्थः प्रोत्साह्यति गवेषकाणाम् एवमेव 'कृतद्धितसमासाश्चेति' सूत्रे चकारप्रयोजनं नैव केनाऽपि शाब्दिकेन प्रतिपादितमस्ति एतत्सन्दर्भेशब्दानुशासनविहरण पंचानेन श्लोकसिद्धान्तकौमुद्यां सम्यक् रूपेणोत्तरितम्। तत्र चकारशब्देन निपाताव्ययसंग्रहस्तेषामपि यथा स्यात् तदर्थं क्रियतेऽत्र च। इत्थं प्रकारेणाजन्तहलन्तसर्वविधशब्दानां व्युत्पत्तिवचनं सकलजनप्रत्ययायसमुल्लिखितं ग्रन्थकृता।

        स्त्रीप्रत्ययप्रकरणे 'स्त्रियामित्यधिकार' सूत्रत एवसर्वथा नूतनतामासाद्य लावण्यं पद्ये समुद्धारितम्। स्त्रीत्वविवेचने किन्तावत्स्त्रीत्वं कतिविधं तद्वागुपानत्स्रगित्यादौ कथं स्त्रीत्वमित्यादि विवेचनं प्रखरपाण्डित्यमूलकम्। एवमेव 'बहुकुरुचरा' कटुकावक्ष्यमाणै इत्यादीनां फक्किकानां काव्यमाध्यमेन विशदं विवेचनं ग्रन्थकृता समुल्लिखितम्। स्त्रीप्रत्यये एव शाब्दिकमते जातिनिर्णयोगुणपदविमर्शः सर्वथानूतनसिद्धान्तः समुद्धारितः। अतशब्दशास्त्रोज्ज्वलं श्लोकसिद्धान्तकौमुदीग्रन्थरत्नं निर्माय पण्डितः प्रवरसकलशास्त्र- निष्णात-सामवेदशाब्दिकमनुसन्धित्सूनां विद्वत्प्रवराणां महान्तमुपकारं कृतवान्। एतेषां ग्रन्थानामवबोधने मेधावित्वेन साकं सद्गुरोः बुकालसान्निध्यम्, अतितरां श्रमश्चापेक्षते। नायन्तथायुग इत्यालोच्यपण्डितप्रवरेण श्रीमता सुरेशझामहोदयेन 1980 ख्रीस्ताब्दशके फक्किकाकान्तारनिबिडां वैयाकरणसिद्धान्तकौमुदीं श्लोकात्मा विभाव्यव्याकरणजगतः भृशमुपकारि।

        अतोऽभिनवेयं पद्यबद्धश्लोकसिद्धान्तकौमुदीं अधीयमानेभ्योऽध्यापकेभ्यश्च कृते भृशमुपकारिकेयमिति मनसि विभाव्य आचार्य्यवर्यैः (मार्गदर्शकैः) वैयाकरणसिद्धान्त- कौमुदीश्लोकसिद्धान्तकौमुद्योस्तुलनात्मकपरीक्षणेन सिद्धान्तकौमुद्या सफलं परिज्ञानं सम्भवति। न हि तज्ज्ञानमपितु सफलवैयाकरणोपाधिहेतुः यथा टीकाग्रन्थाः समुपलभ्यन्ते, ते इदानीं साफल्यं प्रति कारणमितिमन्येऽहं सिद्धान्तकौमुद्याः स्थानं वैयाकरणपादैः निर्णीतम्ं तथैव श्लोकसिद्धान्तकौमुद्याः अपि। अतोऽत्र व्याकरणशास्त्रे यत्र-तत्र स्थलजन्यकाठिन्यनिवारणम् एवमेव आमन्दमति राजकुमारादिप्रभृतीनां छात्राणां कृते इयं कौमुद्योस्तुलनात्मकमध्यनेन। विश्लेषणेन सरलेयं सिद्धान्तकौमुदी एवं च सकलवैयाकरणानामपि कृते अवश्यमेव झटिति दातुं समर्थेति हेतोरनयोस्तुलनाविश्लेषणं कृतम् अन्ते सिद्धान्तकौमुदीस्थतथ्यस्य सांगोपांगस्पष्टज्ञानार्थं श्लोकसिद्धान्तकौमुदी आवश्यकी इति मदीया मतिः। इति शम्।

                        डा. लीला बिहारी चौधरी

                        (व्याकरण व्याख्याता)

                        . ना. ब्र. . सं. महावि. लगमा (रामभद्रपुर)


गीतोक्त विज्ञानवाद अर्थात् ब्रह्मविद्या

महामना के प्रियंतम ग्रन्थ एवं भारतीय महाकाश विज्ञान एवं अन्य विज्ञान के परिप्रेक्ष्य में

प्रो. सच्चिदानन्द मिश्र

. विश्ववृक्ष का ऊर्ध्वमूल-

          संसार वृक्ष का परात्पर केन्द्रिक मूल- ‘‘ऊध्र्वमूलमध: शाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।’’ sगीता अ. १५) भगवान कृष्ण तथा अर्जुन के संवाद के रूप में अर्जुन का प्रश्नतथा भगवान् श्रीकृष्ण के उत्तर के रूप में विश्ववृक्ष को उल्टा लटके हुए अश्वत्थ वृक्ष sपीपल के पेड़) से तुलना की गई है। इस विश्ववृक्ष का मूल ऊपर है। विश्व विस्तार वृक्ष के शाखाओं की तरह ऊपर न होकर नीचेहै। वृक्ष का मूल अव्यय अर्थात् विकार रहित है। इस उल्टे लटके वृक्ष के पत्र की तरह उसके पिण्डात्मक विश्व का सगुणात्मक अर्थात् पिण्डात्मक विस्तार नीचे की ओर है। पिण्डात्मक आवरण से प्रारम्भ कर शब्दात्मकआवरण तक को छन्द ‘‘छादनाच्छन्द इत्याहु’’ कहते है, जो इस तरह के विश्वमूल तथा उसके छन्दात्मक अर्थात् पिण्डात्मक आवरण के विस्तार को जानता है, वह वेद वित् अर्थात् वेद का ज्ञाता है। वैâसे यह संभवहै, कि वृक्ष उल्टा लटका हो? उसका मूल जड़ ऊपर हो तथा शाखाएँ नीचे की ओर पैâली हों। वेद जिसके पत्ते हो।

वस्तुत: धरती पर इस तरह का कोई दृष्टान्त नहीं, जिससे इस तथ्य की सद्य: प्रतीति हो। आज भी धरती पर इसका नमूना प्रस्तुत करना असंभव है। यदि ऐसा है, तो फिर इस भगवदुक्त वाक्य पर क्या हमअनास्था करंथ, तथा भगवान कृष्ण को गप हांकने वाला एक कल्पनाशील सामान्य मानव मान लें? इस तरह के भ्रम नास्तिक तथा मूर्ख ही पाल सकता है। यदि हम वैदिक महाकाश विज्ञान तथा वेदाङ्गज्योतिष केपरिप्रेक्ष्य में विचार करंर तो पाते है, कि ‘‘भू, भुव: स्व: मह: जन: तप: तथा सत्यम्’’ ये हमारे ब्रह्माण्ड में सात ऊध्र्वलोक तथा तल, अतल, वितल, सुतल, रसातल, तलातल एवं पाताल ये सात नीचे के लोक हैं।लोक को भुवन भी कहते हैं। हमारा ब्रह्माण्ड १४ लोक अर्थात् १४ भुवनों का एक समूह है। इस प्रकार के असंख्य ब्रह्माण्ड हमारे महाब्रह्माण्ड में हैं। अर्थात् संख्यात्मक गणना संभव नहीं है। ‘‘अनन्तानि वैब्रह्माण्डनीति तैत्तिरीय श्रुति:।’’ अनन्त ब्रह्माण्ड हैं। अनन्त ब्रह्माण्ड के समूह को महाब्रह्माण्ड कहते हैं। अनन्त महाब्रह्माण्डों का सम्बन्ध परम अव्यय अर्थात्परात्पर से है। परात्परमूल महाब्रह्माण्डों का मूल तथा परमअव्यय है। वही ऊध्र्व मूल परम अव्यय भी है। अनन्त दूर अवस्थित होने से अव्यक्त है। अनन्त ब्रह्माण्डों के लिए भी महाब्रह्माण्ड केन्द्र परम अव्यय तथा अविकारी एवं ऊध्र्वमूल है।

२. महाब्रहाण्डों में हमारा ब्रह्माण्ड-

हमारा ब्रह्माण्ड सत्यकेन्द्रिक है। सत्यकेन्द्र को पुराणों में स्वयं भूमण्डल कहा है। यह सत्यलोक, सत्यभुवन, सत्यकेन्द्र वैदिक साहित्य में तथा ब्रह्मलोक के नाम से पौराणिक साहित्य में विख्यात है। यह ब्रह्माण्डीयउद्गम के लिए चतुर्दश भुवनात्मक ब्रह्माण्ड का मूल, अव्यय तथा परम ऊध्र्वमूल है। सत्य, तप, जन, मह, द्यु या दिव्य, भुव: तथा भू नाम भूगोल के रूप में सप्त ऊध्र्व लोकों के मूल सत्य लोक है। यह वैदिकसंकल्पना परमपरात्पर से महाब्रह्माण्ड तक तथा महाब्रह्माण्ड से ब्रह्माण्ड तक एवं ब्रह्माण्ड क्रम से पृथ्वी तक की यात्रा करता है। यह सृजन क्रम है।

वैदिक संहिताओं से प्रारम्भ कर गीतोक्त क्रम से गुजरते हुए आज का मानव फिर से महाकाश की ओर उन्मुख है। अत: पुराणों के अनुसार महाब्रह्माण्डाधिपति महाविष्णु के पूर्णावतार के मुख से निर्गत ‘‘ऊध्र्वमूलमध: शाख’’ का सिद्धान्त नवीन वैज्ञानिक विकास क्रम में भी फिर से बोध क्रम में पृथ्वी, भूगोलीयान्तरिक्ष, ग्रह, सौरमण्डल, ग्रहीयोपग्रह, उल्का, नक्षत्र, केतु क्रम से युग्मनक्षत्र, विस्पुâरणशील नक्षत्र, नीहारिका, आकाशगंगा, कृष्ण विवर sँत्aम्व् प्दत) तक विकास क्रम में पहुँचा है। यदि नवीन महाकाश विज्ञान के सप्रयोग ज्ञान के साथ वैदिक महाकाशविज्ञान का भी ज्ञान हो, तो अनेक तथ्य स्पष्ट हो जाते हैं।

हिरण्यगर्भ सिद्धान्त ही विगवैंग थ्यूरी के रूप में विकसित हो रहा। ब्रह्माण्डीय मेघ कहां से आते हैं? कृष्ण विवर में नक्षत्रों का अन्त होनें पर क्या है अदृष्ट, अपारदर्शी कृष्ण विवर का वास्तविक रहस्य? वैदिक क्रमसे देखनें पर पता चलता है कि अभी हम द्युलोक की सीमा को पार नहीं किये है। ब्रह्माण्ड की तरह द्युलोक में भी सात स्तर हैं। द्युलोक में भू सापेक्ष सौरमण्डल नक्षत्रमण्डल तथा आकाशगंगा स्तर भेद है। कृष्णविवर sँत्aम्व् प्दत) यम का भुवन है। इसके वैदिक एवं पौराणिक प्रमाणों की समीक्षा आज प्राप्त है, तथा मूल प्रमाण भी। sद्रष्टव्य विज्ञान विद्युत वि.वि. मधुसूदन ओझा) अत: त्रिगुणात्मक विश्व विस्तार केअव्यय मूल तक का प्रयोगाभिप्रायिक बोध सम्पन्न को वेद वित् कहना तथा विश्व का द्वैत विस्तार का मूल बीज ऊध्र्व अव्यय केन्द्रिक होना वैज्ञानिक आख्यान है। शैव इसे शिवकेन्द्रिक परम अव्यय कहते हैं। वैष्णवपरम अव्ययकेन्द्रिक महाब्रह्माण्डकेन्द्र को महाविष्णु का परम अव्यय अधिष्ठान मानते है, शाक्त शक्ति को। धूमकेतु गणाध्यक्ष गणेश के रूप में गाणपत्य तथा सगुण ब्रह्म सूर्य को सूर्य उपासक परम अव्यय तथा मूलमानते है। यही विश्व का सापेक्षिकत्व है। शैव से सौर तक या शाक्त, शैव, वैष्णव, गाणपत्य तथा सौर ये पांच सम्प्रदाय भी ‘‘एको देव: सर्वभूतेषु गूढ’’ के वैदिक सिद्धान्त से पोषित है।

         ऊध्र्वमूल से विश्व विस्तार-

परम अव्यय से सूर्य तथा सूर्य से पृथ्वी तक का विश्व विस्तार का गीतोक्त संकेत अभी भी पूणर््त: प्रयोग गम्य नहीं है। परम अव्यय मूल से चारों तरह ऊपर एवं नीचे के क्रम से उसकी शाखाएँ विश्वविस्तार के रूपमें पैâली है। त्रिगुणात्मक क्रम वृद्धि से विषयों के विस्तार प्रबालात्मक है। इस त्रिगुणात्मक द्वैत विस्तार में ऊध्र्व से अध:, अध: से ऊध्र्व एवं तिर्यक् क्रम से विषयात्मक त्रिगुणात्मक संसार का विस्तार है। देव, मानव, तथा तिर्यक् योनियां भी त्रिगुणात्मक विस्तार है। तमोगुण से भूतात्मक विस्तार रूपवान है। तस्माद्क एतस्माद्वा आकाश: सम्भूत: .......... इत्यादि वैदिक प्रमाण सर्वत्र अनुवर्तित है।

भूलोक में भी कर्मों के अनुसार ऊध्र्व, अध: तथा तिर्यक् योनि विस्तार भूलोकादि सभी जगह तथा नीचे के लोकों में भी इसी प्रकार का त्रिगुणात्मक विस्तार हैं। श्रीमद्भगवद्गीता के मध्यकालीन टीकाकारों नें भूलोकसे मनुष्यलोक को व्यवहार केन्द्र मानकर योगमूलक, दर्शन मूलक तथा धर्म मूलक व्याख्या तक अपनें को केन्द्रित रखा लेकिन वस्तु तथ्य विस्तृत है। यथा-

अधश्चोध्र्वं प्रसृता तस्य शाखा, गुणप्रवृद्धा विषयप्रबाला।

अधश्च मूलान्यनुसन्ततानि, कर्मानुबन्धीनि मनुष्यलोके।।२।।

गुणप्रवृद्ध त्रिगुणात्मक वृद्धि के विश्वरूप से प्रारम्भ कर मानवीय त्रिगुणात्मक वृद्धि का संकेत भी प्रदान करता है। विषयों के अंकुर गुणोत्पन्न एवं गुणपोषित होकर गुणात्मक वृद्धि को प्राप्त करते हैं। यद्यपि संसार वृक्षका मूल अविनाशी है, तथापि विश्वविस्तार के त्रिगुणात्मक स्वरूप विस्तार से मानव तक शाखा प्रशाखा भेद से ऊध्र्वाधर तिर्यक् भेद से यह त्रिगुणात्मक विश्व सभी जगह पैâल रहा है। स्प्रेडिंग यूनिवर्स sएज्र्rी्ग्हुळहग्न्ीो) पैâलते हुए ब्रह्माण्ड मानव जीवन तक पर उपर्युक्त दृष्टान्त घटित होता है। अहंकार, वासना तथा ममत्व के त्रिगुणात्मक विस्तार कर्मफल के अनुबन्ध से युक्त मनुष्य लोक से तथा नीचे ऊपर के लोकों एवंयोनियों में ऊपर नीचे सर्वत्र विभिन्न लोक एवं विभिन्न योनियां व्याप्त हो रही हैं।

         अनूपमेय विश्ववृक्ष मूल-

इस संसार वृक्ष की उपमा या तुलना किसी भी संसारी व्यक्त या सूक्ष्म पदार्थ से नहीं कर सकते, अत: यह दिव्य है। अनन्त होनें से इसके रूप की पूर्ण प्रतीति नहीं होती। इस संसार वृक्ष का न तो आदि ज्ञात है, नअन्त। यह समग्र विश्ववृक्ष अनादि तथा अनन्त होकर विद्यमान है। कहां वैâसे अवस्थित है, यह भी सप्रयोग ज्ञात नहीं। अत: इस विश्वरूपी अश्वत्थ के अतिदृढ़ मूल को असङ्गरूपी दृढ़ शस्त्र से काटकर उसके मूलरहस्य को जाना जा सकता है। दृढ़ असंगरूपी शस्त्र वैराग्य का संकेत करता है। यथा-

                    न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा।

                    अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा।।३।।

ज्ञानयोग से इस मूल को वैराग्य योग से ज्ञेय कहा है। कोई भौतिक माध्यम इसके गम्यता का आधार नहीं हो सकता। उस परम पदात्मक विश्ववृक्ष के मूल को विधिवत् खोजना चाहिए। उसमें जानने पर फिरप्रत्यावर्तन नहीं होता। वही आदि पुरुषात्मक केन्द्र या पुरुष से उस मूल से यह विश्ववृक्ष विस्तार को प्राप्त हो रहा, उस परमपुरुष या आदिपुरुष के शरण में समस्त विश्व की प्रवृत्ति तथा पुरों का विस्तार होता है।यह विस्तार अनादि एवं अनन्तगामी कालचक्र सापेक्षिक विश्व विस्तार की यात्रा की गाथा भी है। अत: मानव इस विश्व के आदि, मध्य, अन्त के साथ मूलकेन्द्र, एवं उसके अधिष्ठान तथा अविनाशी स्वरूप कोपरमात्मा, परमेश्वर, ईश्वर, परमेश्वरी, शिव, विष्णु, ब्रह्मा आदि नामों से उसके शरणागति की ओर भक्तियोग या ज्ञानयोग के आश्रय से गतिशील है। कर्मयोग उभयनिष्ठ है। यथा-

तत: पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूय:।

तमेव चाद्यं पुरुषं प्रपद्ये यत: प्रवृत्ति: प्रसृता पुराणी।।४।।

समस्त पुरों की प्रवृत्ति उसी मूल से है। उसी आदि मूल पुरुष के शरण में जाना शास्त्र सम्मत तथ्य है। जहां से पुन: निवर्तन अर्थात् प्रत्यावर्तन नहीं हो। उसी परमपद का अन्वेषण करना चाहिये। क्योंकि उस परमपदको प्राप्त करने, उसे प्राप्त कर आवागमन से मुक्त होने, तथा सर्वतो भावेन उसी आदि पुरुष के शरण में जानें हेतु मानव यत्नशील हो। क्योंकि समस्त विश्व का अव्यक्त तथा व्यक्त विस्तार, पिण्डात्मक संरचना काप्रसार मूल वही परमपद है। खगोलशास्त्र की सापेक्षिक दृष्टि से स्वब्रह्माण्डीय सत्यकेन्द्र अक्षर है, तो शेष तप:, जन:, मह:, स्व:, भुव:, भू क्रम से अक्षर एवं क्षर, भेद से व्याप्त है। पूर्व क्षरणशीलता अग्रिम सृजन काआधार है। मानव से विश्वमूल तक क्षर, अक्षर की निष्पत्ति से शरीर एवं आत्मा की निष्पत्ति से सृष्टि स्थिति एवं संहार गतिशील है।

ब्रह्माण्डों की दृष्टि से ब्रह्माण्ड क्षर, महाब्रह्माण्ड केन्द्र अक्षर है। महाब्रह्माण्डों की दृष्टि से महाब्रह्माण्ड क्षर है, तो परात्परात्पर अक्षर है। गीतोक्त इस उपदेश में नाशवान विश्व तथा समग्र विश्व विस्तार का मूलनिकेतन में क्षर तथा अक्षर सम्बन्ध स्वीकृत कर विश्वमूल का संकेत करते हुए योगनिष्ठ निष्काम कर्म योग से एवं वीतरागत्व से उसे गम्य कहा है।

उस परमपद को अव्यय अर्थात् विकार रहित भी कहा हैं, तथा गीता उसे प्राप्त करनें का मार्ग भी बताती है। ‘‘परमव्ययं तत्’’ sगीता, अ. १५, श्लो. ५) अव्यय एवं अविनाशी पद एवं निर्गुण अर्थात् समस्त विश्व केगुणों के समुच्चय को संसारिक साधनों से अगम्य तथा योग मूल से गम्य कहते हुए अव्यक्त केन्द्र को आवागमन से परे भी कहा है। सापेक्षिक सिद्धान्त का मूल बीज भी गीतोक्त महाकाश विज्ञान के सापेक्षिक विश्वविस्तार का संकेत भी करता है। यथा-

                    न तद् भासयते सूर्यो न शशाज्रे न पावक:।

                    यद् गत्वा न निवर्तन्ते तद् धामपरमं मम।।

उस परम अव्यय पद को सूर्य प्रकाशित नहीं करता, न ही चन्द्रमा न ही अग्नि। अर्थात् सौराग्नि, सौर तरङ्ग, सौरप्रकाश, सोमाग्नि, सोमतरङ्ग, सोमप्रकाश, भौमाग्नि, भौमतरङ्ग एवं भौमप्रकाश उसे प्रकाशित नहींकरते। वह स्वप्रकाश, स्वतरङ्ग तथा स्वदीप्त स्वकेन्द्रिक आकर्षण एवं विकर्षण से अधिष्ठित स्वशक्तिकेन्द्र है। उस परमपद को प्राप्त कर किसी भी तरह प्रत्यावर्तन नहीं होता। फिर कहां है, वह परम अव्ययपद याकेन्द्र, जिससे सभी प्रवर्तित होते हैं, उसी में अधिष्ठित होते हैं, तथा उसी में संहार को या लय को प्राप्त होते हैं?

इस युग के महान वैज्ञानिक आईस्टाईन का सापेक्षवाद भी जो क्षेत्रांश विक्षेप एवं कालांश विक्षेप के शून्यत्व से शून्यकाल तथा शून्याकाश योग रूप केन्द्र की संकल्पना कर सापेक्षवाद को गणितीय गणना से प्रवर्तितकिये, यह उससे भी ऊपर की स्थिति का संकेत करता है। उसी से समग्र जड़-चेतन का द्वैताद्वैत विस्तार होना, लेकिन वर्तमान में भी मानवीय मूल के प्रथमत्व का अन्वेषण के बीच कड़ी स्थापित करनें में एककोशीयजीव से मानव जीवन तक की यात्रा में खोजे गयें तथ्य भी आत्मतत्त्व तथा परमात्मतत्त्व के अन्वेषण में अबतक विफल है।

गीता के अनुसार परमात्मा का अंश विशेष जीवलोकों में जीव भूत सनातन एवं आत्मतत्त्व अविनाशी है। परमात्मांश होने से ही आत्मा सनातन तथा अविनाशी है। वही प्रकृत्यात्मक त्रिगुणात्मक विश्व विस्तार मेंसचेतन मन और इन्द्रियाधिष्ठित देवों को आकर्षित करता है। परमधाम की व्याख्या गीता के अध्याय ८ श्लो. २१ में भी प्राप्त होता है। महाकाश अनादि, अनन्त, मध्यहीन विभाग रहित है, लेकिन पिण्डीय सापेक्षतासे पिण्डाकाश, भूम्यादि पिण्डभेद से भौमाकाशादि भेद से अलग-२ घटों में पृथक्-२ प्रतीत होता है। वैसे ही सभी भूतों में अन्तस्थ एवं बहिस्थ भेद से सर्वत्र व्याप्त-व्यापक परमेश्वर या परमात्मा अलग-२ प्रतीतहोता है। इसी प्रकार देह भेद से स्थित परमात्मांश भूत जीवात्मा अलग-२ प्रतीत होकर भी परमात्मा sभगवान्) का अपना सनातन अंश है। इसके आगे किस तरह परमात्मांशभूत  परम अव्यय केन्द्र से भूपृष्ठस्थजीवात्मा रूप में यात्रा कर विविधत्व को प्राप्त करती है, तथा इन्द्रियों के आश्रय से मन के अधिष्ठान से विविध विषयों का सेवन करती है, एवं जीवन-मरण के चक्र में गतिशील होता है, इत्यादि सूक्ष्मतम योगगम्यविषय विस्तार से वर्णित हैं, लेकिन वर्तमान विश्व के वैज्ञानिक अन्वेषण के यान्त्रिकचक्र से अगम्य तथ्य हैं। sगीता अ. १५ श्लो. ७ से १०) योगगम्य दिव्यज्ञान दृष्टिगम्य तथ्य भूपृष्ठभ्य जैवविकास चक्र के सर्वमूल तकपहुँचने में जिस ज्ञान दृष्टि एवं योग दृष्टि का संकेत प्रदान करता है, संभवत: कालान्तर में उन्हें प्रत्यक्ष किया जा सके। जहां जो तैजांश, दीप्तांश, प्रकाश है, वहां वह उसी परमधाम या परम पद या सर्वव्यापीपरमात्मा का तैजांश है। कहा भी है-

                    यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।

                    यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्।।१२।।

सम्पूर्ण जगत् को प्रकाशित करने वाला सूर्य का तेज, चन्द्रमा का तेज तथा अग्नि के तेज को परामत्मांश भूत तेज समझना चाहिए। गीतोक्त इस संकेत की वैज्ञानिक प्रविधि वैदिक वाङ्मय के निम्न अंकितशुक्लयजुर्वेदीय माध्यन्दिनी शाखा के सन्ध्योपासना प्रयुक्त मन्त्रों में व्यक्त किया है-

अन्तश्चरति भूतेषु गूहायां विश्वतो मुखम्।

त्वं यज्ञस्त्वं वषट्कार आपो ज्योतिरसोऽमृतम्।।

इस प्रमाण से भूतों में सर्वभूतों के अन्तस्थ गतिशील गूहाओं में व्याप्त शरीरादि विभिन्न पिण्ड भेद से गह्वरों में व्याप्त एवं गतिशील, विश्वाभिप्रायिक मुख अर्थात् अग्रभाग वाला, व्यक्त एवं अव्यक्त प्रतीयमानपरमात्मा ही यज्ञ, वषटकार, आप, ज्योति, रस तथा अमृत के रूप में यज्ञादि समस्त रूपों में व्याप्त है। सर्वहूत यज्ञ से सृजन स्थिति एवं संहार की समस्त प्रक्रिया विद्यावाचस्पति मधुसूदन ओझा जी नें यज्ञ मधुसूदनीमें तथा ‘‘सह यज्ञा: प्रजा:’’ गीतोक्त प्रमाण में स्पष्ट व्यक्त किया है। विज्ञान विद्युत में वैदिक महाविज्ञान की ऊँचाई आदि समस्त तथ्य आज फिर से युगीय बोधगम्यता के लिए अन्वेषणीय तथा समीक्षणीय हैं। गीताउन्हीं तथ्यों को सार रूप में प्रस्तुत करती है। यथा-

                    गामाविश्य च भूतानि धारयाम्यहमोजमा।

                    पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक:।।१३।।

वही पराशक्ति पृथ्वी में प्रविष्ट होकर समस्त भूतों को धारण करती है। वही रस रूप में सोमतत्त्व में परिणामित होकर समस्त औषधियों तथा वनस्पतियों को सृजित एवं पुष्ट करती है।

          अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित:।

          प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम्।।१४।।

अर्थात् मैं समस्त प्राणियों के शरीरस्थ प्राण और अपान से संयुक्त वैश्वानर अग्नि रूप होकर चारों प्रकार के अन्न को पचाता हूँ। यहां चार प्रकार के अन्नों में भक्ष्य, भोज्य, लेह्य तथा चोष्य भेद आते हैं। चबाकर खानेयोग्य अन्न भक्ष्य निगलने योग्य अन्न भोज्य, चाटने योग्य लेह्य तथा जिसे चखा जाय वह चोष्य है।

टि.- उपर्युक्त विधान जहां भूतों के विकास का संकेत करता है, वही भूसम्बन्ध से दिव्यप्रभाव सम्बद्ध समस्त वनस्पतियों एवं औषधियों के भूपृष्ठीय उत्पत्यादि का संकेत भी करता है। प्राणियों के जठराग्नि में वैश्वानररूप में प्राणियों के अन्नादि पाचन द्वारा शरीर संरचना एवं क्रिया विज्ञान का संकेत करता है, तो कृषि विज्ञान तथा अन्न के भेद को भी दर्शाता है। स्वतन्त्र रूप में इन-इन विद्याओं का सिद्ध निष्कर्ष रूप में संकेतनि:संदेह तत्सामयिक वैज्ञानिक विकास के पराकाष्ठा का संकेत है, उन बिन्दुओं पर विविध विषयों के वैज्ञानिकों को ध्यान देना होगा।

परमात्मा का सर्व निष्ठत्व-

सर्वविध रूप परिणामत्व तथा सचेतनत्व निरूपण-

                    सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिज्र्ञानमपोहनं च।

                    वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्।।१५।।

इस सिद्ध निष्कर्ष से समस्त सजीवों के हृदय में तथा समस्त पिण्डों के हृत् एवं नाभि में sमैं ही) परात्परात्पर परमात्मांशभूत शक्ति अविनाशी अवस्थित है sहूँ)। मुझ से ही समस्त स्मृति, ज्ञान, अपोहन, संशयविनाशिका शक्ति की प्रकृति जातमात्र में सजीवादि मानवान्त होती है। सभी वेदों से मैं ही ज्ञेय हूँ। वेदान्तकत्र्ता तथा वेदज्ञ भी मैं ही हूँ। इत्यादि भगवद् वाक्य से परमात्मा का सर्व अन्तर्यामित्व, सर्वचेतना मूलत्व, सर्ववेदगम्यत्व सर्वकर्तृत्व तथा सर्वज्ञत्व का निरूपण केवल आख्यान नहीं, अपितु तद्-२ विधानों में वर्णित सर्व विज्ञानात्मक संकेत है। ‘‘सर्वं खल्विदं ब्रह्म’’ एवंâ सद् विप्र: बहुधा: वदन्ति’’ आदि श्रुति का यहनिष्कर्ष रूप है। एको देव: सर्वभूतेषु गूढ: का दृष्टान्त है।

शरीर का क्षरणशीलत्व तथा आत्मा अक्षरत्व एवं पिण्ड का क्षरत्व तथा परमाणु का अक्षरत्व निरूपण-

                    द्वा विमौ पुरुषौ लोके क्षरश्चाक्षर एव च।

                    क्षर: सर्वाणि भूतानि वूâटस्थोऽक्षर उच्यते।।१६।।

लोक्यतेऽनेनेति लोक:। दृश्य जगत् में क्षर नाशवान तथा अक्षर अविनाशी दो प्रकार के पुरुष, पिण्ड तथा लोक है। सभी भूत अर्थात् त्रिगुण एवं पञ्च महाभूतों से उत्पन्न अर्थात् इनसे निर्मित शरीर, पिण्ड तथालोक नाशवान हैं। इनमें वूâटस्थ जीवात्मा आदि अविनाशी है। भौतिक पदार्थों में वूâटस्थ परमाणु को अविनाशी सिद्ध किया जा चूका है, लेकिन सजीवों में वूâटस्थ जीवात्मा के अस्तित्व पर इस युग में प्रश्नचिह्नखड़ा करने वालों का अस्तित्व उत्तरोत्तर बढ़नें पर भी वह योगादि समुपलब्ध विमल चेतना गम्य आत्मतत्त्व तथा आत्मतत्त्वमूल से परात्पर परमात्मा का अन्वेषण समग्र धरती के भौतिकवाद ग्रस्तों के लिए आज भीअगम्य है।

लोक एवं पुरुष का त्रिधा वर्गीकरण- उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:। यो लोक त्रय माविश्य विभत्र्यव्यय ईश्वर:।।१७।।

त्रिलोक शब्द से भू:, भुव:, स्व: प्रथम त्रिलोकी, स्व: मह: जन: द्वितीय त्रिलोकी एवं जन: तप: सत्यम् तृतीय त्रिलोकी एवं तीन भुवन, तीन नभमण्डल तथा तीन द्युलोकीय विधान सप्त ऊध्र्वलोकों के हिसाब सेप्राप्त होते हैं। इन समस्त त्रिलोकियों में प्रविष्ट होकर ईश्वर सभी का भरण करता है। भरण शब्द भरना, पोषण करना दोनों अर्थों में प्रयुक्त है। ये समस्त पूर्व तथा पर सम्बन्ध से अक्षर तथा क्षर भेद से वर्गीकृत हैं।यथा भू पृथ्वी क्षर है। भुव: नभ या भूगोलीय अन्तरिक्ष माध्यम है। द्युलोक अक्षर है। द्यु रूप भुवन क्षर है। मह: द्युलोकीय अन्तरिक्ष तथा माध्यम है। जन: द्युलोकीय द्युलोक अक्षर है। इस प्रकार जन भू, तप अन्तरिक्ष तथा सत्यम् द्युलोक क्षर एवं अक्षर है। यह क्रम परात्पर परमात्मा तक व्याप्त है। अत: वह परमात्मा इन दोनों क्षर, तथा अक्षर से उत्तम तथा अन्य है। वही तीनों लोकों में प्रविष्ट होकर सभी काधारण एवं पोषण कत्र्ता अविनाशी परम अव्यय परमेश्वर है। इसके प्रमाण वैदिक वाङ्मय में सविस्तार प्राप्त होते हैं।

परमात्मा का उत्तमत्व एवं पुरुषोत्तमत्व-

          यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम:। अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तमा।।१८।।

क्योंकि परमात्मा या परमकेन्द्राधिष्ठित स्वशक्ति केन्द्र क्षर विश्व तथा अक्षर विश्व से भी अतीव अर्थात् परे हैं, तथा अक्षर जीवात्मा से भी पर एवं उत्तम है, अत: लोक तथा वेद दोनों में पुरुषोत्तम रूप से प्रथितअर्थात् प्रसिद्ध है। ये सभी तथ्य भगवान् श्रीकृष्ण अपने मुख से ऊध्र्व मूल से प्रारम्भ कर समस्त महाकाश एवं महाकाल की संपृक्तता से समग्र विश्वविस्तार द्वैत, अद्वैत रूप, क्षर, अक्षर तथा उत्तमादि भेद एवंयोगाभ्यास बल से विवेक नियन्त्रित वैज्ञानिक सर्वाङ्गीण विकास से निष्काम कर्मयोगनिष्ठ वितराग से परमेश्वरोपलब्धि रूप परमधाम पुरुषोत्तम लोक की प्राप्ति आदि के संकेत नि:सन्देह सत्याख्यान हैं, जिन्हेंकाल्पनिक आस्था की संज्ञा देकर केवल आख्यान मानने से निर्दुष्ट वैज्ञानिक विकास के सुसंस्कृतधारा को समझना संभव नहीं है। चन्द विश्व वैज्ञानिकों ने इधर ध्यान दिया तथा अनेंक अविष्कारों को आनुपूर्विकप्रकृत्यानुकरण से व्यक्त करनें की चेष्टा भी की  लेकिन राजकीय सत्ता पर अहंकारियों के कब्जे से आज हम प्राकृतिक सर्वविध प्रदूषण के दौर में प्रविष्ट हो धरती के जीवन के विनाश की ओर अग्रसर हैं, अत: सावधान। जयहिन्द।

शब्दों की नानार्थकता- संगणकीय भाषाविज्ञान के मार्ग में एक अवरोध

बिपिन कुमार झा

CISTS, IIT Bombay

Kumarvipin.jha@gmail.com

 

 

मानवीयज्ञान सीमित है फिर भी हम दैनिक क्रिया-कलाप हेतु समुचित शब्दों का प्रसंगानुकूल अर्थचयन कर समाज से संवाद कर पाते हैं। वहीं संगणक (Computer) मानव द्वारा प्रदत्त कृत्रिम प्रज्ञा के बाबजूद विकास की इस अवस्था में नहीं पहुंच पाया है कि वह मानव की भाँति शब्दों एवं अर्थों का समुचित चयन कर संवाद कर सके। संगणक की इसी कमजोरी के कारण यान्त्रिकानुवाद पूर्णतः सफल नहीं हो पायी है।

इस शोधपत्र में उन समस्त पक्षों को उजागर करनें का प्रयास किया गया है जिसके कारण शब्द नानार्थी रूप में हमारे समक्ष प्रस्तुत होते हैं। इसके साथ ही  संस्कृत एवं व्यावहारिक शब्दों के उदाहरण के द्वारा समस्या के वास्तविक रूप को प्रस्तुत किया गया है। अन्त में नानार्थकता एवं सन्देहार्थकता का निदान संगणकीय धरातल पर कैसे किया जाय इसकी रूपरेखा प्रस्तुत की गयी है।

हम  हमेशा ही ऐसी व्यावहारिक दशाओं से गुजरते है जहा नानार्थी शब्दों के कारण सन्देह सा उत्पन्न हो जाता है। शब्दों की यह प्रकृति Polysemy  अथवा नानार्थक शब्द के रूप में परिभाषित किया जाता है। भाषाविज्ञान की दृष्टि से Polysemy महत्त्वपूर्ण शब्द है। जहाँ तक बात संगणकीय भाषाविज्ञान (Computational Linguistics) की बात यह शब्द अत्यन्त ही महत्त्वपूर्ण होजाता है। क्योंकि जहाँ हम मानवीय ज्ञानसीमा के आलोक में प्रकृत शब्द का अर्थ का निर्णय प्रसंगानुसार कर लेते है वहीं संगणक ऐसा नहीं कर पाता है।

Polysemy  पद निओ लैटीन पोली सेमिया से बना है। जो यूनानी शब्द पोली सेमस से बना है। पोलीसेमस दो शब्दों से बना है पोली का अर्थ है बहुत तथा सेमस का अर्थ है चिह्न । इस प्रकार इसका अर्थ हुआ बहुत अर्थों बाला। इसे निम्न उदाहरणों से समझा जा सकता है।

एक व्यक्ति अपने छात्र से पूछता है-

 What time is it?

शिष्य उत्तर देता है-

Look at the hand and figure it out yourself.

वह व्यक्ति फिर पूछता है

What hand? My hand?

शिष्य ने कहा-

No no!! the hand of the clock

यहाँ हैण्ड् के दो आशय हैं-

हाथ और घडी की सूई

यहाँ हम देखते है कि एक शब्द के

१.    समान रूप हैं

२.    विविध अर्थ है

                 Polysemy

poly                        semy

            many                     meaning

The same word which has many related meanings

 एक शब्द से विविध अर्थ कैसे सम्बद्ध होते है? इसके विविध कारण हो सकते है जिनमें कतिपय इसप्रकार हैं।

1.    FUNCTION   (WHAT IT DOES?)

2.    STRUCTURE (THE SHAPE IT TAKES?)

3.    LOCATION (WHERE CAN IT BE FOUND?)

 हाथ (Hand) और घडी की सूई (Hand)  दोनों कार्य की दृष्टि से नानार्थी हुए

इन दोनो की बनाबट भी एक समान है।

यदि उपयुक्त स्थान की बात करे तो दोनो का स्थान भी समान है।

 अन्य उदाहरण-

१.    आँख (Eye)

a.    सजीवों की आँख

b.    सूई की आँख

c.    आलू की आँख

२ मूँह

अ.    मानवीय

आ.  बोतल की मूँह

इ.     नदी का मुहाना

३ गर्दन

अ.    शरीर का भाग

आ.  गिटार का एक भाग

इ.     पर्वत का एक सँकरा भाग

४ कंधा

अ.    शरीर का उपरी भाग

आ.  पर्वत का उपरी भाग

५ पैर

अ.    मानवीय

आ.  कुर्सी की

इ.     पर्वत का निचला भाग

 संस्कृत सन्दर्भ-

यहाँ पर अमरकोष से कतिपय शब्दचयन कर संस्कृत के नानार्थक शब्दों को चिह्नित करने का प्रयास किया गया है। साथ ही हिन्दी और संस्कृत में समान रूप से प्राप्त, संस्कृत और हिन्दी में समतुल्य रूपबाला, संस्कृत और हिन्दी में अर्थ आधिक्य अथवा अर्थ न्यूनता आदि आशयों की चर्चा की गयी है-

 १.     कुबेर[1]--1.1.68, 1समान, 6समतुल्यहिन्दी में शब्द बढ गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोगाधिक्य है।

२.     शीघ्रम्--1.1.65, 1 समान, 2  समतुल्यहिन्दी में शब्द घट गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग कम होना है।

३.     राक्षसः--1.1, 2 समान, 4  समतुल्यहिन्दी में बढ गये हैं[2]शब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग आधिक्य है

४.     अग्निः--1.1, 6 समान, 0  समतुल्यहिन्दी में शब्द बढ गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग आधिक्य है।

५.     विनायकः--1.1, विनायक अर्थ में समस्त 8 समानहिन्दी में शब्द बढ गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग आधिक्य है। साथ ही विनाशक अर्थ मेंहिन्दी में शब्द घट गये हैं।

६.     लक्ष्मीः--1.1, लक्ष्मी अर्थ में सभी समानहिन्दी में शब्द बढ गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग आधिक्य है। साथ ही वैभव अर्थ में 5 शब्द समानहिन्दी में घट गये है। उर्दू शब्द बाहुल्य।

७.     शङ्करः--1.1, 25 से अधिक शब्द समानहिन्दी में शब्द बढ गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग आधिक्य है। साथ ही हिन्दी में अर्थ की दृष्टि सेअधिक यथाएक दैत्य एवं वर्ण वृत्त।

८.     व्योम--1.2.1 , 18 समानहिन्दी में शब्द बढ गये हैंशब्द बढनें का कारणभाषा वैविध्यउच्चारण दोष तथा हिन्दी भाषा में शब्द का प्रयोग आधिक्य है। साथ ही अम्ब सदृशपद की संस्कृत में द्यौ अर्थ मेंअभाव।

 लैक्सिकल (शब्दकोशीय) सन्दर्भ-

१९६७ में राबिंसन ने प्रयास किया था इसके अनन्तर BTS Atkins ने लक्सिकल इम्प्लिकेशन रूल बनाया। और इसके बाद निरन्तर प्रयास जारी रहे।

 जैसा कि उपर वर्णित है नानार्थी शब्द मानव के लिये सन्देह का कारण बन जाता है। वहीं संस्कृत के संगणक में प्रयोग और यान्त्रिक अनुवाद जैसी गतिविधियों में यह और भी अवरोध उत्पन्न करता है। जिसके निदान के लिये निम्न उपाय किये जा सकते हैं-

१.    पोलीसेमी की एक बृहत् सूची तैयार करना

२.    संभव विविध अर्थो का डाटाबेस तैयार करना

३.    सभी पोलीसेमी शब्दों को चिह्नित करने हेतु program बनाना

४.    संभव अर्थो का चयन करना

५.    अल्गोरिद्म द्वारा चिह्नित करना


References

·          http://sanskrit.uohyd.ernet.in/, Viewed on 25th April, 2010

·       http://sanskrit.jnu.ac.in/, Viewed on 25th April, 2010

·          http://sanskritlibrary.org/, Viewed on 25th April, 2010

·       http://www.sanskrit-lexicon.uni-koeln.de, Viewed on 25th April, 2010

·       http://www.sanskrit-lexicon.uni-koeln.de/mwquery/index.html, Viewed on 25th April, 2010

·       http://www.sanskrit-lexicon.uni-koeln.de/scans/PWScan/disp2/index.php, Viewed on 25th April, 2010

·       http://www.sanskrit-lexicon.uni-koeln.de/aequery/index.html, Viewed on 25th April, 2010

·       http://www.sanskrit-lexicon.uni-koeln.de/scans/WILScan/web/index.php, Viewed on 25th April, 2010

·       http://www.sanskrit-lexicon.uni-koeln.de/scans/SCScan/web/index.php, Viewed on 25th April, 2010

 

·       http://www.sanskrit-lexicon.uni-koeln.de/monier/indexcaller.php

 

 

अग्निष्टोमयागस्य प्रकृतियागत्वम्

 

ओंकार यशवंत सेलूकरः[1]

selukaronkar@gmail.com

 

सारः

वेदा हि यज्ञार्थमभिप्रवृत्ताः इत्यनेन यज्ञसाध्यर्थ्यं वेदानां प्रवृत्तिरुक्ता। यज्ञेषु केचन प्रकृतियज्ञाः केचन विकृतियज्ञाश्च सन्ति। प्रकृतियज्ञान्तर्गतानि कर्मानि विकृतियागेषु प्रवर्तन्त इति प्रकृतियज्ञानां प्रकृतित्वम्। वैदिकसाहित्ये प्रकृतियागस्य आद्योपान्तं वर्णनं प्राप्यते। येन  प्रकृतियागस्य ज्ञाने सति अन्येषां विकृतियज्ञानां कर्मानुष्ठाने सहाय्यं भवेत्। समेषां सोमयागानां प्रकृति ज्योतिष्टोमयाग इत्युच्यते। किञ्च सोमयागानां विशेषाध्ययने सति ज्ञायते यत्अग्निष्टोमयाग एव साक्षात्परपरया वा समेषां सोमयागानां प्रकृतिरिति। कथमेष अग्निष्टोमयाग यागः प्रकृतिभूतयाग? इत्येतदत्र संक्षिप्तरूपेण साध्यते।

            संसारेऽस्मिन्नुत्पन्नाः पुरुषाः दुःखत्रयेन युक्ताः। अतः संसारसकाशात् एकान्तिकमात्यन्तिकञ्च दुःखनिवृत्तिपूर्वकं परमपुरुषार्थप्राप्त्यर्थमेव मनुष्याः प्रयत्नन्ति। मानवानां परमाऽभ्युदयाय धर्माचरणमावश्यकमिति प्रसिद्धमेव। संसारेऽस्मिन् धर्मस्य  ज्ञानस्य च  विमला धारा वेदेभ्य एव निःसृता। अतः वेदोऽखिलो धर्ममूलमिति[2] श्रूयते।  तत्रापि को नाम धर्म  इति जिज्ञासा  जायते। तदा  मीमांसकाः वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्म[3] इति धर्मलक्षणं कृत्वा यागादिरेव धर्मः[4] इत्यनेन वेदप्रतिपादितान्  यज्ञान्नेव  धर्मत्वेनोक्तवन्तः।  यज्ञेन  यज्ञमयजंत  देवा  स्तानि  धर्मानि प्रथमान्यासन्[5]  इति वचनेन यज्ञीयधर्मस्यैव प्राथम्यं श्रुत्यावगम्यते।

            सोऽयं यज्ञः श्रौतस्मार्तभेदाद्विविधः। तत्र श्रुतिप्रतिपादिताः श्रौतयज्ञाःस्मृतिप्रतिपादिताश्च स्मार्तयज्ञाः। प्रस्तुताग्निष्टोमयागः श्रौतयागेष्वेव परिगण्यते। सर्वे श्रौतयज्ञाः हविसंस्थासुसोमसंस्थसु च विभक्ताः। तत्र सोमयज्ञानां स्थानमतिरिच्यते। यतो हि अग्नीषोमात्मकं जगत्[6] इति वचनबलात् जगदिदमग्नीषोमश्चेतितत्वद्वयोरुपर्येवाश्रितमिति ज्ञायते। सोमयागेष्वपि अग्नीषोमयो: संयोगस्वरुपमेव कर्म प्रधानतयानुष्ठीयते।

            सोमयागेऽस्मिन् सोमनाम लताविशेषः। तस्याः सकाशाद्रसं निष्काश्य तेनैव रसेन अग्नौ आहुतिर्दीयते। अतः सोमयाग इति संज्ञा जायते। अस्य सोमयागस्य एकाह:अहीनःसत्रःसाद्यस्क इति चत्वारो भेदाः शास्त्रकारैरुक्ताः। एते सर्वे भेदाः सूत्यादिनमाश्रित्यैव कल्पिताः। सूत्या नाम सोमयागे यस्मिन्दिने सोमाभिषवं कृत्वा सोमरसाहुतिर्दीयते तद्दिनमिति। यस्मिन्यागे एकैव सूत्या वर्तते स एकाह शब्दवाच्यः। एकाह यागेषु सामान्यतया अग्निष्टोमात्यग्निष्टोम उक्थ्य षोडश्यतिरात्राप्तोर्यामश्चेति सप्त यज्ञानां गणना क्रियतेते च सप्त सोमसंस्थेति नाम्ना प्रसिद्धाः। येषु यागेषु व्दितीयदिनादारभ्य द्वादशदिनपर्यन्तं सूत्यादिनानि सन्ति ते अहीन इति संज्ञकाः। ये च त्रयोदशदिनप्रभृति सहस्रवर्षपर्यन्तं साध्याः सत्र इति संज्ञकाः सन्ति। यस्य यागस्य संकल्पादारभ्य अवभृतपर्यन्तं सर्वाणि कर्माण्येकस्मिन्नेव दिने समापयन्ति चेत् स यागः साद्यस्क इति संज्ञा जायते।

            ज्योतिष्टोमेन यजेत स्वर्गकामः[7] इति वचनबलात् परमपुरुषार्थवाप्त्यर्थं ज्योतिष्टोमानुष्ठानं कर्तव्यमिति ज्ञायते। एकाह यागान्तर्गतेषु सप्तसोमयज्ञेषु अग्निष्टोम-उक्थ्य-षोडश्यतिरात्रश्चेति चतुर्णां यागानां समष्टिः ज्योतिष्टोम नाम्ना व्यवह्रियते। ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनादिति[8] सूत्रबलात् ज्योतिष्टोमधर्मा अन्येषु यागेषु प्रवर्तन्त इत्यवगम्यते। अतः यागोऽयं प्रकृतियाग इति कथ्यते। प्रकृतित्वं नाम उपजीवित्वमिति। तात्पर्यतः यागोऽयं समेषां सोमयागानामुपजीवीति कथनस्याभिप्रायः।

            वैदिकवैज्ञानिकदृष्ट्या प्रकृतावस्यां सूर्यचन्द्रादिरुपेण देवैरनुष्ठीयमानो याग एव प्रकृतियागत्वेन ग्राह्यः। यागेऽस्मिन् सूर्यः स्वयंमग्निस्वरुपःचन्द्रमा च सोमस्वरुपः। तथा वसन्तर्तुः आज्यंग्रीष्मर्तुः इध्मःतथा साक्षात् प्रजापतिः पशुरूपेणानुष्ठीयते। श्रूयते यथा-

यत्पुरुषेण हविषा देवा यज्ञमतन्वत।

वसन्तोऽस्यासीदाज्यं ग्रीष्मऽइध्मः शरद्धविः।।

सप्तास्यासन् परिधयस्त्रिः सप्तसमिधः कृताः।

देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम्।।[9] इति।

प्रकृतियागस्यास्य स्वरूपान्तरमपि श्रूयते यथापृथिव्याभिमानिदेवता अग्निरिति सर्वे जानन्ति। तस्मिन्नाग्नौ समिधारूपेण वृक्षेभ्यः सकाशात् बीजाहुतिर्भवति। अनन्तरं वृष्ट्यादिद्वारा अग्नौ सोमाहुतिर्भूत्वा तेनैव यज्ञेन वृक्षदीनामुत्पत्तिः संजायते। यज्ञस्य अनया प्रक्रिययैव कृषिवलाः धनधान्यादीन्नुत्पादयन्ति।

यथा देवाः प्रकृतावश्यां यज्ञमाचरन्ति तथैव मनुष्या अपि अस्यां पृथिव्यामुपर्येवाचरन्ति। पृथिव्यामुपरि मनुष्यैरनुष्ठीयमानेषु यज्ञेष्वपि मीमांसकैः प्रकृतिविकृतियागकल्पना कृता। प्रसंगानुसारमत्र सर्वप्रथमं का नाम प्रकृतिरित्यस्योपरि मीमांसकानां मतमवगन्तव्यम्। तत्र यज्ञप्रक्रियाणामुपरि अध्ययनरताः मीमांसकाः प्रकृतियागस्य वर्णनावसरे यत्र समग्रांगोपदेशः सा प्रकृतिः[10] इति लक्षणं कृतवन्तः। प्रस्तुतलक्षणानुसारं वैदिकसाहित्ये अर्थात् मूलसंहितायां ब्राह्मणे श्रौतसूत्रे च यस्य यागस्य समेषामितिकर्तव्यतानां(समग्रप्रकर्मणांउपदेश उपलभ्यतेस यागः प्रकृतियाग इति कथ्यते। प्रकृतियागेऽनुष्ठीयमानानाम् इतिकर्तव्यतानां अन्येषु विकृतिभूतेषु यागेषु अनुवर्तनं भवतीति प्रकृतियागस्य प्रकृतित्वं वैशिष्ट्यञ्च। प्रकृतियागान्तर्गतानां कर्मणां येषु यागेषु अनुवर्तनं भवति ते विकृतियागा इति कथ्यन्ते। अत एव वैदिकसाहित्ये विकृतियागानां वर्णनावसरे मात्र-प्रधानकर्मणामर्थात् द्रव्य-देवता-तद्गतयाज्यापुरोऽनुवाक्यादीनां वर्णनं कृत्वा अन्यानि अंगकर्माणि प्रकृतिवत् विकृतिकर्तव्या[11] इति वचनबलात् प्रकृतित एव अध्याह्रियन्ते। अत एव विकृतियागस्य लक्षणावसरे यत्र न समग्रांगोपदेशः सा विकृतिरिति[12] लक्षणं क्रियते मीमांसकैः। तात्पर्यमिदमस्ति,  यागे प्रधानकर्माणि अंगकर्माणि चेति द्विविधानि कर्माणि सन्ति। द्रव्यं देवता त्यागो यागः[13] इति यागलक्षणानुसारं देवतामुद्दिश्य सोमादिद्रव्यानां त्याग एव यागे प्रधानकर्मत्वेनोच्यते। यथा पौर्णिमासेष्टौ अग्नि-अग्निषोम(उपांशु)-अग्निषोमश्चेति प्रधानदेवताः सन्ति। तेभ्यः कृते क्रमशः  अष्टाकपाल-आज्य-एकादशकपालपुरोडाश्चेति हविषां त्याग एव प्रधानकर्मेत्यवगन्तव्यम्। प्रधानयागात्पूर्वं अग्निस्थापनादारभ्य वेदिनिर्माणंपात्रसंम्मार्जनम्पुरोडाशनिर्माणंहविरासादनंसामिधेनियागःप्रयाजाः इत्यादिनि बहूनि कर्माण्यनुष्ठीयन्ते। तानि सर्वाणि अंगकर्मान्तर्गतानि सन्ति। तात्पर्यतः प्रधानयागार्थं सहाय्यकभूतान्येतान्यंगकर्मानि सन्तीत्यवगम्यते। एतानि सहाय्यकभूतान्यङ्गकर्मानि विकृतियागेषु प्रकृतितः प्रवर्तन्ते। हविःसंस्थानान्तर्गतानां यागानां प्रकृतिरुपेण दर्शपूर्णमासयागः शास्त्रकारैः निर्दिष्टः समेषां सोमयागानाञ्च प्रकृतिः अग्निष्टोमयागः कथितः। अध्याहारस्य एषा प्रक्रिया अन्येषु व्याकरणादिषु शास्त्रेष्वपि परिदृश्यते यथा व्याकरणशास्त्रेऽपि नियम अस्ति यत् सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र[14] इति। एवमेव विकृतियागेषु अनुपदिष्टं कर्म यागान्तरात (प्रकृतियागतःअनुवर्तनीयमिति नियमः। यथा च सूत्रेषु एकमधिकारसूत्रं वर्तते। तस्य सूत्रस्य स्वाधिकारान्तर्गतेषु समस्तसूत्रेषु अनुवर्तनं भवति। तथैव प्रकृतियागान्तर्गताःधर्मा अपि स्वाधिकारक्षेत्रान्तर्गतेषु सर्वेषु विकृतियागेषु प्रवर्तन्त इति।

            ज्यातिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात्[15] इति सूत्रेण ज्योतिष्टोमधर्मा तद्विकृतिभूतेषु एकाह-अहिनेषु अनुवर्तन्ते। अतः ज्योतिष्टोम एव प्रकृतियाग इति सिध्यति। परन्तु अत्र जिज्ञासा जायते यत् ज्योतिष्टोमनामको न स्वतन्त्रः एको यागःअपितु एकाहयागान्तर्गतासु सप्तसोमसंस्थासु अग्निष्टोम-उक्थ्य-षोडशी-अतिरात्रश्चेति चतुर्णां यागानां समष्टिरुच्यते। एवम्भूते सति ज्योतिष्टोमान्तर्गताः चत्वारो यागाः प्रकृतियागाः अथवा कोऽपि एको याग इतिसन्देहेऽस्मिन् प्रकृतेर्लक्षणं यस्मिन् यागे घटति स एव प्रकृतियागत्वेन ग्राह्यः।

तत्र ज्योतिष्टोमान्तर्गतानां चतुर्णामपि यागानां वैदिकसाहित्ये वर्णनमुपलभ्यते। किञ्च सोमयज्ञानां प्रयोगाध्ययने सति अवगम्यते यत् ज्योतिष्टोमान्तर्गतेषु चतुर्षु यागेष्वपि अग्निष्टोम एव प्रकृतियागत्वेन ग्राह्य इति। कथं चेत् अग्निष्टोमधर्मा एव अन्येषु उक्थ्यादिषु प्रवर्तन्ते तथा च वेदेष्वपि अग्निष्टोमयागस्य इति कर्तव्यतानां यादृशं वर्णनमपुलभ्यते न तादृशमन्येषां यागानाम्। सोमयागान्तर्गतेषु अग्निष्टोमयागस्यैव समस्तकर्मणामुपदेशः संहितादिग्रन्थेषूपलभ्यत्वादस्य प्रकृतित्वं सिध्यति।

            सोमयागेषु एष एव यागः प्रथमो यागः। उक्तं यथा एष प्रथमः सोमः[16] अन्ये सर्वे सोमयागाः अग्निष्टोमात् परवर्तिनः सन्ति। ‘‘उत्तरो हि विकारो भवति प्रकृतिरपेक्षयाप्रकृतिश्च पूर्वा’’[17] इति नियमबलात् अग्निष्टोमस्यैव प्राथम्यादन्येषामुत्तरेषां प्रकृतित्वं सिध्यति।

            सोमयागेषु अग्निष्टोमस्यैव प्रकृतित्वमुदाहरणेन अत्र साध्यते। अग्निष्टोमयागे द्वादशसंख्याकानि ग्रह-स्तोत्र-शस्त्राणि च सन्ति। अग्निष्टोमानन्तरमुक्थ्यनामके सोमयागे यजमानदीक्षादीक्षनीय इष्टिःप्रायणीय इष्टिःउपसदिष्टिःप्रवर्ग्यःसोमक्रयःमहावेदिनिर्माणम्अग्निप्रणयनमंसोमाभिषवनादीनि कर्माणि अग्निष्टोमवदेवाचरन्ति। प्रधानकर्मावसरे सूत्यादिने वा अग्निष्टोमयागे पठितानां द्वादशग्रहस्तोत्रशस्त्रादीनां कर्मणामनुष्ठानं विधाय अनन्तरमतिरिक्तानि उक्थ्यसंज्ञकानि त्रीणि ग्रहस्तोत्रशस्त्राणि च मिलित्वा पञ्चदशग्रहस्तोत्रशस्त्रात्मकः उक्थ्ययागः सम्पाद्यते। परिणामतः उक्थ्ययागं कर्तुमिच्छमाणो यजमानः सर्वप्रथममग्निष्टोमानुष्ठानं विधाय उक्थ्ययागं कुर्यादिति। एवमेव अन्येषु ज्योतिष्टोमान्तर्गतेषु अवगन्तव्यम्। यथा षोडशी यागस्य कृतेऽपि सर्वप्रथममग्निष्टोमयागं विधाय उक्थ्यानुष्ठानं कृत्वा एतदतिरिक्तं षोडशी संज्ञकमेकं ग्रहपात्रस्तोत्रशस्त्रञ्च प्रयुज्य षोडशीयागः समाप्यते। एवं भूते सति अग्निष्टोमस्य द्वादशउक्थ्यसंज्ञकानि त्रीणि, एकं षोडशीसंज्ञकञ्चेति मिलित्वा षोडशग्रहस्तोत्रशस्त्रयुक्तोऽयं षोडशी यागो वर्तते। अत्रापि सर्वाणि अङ्गकर्माणिकानिचित् प्रधानकर्माण्यपि अग्निष्टोमवदेवाचरन्ति। अत अस्यापि प्रकृतिरग्निष्टोम एव। एवमेव अतिरात्र संज्ञके यागेऽग्निष्टोमउक्थ्यषोडशीयागान् विधाय एतदतिरिक्तानि अतिरात्र संज्ञकानि द्वादशग्रहस्तोत्रशस्त्राणि मिलित्वा ग्रहस्तोत्रशस्त्रादियुक्तोऽयं यागः। निष्कर्षतः ज्योतिष्टोमान्तर्गतेषु चतुर्ष्वपि यागेषु अग्निष्टोमस्यैव धर्माः प्रवर्तन्ते। तस्मात् ज्योतिष्टोमयागेऽपि अग्निष्टोमयाग एव प्रकृतियाग इति सिध्यति।

            ज्योतिष्टोमे पठितानां यागानां सत्राहिनयोर्मध्ये अध्याहारः क्रियते। उदाहरणार्थं पञ्चरात्राहिनयागे पञ्चसूत्यादिनानि सन्ति। सर्वप्रथमसूत्यादिनेऽग्निष्टोमयागोऽनुष्ठीयते। द्वितीयतृतीययोर्मध्ये उक्थ्यानुष्ठानं कृत्वा चतुर्थेऽहनि षोडशीयागं संपाद्य पञ्चमेऽहनि अतिरात्रसोमयागेन पञ्चरात्राहिनयागः सम्पद्यते। प्रसंगानुसारमत्र ध्यातव्यं यत् समेषां अहिनयागानां समाप्तिः अतिरात्रेनैव भवतीति। तात्पर्यतः अहिनयागेषु ज्योतिष्टोमधर्माः प्रवर्तन्त इति। अहीनमलिकायां द्वादशाहो यागः सत्राहिनभेदाद्विविधः। तत्रापि सत्रात्मको द्वादशाहः समेषां सत्रानां प्रकृतिरुच्यते। ज्योतिष्टोमधर्मा एकाहद्वशाहयोस्तद्गुणदर्शनात् इति सूत्रेण द्वादशाहस्य कृते ज्योतिष्टोमयाग प्रकृतिरिति सिध्यति। परिणामतः सत्रयागानामपि प्रकृति ज्योतिष्टोमयाग इत्यवगम्यते। ज्योतिष्टोमयागेऽपि चत्वारो यागाः सन्ति। तेषु चतुर्ष्वपि यागेषु अग्निष्टोमयाग: प्रकृतिरिति पूर्वमेव स्पष्टीकृतम्। एवं भूते सति एकाह-अहीन-सत्राणाञ्च समेषां सोमयागानां साक्षात्परंपरया वा अग्निष्टोम एव प्रकृतियागत्वेन ग्राह्य इत्यवगम्यते।

            अग्निष्टोमस्य सर्वप्रथमसोमत्वात् उत्तरो हि विकारो भवतिइति नियमेन उत्तरवर्तिनां सोमयागानां प्रकृतित्वमुक्तम्। अस्य यागस्यापरवैशिष्ट्यमस्ति यत् सोमयागात् पूर्ववर्तिषु हविर्यज्ञेष्वपि केचन धर्माः प्रवर्तन्त इति। उदाहरणतया हविसंस्थान्तर्गतनिरुढपशुबन्धे द्रष्टव्यम्। यागोऽयं द्विविधः हविर्यज्ञविधः सवविधश्चेति। तत्र दर्शपूर्णमासधर्मा इष्टिपशुष्विति सूत्रेण हविसंस्थान्तर्गतानां समेषां यागानां दर्शपूर्णमासयाग एव प्रकृतिरुच्यते। अतः हविर्यज्ञविधपशुबन्धे पौर्णमासधर्मान् प्रवर्तयितुं शक्यते। किञ्च सवविधपशुबन्धे पशोः हविसाधनत्वात् पशुधर्माः कर्तव्याः। प्रसङ्गेऽस्मिन्  पशुधर्माभवात् दर्शपूर्णमासेष्टिधर्माः नानुष्ठीयन्ते। उक्तं यथा-‘‘अथ हैषः सवविधो यस्मिन्नेतानि न क्रियन्त’’[18] इति। प्रसङ्गेऽस्मिन् प्राणिसाधनसामान्यात् अग्नीषोमीयपशुधर्माः प्रयुज्यन्ते।अनेन प्रकारेण अग्नीषोमीयपशुः निरूढपशुबन्धपशोः तदितरेषां सौत्रामण्यादिगतसर्वपशूनां प्रकृतिः। अग्नीषोमीयपशुधर्माः न केवलं श्रौतयागान्तर्गतेषु पशुतन्त्रेषुअपितु स्मार्तपशुतन्त्रेष्वपि प्रवर्तन्ते। श्रौतकल्पेऽपि अग्नीषोमीयात् पशुषु[19] इत्यनेन सर्वत्र श्रौतस्मार्तपशुषु अग्निषोमीयप्रकृतिरुक्ता।

            अग्निषोमीय अवभृतधर्मा अपि चातुर्माससौत्रामण्योरित्युभयत्र अनुवर्तन्ते। अवभृथ नाम नदी-तडागादिसमीपं गत्वा यज्ञीयपात्राणां जले विसर्जनं स्नानादिकञ्च कर्मेति। चातुर्माससौत्रामण्योरुभयोः हविसंस्थान्तर्गत्वात् दर्शपौर्णमासेष्टिः प्रकृतिरुच्यते।[20] दर्शपूर्णमासेष्टौ अवभृथप्रयोगाभावात् सर्वत्रावभृथप्रयोगेऽग्निष्टोमस्यैव प्रकृतित्वं सिध्यति। कल्पशास्त्रेऽपि उक्तं यथा-सोमाच्चावभृथे सामप्रतिषेधात् [21]इति।

निष्कर्ष-

            निष्कर्षतयेत्थं वक्तुं शक्यते यत् समेषां सोमयागानां प्रकृतिः ज्योतिष्टोमयाग इत्युच्यते।[22] किञ्च सोमयागानां विशेषाध्ययने सति ज्ञायते यत्अग्निष्टोमयाग एव साक्षात्परंपरया वा समेषां सोमयागानां प्रकृतिरिति। अग्निष्टोमसोमयागोऽयं न केवलं  समेषां सोमयज्ञानां प्रकृतिरपितु हविसंस्थान्तर्गतानां पशु- अवभृतादिकर्मणां तथा च स्मार्तगतपशुतन्त्राणां मपि प्रकृतिरिति सिध्यति। अनेन प्रकारेण श्रौतस्मर्तयोरुभयोर्मध्येऽस्य अधिकारः दृष्टत्वात् यागोऽयं समेषा प्रकृतिरित्युक्ते सति नातिशयोक्तिः। अग्निष्टोमस्यास्य प्रकृतित्वं ज्ञात्वैव आपस्तम्बाचार्याः स्वीये श्रौतसूत्रे निर्दिष्टवन्तः यत् ‘‘सर्वक्रतूनां प्रकृतिरग्निष्टोमः ’’इति।[23]

          प्रकृतिभूतस्याग्निष्टोमयागस्य आद्योपान्तं ज्ञानं भवति चेत् समेषां क्रतूनां ज्ञानं सहजतया भवितुं शक्यते। यथा एकस्य व़ृक्षस्योपरि आरोहणं कर्तुं वयं समर्थाः भवेमश्चेत् अन्येषां समेषां वृक्षाणामुपरि आरोहणं कर्तुं पारयामः। तेनैव प्रकारेण समेषां सोमयज्ञानां स्वरूपावगमाय प्रकृतियागस्य महति भूमिका शास्त्रकारैः स्वीकृता। अत एव सोमयागाणां प्रकृतिभूतस्याग्निष्टोमयागस्य महद्वैशिष्ट्यं वैदिकसाहित्ये विविधेषु च शास्त्रेषु प्रदत्तमित्यलमतिविस्तारेण।

 

सन्दर्भग्रन्थसूची

 

1. शुक्लयजुर्वेदसंहिता         श्रीमत् उव्वटाचार्यमोतीलाल बनारसी दासबंगलो रोडजवाहर नगरदिल्ली-7, 1978

2. शतपथब्राह्मणम्             सम्पाप्रोवीकुटुम्बशास्त्रीराष्ट्रिय संस्कृत संस्थानम्, 56-57 इन्स्टीट्यूशनल एरियाजनकपुरीनई दिल्ली-57, 2002

3. कात्यायनश्रौतसूत्रम्         श्रीविद्याधरशर्माचौखम्बा संस्कृत प्रतिष्ठान, 38 यूबंग्लो रोडजवाहरनगरदिल्ली-07, 2005.

4. आपस्तम्बश्रौतसूत्रम्        कपिलदेव शुक्लवैशाली प्रकाशनबक्शीपुरगोरखपुर, 1998

5. अर्थसङ्ग्रहः,                 लौगाक्षिभास्करसम्पाप्रोवाचस्पति उपाध्यायचौखम्बा पब्लिशर्स गोकुल भवन के. 37/109 गोपाल मन्दिर लेनवाराणसी, 2005

6. मीमांसान्यायप्रकाशः,       आपदेबसम्पाचिन्नस्वामी शास्त्रीचौखम्बा पब्लिकेशन्स 4262/3, अंसारी रोडदिल्ली-02

7. अष्टाविंशत्युपनिषद् सङ्ग्रहः  वैदिक सङ्ग्रहःचौखम्बा ओरियाण्टालियाबंग्लो रोड, 9 यूबीजवाहर नगरदिल्ली-07, 2006

8. मनुस्मृतिः                    डॉश्रीमती उर्मिल रूस्तगीजेपीपब्लिशिंग हाउस, 27/28 शक्ति नगरदिल्ली-7, 2002

9. श्रीमद्भगवद्गीता (यथारूपश्री श्रीमद् एसीभक्तिवेदान्त स्वामी प्रभुपादभक्तिवेदान्त बुक ट्रस्टहरेकृष्णधामजुहूमुम्बई,      2007 .

10.लघुसिद्धान्तकौमुदी,          टीका.-श्रीधरानन्दशास्त्रीचौखम्भा पब्लिकेशनवाराणसी

 

 


[1] शोधछात्रःश्री लालबहादुरशास्त्रि राष्ट्रिय संस्कृत विद्यापीठनवदेहली।

[2] मनुस्मृति-2/6

[3] अर्थसंग्रह धर्मलक्षणप्रसंगे

[4] अर्थसंग्रह धर्मलक्षणप्रसंगे

[5] शुक्लयजुर्वेद संहिता-31/16

[6] बृहज्जाबालोपनिषद्

[7] अर्थसंग्रह-गुणविधिप्रकरणे

[8] कात्या.श्रौत.12/1/1

[9] शुक्लयजुर्वेद संहिता-31/16

[10] मीमांसान्यायप्रकाशः (बालतोषिणी व्याख्यापृ.सं.111)

[11] अर्थसंग्रह-प्रकृतिविकृतिलक्षणप्रकरणे

[12] तत्रैव

[13] कात्याश्रौतसूत्र 1/2/2

[14] लघुसिद्धान्तकौमुदि

[15] कात्या.श्रौत.12/1/1 सूत्रोपरि विद्याधरस्य टीका द्रष्टव्या।

[16] कात्या.श्रौत.10/9/25

[17] शत.ब्रा.सायणाचार्यभाष्यभूमिका पृ.33

[18] शत.ब्रा.सायणाचार्यभाष्यभूमिका पृ.31

[19] कात्या.श्रौत.6/10/29

[20] शत.ब्रा.सायणाचार्यभाष्यभूमिका पृ.31 

[21] का.श्रौत.4/3/5

[22] कात्या.श्रौत.12/1/1

[23] आप.श्रौत. 22/1/2


 

Conception of God in Nyāya-Vaiśesika: with special reference to Nyāyakusumāñjali

Chitresh Soni

JNU, New Delhi

 

The current essay tries to present the concept of God in Nyāya-Vaiśeika philosophy. The exposition will be mainly focused on the critical review of arguments given in support of existence of God which are thoroughly described in Udayanāchārya’s Nyāyakusumāñjali (10 century CE).

Nyāya is one of the six orthodox or āstika schools of Hindu philosophy. The Nyāya school of philosophy is based on Nyāya Sutras (2ndcentury B.C.), which were written by Gautama. Nyāya accepts four sources of knowledge (pramāņas): perception, inference, comparison, and testimony. Early Naiyāyikas wrote very little about God, i.e.,  Īśvara (literally, the Supreme Lord). In Nyāya sutras also we don’t find any clear mentioning about God. Later Nyāya philosophers rendered God as the Paramātman.[1]

“The attributes of Jīva are also the attributes of God, so Jīva and God are both the same that is Ātman”.[2]

            But the attributes of Jīva are limited but in the case of God they are perpetual.

Jīva is tied with bondage and liberation but the God is always emancipated. Jīvātmās are many but God is one.[3]

            And there came the Navya-Naiyāyikas, the concept of those about God was quite different then the old school Naiyāyikas. They consider God as:

The instrumental cause of the world,[4] the Authority which distributes fruits to Jīvātmas according to their deeds,[5] and who gives sermons of Vedas at the time of creation of this world.[6]

Later Bauddhās in India had become from agnostic to strictly atheistic. As a reaction, the later Naiyāyikas entered into disputes with the Bauddhās and tried to prove the existence of God through logic. They made this question a challenge to their own existence. At times Nyāya philosophers tried to prove the existence of God through Śabda pramāņa, but Śabda pramāņa was not acceptable to the Bauddhās, so Udayana took the uphill task to prove the existence of God and also His attributes through inference because inference or anumāna was acceptable to his opponents.

Udayana was born in a Brahmin family in Maņaroņī at the bank of Kamalā river. Udayana comes eighth in the history of Bauddha-Naiyāyika debate. Same as the old Naiyāyikas he also had to face the arguments of Bauddha and Jaina critics. To answer them he composed NyāyavārtikatātparyaīkāpariśuddhiNyāyakusumāñjali and Ātmatattvaviveka. The latter is also known as Bauddhādhikāra and Bauddhadhikkāra.

Udayana’s Nyāyakusumāñjali is perhaps the most important text in the context of Īśvarasiddhi in which he has vindicated theism in a very efficient manner. It was composed mainly to refute claims of Īśvarabhangakārikā of Kalyāņarakita. Udayana compressed his arguments in cryptic kārikās, most of which are not understandable without his auto-commentary, because the basic text of Nyāyakusumāñjali is hard enough to comprehend. It is divided into five stabakas in which he has refuted five objections against existence God. However in view of the word limitation, we will be focusing on the eight main arguments which he has given in the fifth stabaka of Nyāyakusumāñjali. But first of all, Udayana said that all followers of all the schools in principle or in practice believe in God:

Now, although with regard to that Being whom all men alike worship, whichever of the (four well known) ends of mans they may desire: thus the followers of the Upaniadas worship it as the very knower, the disciples of Kapila as the perfect first Wise, those of Patañjali as Him who, untouched by pain, action, fruit or desert, having assumed a body in order to create, revealed the tradition of the Veda and is gracious to all living beings,  the Mahāpāśupatās as the Independent one, undefiled by Vedic or secular violations,  the Śaivās as Śiva,  the Vainavās as Puruottama, the followers of the Purāņas as the great Father (Brahmā), the Ceremonialists as the Soul of the sacrifice, the Saugatās as the Omniscient, the Jainās as the Unobstructed, the Mīmā‚sakās as Him who is pointed out as to be worshipped, the Cārvākas as Him who is established by the conventions of the world, the followers of the Nyāya as Him who is all that is said worthy of Him, why farther detail whom even the artisans themselves worship as the great artisan Viśvakarmā?[7]

Then also

Nyāyacarceyamīśasya mananavyapadeśabhāk |

Upāsanaiva kriyate śravaªāntarāgatā ||[8]

Now Udayana in his Nyāyakusumāñjali lists the objection of the Sā‚ķya in the fifth stabaka of his book:

Tatsādhakapramāªābhāvāt [9]

It means in the opinion of the followers of Sā‚ķya school “there is lack of any evidence to prove the existence of God”.

Then Udayanāchārya refutes this objection by saying this famous verse –

Kāryāyojana dhrityāde padāt pratyayata śrute |

Vākyāt sa‚kyāviśeācca sādhyo viśvavidavyaya ||[10]

An eternal omniscient Being is established on the grounds of products, concretive activity, sustaining effort, etc. (destruction), introduction of empirical usages, infallibility, śruti, sentences thereof, and particular number.

            It means the Supreme Īśvara’s existence can be decisively proved by the above mentioned eight arguments. Now we shall discuss the all the eight arguments separately in detail.

Kāryatvāt (literally "From effect"): This is causal argument to prove the existence of God. This universe is an effect same as the pot.[11] As we know that a pot cannot be there without potter who is the creator of the pot, so the universe must have an intelligent creator that is Īśvara. The attribute of creation consists of upādānagocaraaparokajnānacikirā and kÅti,[12] where upādānagocara is related to material cause, aparokajñāna is knowledge through perception and cikirā is the will to create the world. So through this argument the existence of God is evident.

Āyojanāt (literally “From combination”): In the beginning of universe the combination of atoms into dyads is an action same as the actions which we do, so it must be preceded by a conscious being,[13] that being God. Atoms are inactive and properties are unphysical. So it must be God who creates the world with his will by causing the atoms to join. Self-combination of inanimate and lifeless things is not possible; otherwise atoms would only combine at random, creating chaos. There is to be seen the hand of a wise organizer behind the systematic grouping of the ultimate atoms into dyads and molecules. That final organizer is God. Also man cannot be who causes the atoms to join despite being conscious because the creation of world is not yet done and atoms are not joined, so there is no question of existence of man.

DhÅiti (literally “From support”): This is the first part of the third argument. Just as a material thing falls off without a support, similarly, God is the supporter and bearer of this world, without which the world would not have remained integrated. For example just like a piece of grass being carried by a bird in the sky in its beak does not fall on the ground, this world is integrated and well placed in this universe because it is the God who holds it.[14] This universe is hence superintended within God, which proves his existence.

DhÅtyādeDhÅti and Āde = Drityāde Here the term ādi is important. Ādi means destruction. This universe is destructible same as the cloth. But as the cloth never tears up on its own, this universe is also not annihilated by itself.[15] To destruct it there must be a conscious entity that is Īśvara. This is the final part of the third argument.

Padāt (literally “From word”): As we cannot know anything till we are taught by somebody, also at the time of creation it is the God who teaches us all the knowledge (science, art, etc.), any mortal man is not capable of doing that. Moreover, every word has the capability to represent a certain object. It is the will of God that a thing should be represented by a certain word. Similarly, no knowledge can come to us of the different things here unless there is a source of this knowledge. The origin of all knowledge should be omniscient and, consequently, omnipotent. Such a being is not to be seen in this universe, and so it must be outside it. This being is God.

Pratyata (literally from faith): Here in the fifth argument the Nyāya theory of parata prāmāªya comes into action. The Hindu holy scriptures, the Vedas, are regarded as the source of eternal knowledge. Their knowledge is free from fallacies and is widely believed as a source of proof.[16] Their authors cannot be human beings because human knowledge is limited. They cannot obtain knowledge of past, present, and future, and in depth knowledge of mind. Hence, only God can be the creator of the Vedas. Hence, his existence is proved from his being the author of the Vedas, which he revealed to various sages over a period of time.

Śrute (literally “From scriptures”): Śruti, e.g., the Vedas extol God and talk about his existence. "He is the lord of all subjects, omniscient, and knower of one's internal feelings; He is the creator, cause and destroyer of the world", say the ŚrutiŚruti is regarded as a source of proofs by Naiyāyikas. Moreover, Vedas are paureseya same as the Āyurveda. It means as we know that Āyurveda is preached by someone, so Śrutibeing  Veda same as Āyurveda must have its author.[17] That author must be God and nobody else.  Hence, the existence of God is proved.

Vākyāt (literally “From precepts”): Veda must have been produced by a person because it has the nature of "sentences," same as the sentences of Mahābhārata[18] which we consider to be created by Vedavyāsa. Again the sentences of the Vedas were produced by a person because they have the nature of sentences, just as the sentences of beings like us.[19] That person must have been God. This is the seventh argument for the existence of God.

Saķyāviśeāt (literally “From the specialty of numbers”): The cause of the size of dyads (dvayaªuka) is the number ‘two’ (dvitvasaķyā) belonging to two atoms; and two and the higher numbers are all products resulting from the enumerative cognition (apekābuddhi) of the person who counts. At the beginning of creation, it is the omniscient God to whom such enumerative cognition can be attributed to and nothing else because at the time of creation man was not present,[20] so the objection of this enumerative cognition belonging to man cannot be raised. In other words, the size of a dyad or a molecule depends on the number of the atoms that constitute it.  This requisite number of the atoms that form a particular compound could not have been originally the object of the perception of any human being; so its contemplator must be God. This is the eighth and the final argument in support of the existence of God given by Udayanāchārya in his Nyāyakusumāñjali.

So, we can say that in his treatise, Udayana has exerted to prove the existence of God through pure reason. By his book he was able to decisively defeat the Buddhists in the debate that lasted for centuries and perhaps millennia and he has this credit to his name because afterwards no other heterodox philosopher came forward to refute his claims. His efficiency is that he used only the evidences (pramāªās) and examples which were acceptable to all.[21] Scholars such as Sir Oliver and Flint[22] have accepted the causal argument of Udayana as very important one and refuted the arguments of Armstrong and John Stuart Mill who have claimed the creation of this world as the result of random conjunction of atoms.

Now I end up by writing this interesting incident of Udayana’s life. Once Udayanāchārya went to Jagannātha temple of Purī, the temple-doors automatically closed as he came, he then said the following verse and the doors opened:

Aiśvaryamadamatto asi māmavajñāyatihasi |

Samāyāte puna bauddhe madadhī tavasthiti ||

Having proud of grandeur and supremacy, you are dishonouring me but when the Buddhists shall be back your mere existence will depend upon me.

…………………………………………………………………………………………………

 

Bibliography:

1.     Bhatta, Śridhara, Nyāyakandali (With Vaiśeika Sutra and bhāya) Ed. Dhundhirāja Śāstri, Varanasi: Chaukhamba Vidyabhawan

2.     Bhattāchārya, Gopikāmohan, Studies in Nyāya-Vaiśeika Theism, Calcutta: Sanskrit College 1961

3.     Flint, Robert, Theism; General Books 4th Oct. 2009

4.     Miśra, Vācaspati, NyāyavārtikatātparyaīkāEd. by Nyāyāchārya Pandit Rājeśwara Śāstri Dravid, Varanasi : Vidya-Vilasa Press, 1925-1926

5.     Sinhā, Bhāsvati, Nyāyakusumāñjali (Hindu rational enquiry into the existence of God), New Delhi: Aryan Books International 1999

6.     Udayanāchārya, Nyāyakusumāñjali; Ed. by Vishvesvarsiddhantashiromani, Varanasi: Chaukhamba Vidyabhawan 2019 (Vikrama Samvat)

7.     Udayanāchārya, Nyāyakusumāñjali; Ed. by Sri Nārāyana Misra, Varanasi: Bhāratiya Vidyā Prakāsan

8.     Udayanāchārya, Nyāyavārtikatātparyaīkāpariśuddhi

9.     Udyotakara, Nyāyavārtika; Ed. by Kameśvar Jha, Varanasi: MLBD

10. Vatsyāyana, Nyāyabhāya; Ed. by Dhundhiraj Śastri, Varanasi: Chaukhamba Surbharati Prakashan  

11. Vermā, Dr. Veda Prakāśa, Basic problems of philosophy of religion (third edition); Delhi: Hindi Madhyam Karyanvaya Nideshalaya-University of Delhi 2001



 


[1] Nyāyabhāya of Vātsyāyana 4/1/21

[2] Nyāyavārtika of Udyotakara  4/1, Nyāyavārtikatātparyaīkā of Vācaspati Miśra P. 595, Nyāyakandali of   Śridhara Bhaa P.26, Nyāyamañjaribhāya P.18

[3] Nyāyavārtika 4/1/21 P.164, Nyāyakandaliīkā P. 141-142

[4] Muktāvalikārikā

[5] Nyāyakusumāñjali of Udayanāchārya

[6] Nyāyakusumāñjali

[7]  Iha yadyapi ya‚ kamapi puruārthamanyamāna śuddhabuddhasvabhāva ityaupanisadā, Ādividvānsiddha iti Kapilā, kleśakarmavipākāśayairaparāmrustau nirmānakāyamadhithāya sampradāyapradyotakoanugrahakaśceti Pātanjalā, lokavedaviruddherapi nirlepa svāyantraśceti Mahāpāśupatā, Śiva iti Śaivā, Puruottama iti Vaiªavā, Pitāmaha iti Pauraªikā, Yajñapurua iti Yajñikā, Sarvajña iti Saugatā, Nirāvaraªa iti Digambarā, upāsyatvena deśita iti Mimā‚sakā, lokavyavāhārasiddha iti Cārvākā, yāvaduktopapanna iti Naiyāyika kim bahunā yam kāraªo api Viśvakarmevyupāsate bhagavati bhāve sandeha eva kuta kim nirupaªiya (Nyāyakusumāñjali 1st stabaka Auto-commentary)

[8] Nyāyakusumāñjali 1st stabaka Auto-commentary

[9] Nyāyakusumāñjali 5th stabaka

[10] Nyāyakusumāñjali 5/1

[11]  Kityādika‚ sakartrika‚ kāryatvāt ghavat (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[12]  SakartÅtva‚ ca upādānagocaraparoksajñānacikirākÅtimajjanyatva‚ (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[13]  Āyojana‚ karma,  eva‚ ca sargādyakālīnadvayaªukārambhakaparamāªudvayasa‚yojanaka‚ karma cetanaprayatnapurvaka‚ karmatvāt asmadādiśarīrakriyāvat (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[14]  DhÅtiti brahmāªdādi patanapratibandhakībhūta prayatnavadadhitihita‚ dhÅtimatvāt viyati vihangamadhÅtakāhavat| DhÅtiśca gurutvavatā‚patanābhāva (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[15]  DhÅtyāde ityādipadāt nāśaparigraha| Brahmāªadādi prayatnavadvināśya‚ vināśitvāt pātyamānapatavat (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[16]  Pratyata prāmāªyāt| Vedajanya jñāna‚ kāraªaguªajanya‚ pramātvāt pratyakādi pramāvat| (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[17]  Śrute Vedāt, Veda paureeyo Vedatvāt Āyurvedavat (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[18]  Kinca Veda, paureeyo vākyatvāt Bhāratādivat (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[19]  Vedavākyāni paureeyani vākyatvāt asmādādivākyatvāt (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[20]  Sa‚ķyāviśeāt dvayaªukaparimāªa‚ sa‚ķyājanya‚ parimāªapracayājanyatve sati janyaparimāªatvāt| TulyaparimāªakakapāladvayārabdhaghaaparimāªātprakÅatādriśakapālatrayārābdhaghaaparimāªavat | (Nyāyakusumāñjali 5th stabaka Auto-commentary)

[21] Laukika parikikāªa‚ yasminnarthe buddhisāmya‚ sa dÅānta

[22] There cannot be a random event…………………even the atheists would not accept this. (Flint: Theism P. 187)

‘‘ज्योतिषशास्त्रे संहितास्कन्धस्य लोकोपकारकत्वम्’’

सुनीलदत्तः

शोधच्छात्रः

अप्रत्यक्षाणि शास्त्राणि विवादास्तत्र केवलम्

प्रत्यक्ष ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ।।

          अन्यानि शास्त्राणि अप्रत्यक्षाणि सन्ति परन्तु ज्योतिषशास्त्रमेव केवलं प्रत्यक्षशास्त्रमस्ति। ज्योतिषं सूर्यादिग्रहाणां बोधकं शास्त्रमस्ति। आकाशे यान्यपि ज्योतिः पिण्डानि सन्ति तानि सर्वाण्यमेवज्योतिष्पदवाच्यानि भवन्ति अर्थात् यस्मिन शास्त्रे सूर्यादिग्रहाणां नक्षत्राणा॰च  गति-स्थित्यादीनां वर्णनं मिलति तद् ज्योतिषशास्त्रमेव। वस्तुतस्तु प्राचीनकालादारभ्य अर्वाचीनकालं यावत् मुख्यतया स्कन्धत्रयस्यैवगणना आचार्यैः कृता, तत्र सिद्धान्तः-होरा-संहिता इति स्कन्धत्रयं भेदं स्वीकृतम् । तत्र ज्योतिषशास्त्रस्य सिद्धान्तस्कन्धे ग्रहगत्यादिविविधस्थितिकालादिमानानां वर्णनमस्ति। होरास्कन्धे

जन्मकुण्डलीमधिकृत्य द्वादशानां भावानां शुभाशुभफलानां विवेचनं मुख्यरूपेण मिलति। संहितास्कन्धे ज्योतिषशास्त्रस्य सम्पूर्णविषयस्य वर्णनमस्ति।

          ‘‘सम्यक्हितं प्रतिपाद्यं यस्याः सा संहिता’’ यस्मिन् ग्रन्थे समाजपरक लोकपरक वा हितानां सम्यक् प्रकारेण प्रतिपादनं कृतं तत्संहिता इत्युच्यते। संहिता शब्दस्यार्थः संग्रहसंयोगो वा भवति। निष्कर्षोऽयं तेषांशब्दानां वाक्यानां वा संग्रहः संहिता, येषां लोकसमाजहितानां च भावनां प्रकटी भवति।

यथा बृहत्संहितायाम्-

 

ज्योतिः   शास्त्रमनेकभेदविषयं   स्कन्धत्रयाधिष्ठितं

तत्कार्त्स्न्योपनयस्य  नाम मुनिभिः  œीर्त्यते संहिता

स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ।

होरान्योऽ¯विनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः।।

तथा च -

          दिनकारादीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरणद्युति संस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुवक्रर्क्षग्रहसमागमचारादिभिः। फलानि नक्षत्रकूर्मविभागेन देशेष्वगस्त्यचारः। सप्तर्षिचारः।ग्रहभक्तयो नक्षत्रव्यूहग्रहश्रृ¯ाटक- ग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भ- लक्षणरोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनोल्कादिग्दाहतिचलन- सन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्रचापवास्तुविद्या¯- विद्यावायसविद्यान्तर- चक्रश्वचक्रवातचक्रप्रासादलक्षणप्रतिमालक्षण-प्रतिष्ठापनवृक्षायुर्वदोदगार्गल- नीराजनख॰जनकोत्पात- शान्तिमयूरचित्रकघृतकम्बलखड्गपट्टकृकवाकुकूर्मगोऽजाश्वेभ- पुरूषस्त्रीलक्षणान्यन्तः पुरचिन्ता- पिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्डशयनाऽऽसन- लक्षणरत्नपरीक्षा दीपलक्षणं दन्तकाष्ठाद्याश्रितानि शुभाऽशुभानिनिमितानि सामान्यानि च जगतः प्रतिपुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तमितव्यानि। न चैकाकिना शक्यन्तेऽहर्निशम-वधारयितुं निमित्तानि। तस्मात् सुभृतेनैव दैवज्ञेनान्येऽपि तद्विदश्चत्वारःकर्तव्याः। तत्रैकेनैन्द्री चाग्नेयी च दिगवलोकयितव्या। याम्या नैर्ऋती चान्येनैवं वारुणी वायव्या चोत्तरा चैशानी चेति। यस्मादुल्कापातादीनि शीघ्रमपगन्छन्तीति। तस्याश्चाकार- वर्णस्नेहप्रमाणादिग्रहर्क्षोपघातादिभिशीघ्रमपगन्छन्तीति। तस्याश्चाकार- वर्षस्नेह- प्रमाणादिग्रहर्क्षोपघातादिभिः फलानि भवन्ति।

          ज्योतिषशास्त्रस्य संहितास्कन्धः सर्वाधिकं लोकोपकारकं वर्तते। येषामन्तर्गतः सूर्यादिग्रहाणां भौतिकपदार्थेषु मानवजीवनोपरि पतित प्रभावस्य विमर्शः, ग्रहणां चारफलं तेषां प्रकृतिविकृतिकिरणद्युति-मार्गवक्रोदयस्तादीनां ग्रहनक्षत्रसमागमानां चारादिफलं दृष्टिगोचरं भवति । नक्षत्रकूर्मविभागेन देशेषु शुभाशुभफलं, अगस्त्यचारः, सप्तर्षिचारफलं वायुभूकम्पोल्कादि घटनानां वर्णनं, दिग्दाह लक्षणं, भूसंशोधनं,दिक्शोधनं, शल्योद्धारः विवेचनं स्पष्टरूपेण भवति। तथा वास्तुनिर्माणयज्ञमुहूर्तानि, वृष्टिविज्ञानं अ¯विद्या शकुनविद्या पशूना॰च लक्षणानां विवेचनं वैज्ञानिकरीत्या कृतमस्ति। संहिताशास्त्रोक्ता प्रक्रिया समस्तभूमण्डलस्योपरि स॰जातग्रहप्रभावस्य मूल्याœनं करोति। सकलेयं भूमिः कृतिकादिनवखण्डानि विभज्य तत्-तत् भूभागस्य तत्-तत् सम्बन्धिनी नक्षत्राणि प्रतिनिधिकारकरूपाणि भवन्ति।

तन्नक्षत्राधारेण भूमण्डलस्य स्थितिं ज्ञातुं शक्यते। यथा बृहत्संहितायाम्-

नक्षत्रत्रयवर्गैराग्नेयाद्यैव्यस्थितैर्नवधा

भारतवर्षे मध्यप्रागादिविभाजिता देशाः।।¬

          यदा सूर्यादिग्रहाः भिन्न-भिन्न नक्षत्रेषु संचरणं कुर्वन्ति तदा भिन्न-भिन्न क्षेत्रेषु भूस्थजनानां कृते शुभाशुभफलं भवति। तेषां ग्रहणां प्रभावः लोके प्रत्यक्षतया अनुभूयते। सर्वेषुग्रहेषु सूर्यः प्रधानमेव। यःग्रहराजसंज्ञया प्रतिष्ठीयते यत् तद् रश्मिप्रभावेण सर्वेऽपि ग्रहाः प्रकाशिता भवन्ति इति कमलाकरभट्टोक्तिः-

तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः

प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः।।

          सूर्योेदर्शनादेव रात्रिदिवसयोः निर्धारणं भवति। ‘‘दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमो हन्तुरदर्शने सति।।¬ ’’

          कुत्रचित रात्रिः भवति तर्हि कुत्रचित् दिवा एवं सूर्यप्रभावेणैव भूमण्डलोपरि

विविधर्तुपरिवर्तनं शैत्यम्, उष्णत्वं चोपकल्प्यते। यः लोके प्रत्यक्षतया द्रष्टुं शक्यते। वनस्पतिषु यादृक् प्रभावो दृश्यते स नूनं सूर्यचन्द्रमसोः चमत्कार एव। सूर्यचन्द्रयोः प्रभाव समुद्रेऽपि दृश्यते, यत्र अमायां पूर्णिमायां चवेलायां ज्वारभाटायाः दृश्यते वा समुत्पति बहुधा दृश्यते यः लोके प्रत्यक्षतया अनुभूयते। अतः मानवस्य सर्वविधसंसाधनानि ग्रहाणां प्रभावात् प्रभवितानि भवन्ति। एतर्द्थमेव अस्माकं पूर्वजाः महर्षयःग्रहप्रभावम¯ीकृत्य संहिताग्रन्थानां रचनाकृता। तत्र सहितास्कन्धे अनावृष्टिः-वृष्टिः भूकम्पोत्पातादयः वर्णिता यस्य प्रभावः लोके प्रत्यक्षतया अनुभूयते।

‘‘अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायतम् ’’

ज्योतिषशास्त्रस्य संहितास्कन्धे वर्णितः प्रवर्षणकालिक मेघस्य वर्णनं मेघोपरिवायुगति समीक्षणं, ग्रहचार-शकुन-दिग्दाहप्रभृतीनाम आकाशीयस्थितीनां ज्ञानं कृषकाणां कृते अतीवमहत्वपूर्णं भवति। अनेन ज्ञानेनधान्यादिवपने कर्तने च सौविध्यं भवति। इदं संहिताशास्त्रं भोजनसहितावासस्य परिकल्पनायां महत्वपूर्णतथ्यमुत्पादयति। कीदृशः निवासः कुत्र च निवासः, कीदृशी भूमिः च वासयोग्या भवतीति।वास्तुसम्बन्धिविषयाणां निर्धारणं लोकोपकारकमेव दृश्यते। जलाशयारम्भः गृहसमीपस्थवृक्षवेधादीनां व्यवस्था वानस्पतिकव्यवस्था रत्नादिपरीक्षा लक्षणाध्याये प्रतिपादितविविधशुभाशुभपरीक्षमपि लोकोपकारकमेव।अतः वयं वक्तुं शुक्नुमः ज्योतिषशास्त्रस्य संहितास्कन्धः सर्वाधिकं लोकोपकारकं महत्त्वपूर्ण॰च वर्तते।

DosaVritti and Rīti in Dhvani community

Chitresh Soni

JNU, New Delhi

Preface

For nearly a thousand years the brilliant analysis of aesthetic experience set forth in the Dhvanyāloka of Anandavardhana and Dhvanyālokalocana of Abhinavagupta, India's founding literary critics, has dominated traditional Indian theory on poetics and aesthetics. The Locana is a commentary on the ninth-century Dhvanyāloka of Anandavardhana, which is itself the pivotal work in the history of Indian poetics.

The Dhvanyāloka revolutionized Sanskrit literary theory by proposing that the main goal of good poetry is the evocation of a mood or "flavour" (rasa) and that this process can be explained only by recognizing a semantic power beyond denotation and metaphor, namely, the power of suggestion. On the basis of this analysis the Locana develops a theory of the psychology of aesthetic response.

In the field of Sanskrit poetics, praising Dhvanyāloka is like showing a lantern to the sun. It is the fundamental text of Sanskrit literary theory. In the modern times Dr. Wohler was the first who discovered its manuscript and it was got published under the Kāvyamālā series from Bombay. After that many editions are published of this greatly honoured text.

Dosa-s in the Dhvani community

          Many literary theoreticians and critics have said many things in this context. They have been enough vigilant in the matter of keeping away doa-s sfaults). Dandin says that a mere fault is also completely avoidable in literature. “Like a body of a beautiful woman does not seem to be good when she ignores any of his ornaments or misdeed, so as the kāvya sliterature) is also contaminated due to faults.”

Tadalpamapi nopekyam kavye dutam kathāmcana|

                                   Syadvapu sundaramapi svītrekena durbhagam|| sKavyadarsa 1/7)

Bhamaha also says,

“Even one bad word should not be used in literature because it is the cause of the criticism of the poet same as an idiotic son brings criticism for his father.”

Sarvatha padampyekam na nigadyamavadyavat|

                                           Vilakyamana hi kavyen dusuteneva nindyate|| sKavyalamkarah 1//11)

          Vamana accepts the utility of literature because of its ability to give aesthetic experience and avoidance of faults.

Sa doaguªālamkārahānadanābyām| sKavyalamkarasutravritti 1/1/3)

          He tells faults as the counters for the guªas svirtues).

Guªaviparyayātmano doa| sKavyalamkarasutravritti 2/1/1)

          So according to him faults are those who negatively affects the beauty of the text. It is inevitable for a poet to free his work from faults first than to fill it with virtues. So Vagbhata and Bhojaraja also firstly mentioned literary faults in their treatises.

Adutameva tatkirtyai svargasopānapangtaye|

Pariharyanto doānstanevadau pracakmahe|| sVa. Lam. 2/5)

          Before the establishment of Dhvani theory the basis of faults was considered to be the words and meaning but then also Bhamaha and others assumed the temporariness of faults. However they had not clearly mentioned which faults were impermanent and which were perpetual but they accepted the faultlessness of certain so-called faults. For example Bhamaha did not acknowledge gan©a and klinna as faulty words because of sannivea vaiitya and arayasaundarya respectively.

Doa padānam vakyānām vākyārthānām ca o©aa|

Heyāh kāvye kavindraiye tanevādau pracakmahe||   sSa. Ka. 1/3)

          Following is Dandin who counts deakālādigatavirodha named fault in virtues when it is narrated spectacularly by the poet. sKavyalamkara 1/54, 55, 56, 57)

          Now because the above consider faults to be temporary, we can say that faults are not essentially endorsed by word and meaning. Now the question arises, what is the deciding factor about the faultiness of literature? We find its suitable answer in the Dhvani theory.

           According to the Dhvani theory faults are dependent on Rasa. Camatkāra is very important in Rasa, so the element which destructs it should be called a fault. Mammata is the first literary critic to characterize faults.

Mukhyārthāhatirdoo rasasca mukhyastadasrayadvācya|

Ubhayopāyoginā syu sabdādyastena tevapi sa ||    sKavyaprakasa 7/1)

         

So by which the main meaning is badly affected is a fault. The meaning which the poet wants to convey is the main meaning. And the commentator also says,

Uddeyapratitivighātako doa||   sBa. Bo. Page 265)

Here ‘hati’ means to affect badly, so the element which badly affects Rasa is called a fault. Vishvanath, Hemchandra etc. later critics also termed faults in the same way.

Rasāpakaraka doa|| sSahitya darpana 7/1/)

Tasya apkarahetavastu doa|| sKavyanusasana page 34)

 

Locana also says,

Āsvādayitriªam ya camatkāravighaastadeva rasasarvasvamāsvādayattatvāt| sLocana page 317)

Narendraprabhasuri accepts fault as the counter mechanism of camatkāra and tells that loss of Rasa is the objective of a fault.

Vaicitryāvyahatirdoa sa ca bhumnā rasakate|| sA. M. 5/1)

We see here clearly the direct influence of Abhinavagupta. Rasadoa-s themselves harms the Rasa but the faults of word and meaning harm the Rasa in the long run. So we can say that in the places of Rasa etc. the motto of a poet is to instantly deliver the aesthetic experience or flavour sRasa) to the one who hear or reads the text sSahridaya). So conclusively we can say that those who harm this objective of the very poet are literary faults. Rasa can be harmed in three ways,

1.    When aesthetic or literary experience stops.

2.    When the quality of literary or the aesthetic experience drops.

3.    And when there are hurdles in the way of instant literary experience.

 

 

 

 

 

Classification of doa-s

 

Now the Dhvani theorists say that the interpretation of faults in the context of permanent and temporariness can only be done by accepting the Dhvani theory.

Evamsmatpaka eva guªālamkāra vyavahāro vibhāgenopapadyata iti prādarya nityānityadoāvibhāgopyasmatpaka eva samgacchate|| sLocana page 214)

The separation of literary faults which was signalled by Bhamaha and Dandin was duly organized in Dhvani theory. Nityadoa-s are those faults which remain always and everywhere, whereas the Anityadoa-s are those which are inherent in a specific Rasa. So it is clear that faults are not completely and exclusively in word and meaning. Anandavardhana elaborates this area.

                   Śrutidutādayo doa anitya ye ca daritah|

Dhvanyātmanyeva ringare te heya ityudahritā|| sDhvanyaloka 2/11)

Moreover,

Anitya doāca ye rutiduādaya sucitastepi na vacye arthamātrai, na ca vyangye ringaravyatirekini ringare va dhvaneranatmabhute| Kim tarhi? Dhvanyātmanyeva ringarengitaya vyangye te heyā ityudāhritā| Anyatha hi teāmanityadoataiva na syat| sDhvanyaloka page 214)

This description of Dhvanikāra makes a clear-cut statement about the nature of faults. So he did not make any separate elaboration for this topic. And in addition to this when he tells the nature of literary virtues he assumes that he has also mentioned the faults because literary virtues and faults counter each other. So when he says virtues to be the dharma of Rasa, then it should be assumed that he considers faults to be the avoidable dharma-s of Rasa. The terms used below by Dhvanikāra are motivators for Mammata,

Dhvanyātmanyeva ringāre te heyā|

Here his meaning is ‘Angirasa’ Dhvanikāra tells it by the word ‘Dhvanyātmaka’ and Mammata by ‘Mukhyārtha’.

Anandavardhana accepts two sorts of causality of faults from the point of view of a poet.

1.     The inability of poet. sAakti)

Dvividho hi doa- Kaveravyutpattikrito-aaktikritaca| sDhvanyaloka page316)

2.     Non derivedness of poet. sAvyutpatti)      

Śakti pratibhānām varnāniyavastuviayanutanollekhaālitvam| Vyutpattitadupayogi samastavastupaurvāparyāparāmarsakaualam| sLocana page 317)

Ability means talent sPratibhā) because of which new dimensions of the story come forth and derivedness means the ability to justify the story. It is worth mentioning that non derivedness of a poet might be hidden but inability cannot.  

 

Avyutpattikrito doa aktyā samvriyate kave|

Yastvaaktikritastasya sa jhaityavabhāsate||

The description of Parvati in ‘Kumarasambhavam’ by Kalidasa falls under this category.

 

Anaucitya: the base of all faults.

 

Literary faults harm the Rasa. Anandavardhana considers anaucitya as the basic factor which harms Rasa.

Anaucityādrite nānyadrasabhangasya kāranam|| sDhvanyaloka page 330)

 

 So it can be considered as the base of all the faults. Anaucitya is common in all the faults, so it is the faultiness because of which all faults are accepted as faults. Anandavardhana tells that ignoring the Aucitya is itself a great fault.

Aucityatikramena sutarām doa||    sDhvanyaloka page 322)

He accepts the interest in literature because of its aucitya. It is relative to Rasa.

Vibhāvanubhāvasamcāryaicityacaruªā|| sDhvanyaloka 3/10)

 

Locana sPage 45) describes it in following words,

“Ucitaabdena rasaviayamānaucityam bhavatīti darshayan rasadhvanerjivitattvam       sūcayati| Tadabhāve hi kimapeksayā idamaucityam nām sarvatrodghoshyate||”

Riti and Vritti in Dhvani community

 

Bhoja accepts the derivation of Riti from the verb root ‘Ringataum’. In this way Riti means a peculiar way of poet. This is also called the style of a poet. There are various synonyms like PrasthānaGati etc. for this in literary theory. sSome concepts of Alamkarasastra page 172)

Vamana was the first poetician to present Riti in an organized manner. Although we find its seeds in the theories of Bharatamuni, Bhamaha and Dandin. But at the time of Anandavardhana Vamana’s theory had acclaimed greater acceptance, so he analyzed Vamana’s theory only. Vamana accepts Riti as word and sentence configuration specialized by virtues. He accepts Riti as the soul of literature. This is of three types,

1.     Vaidarbhi

2.    Gaudi and

3.    Panchali

 

Ritirātmā kāvyasya| Viiā padaracanā rīti| Vieo guªātmā| Sā tridhā Vaidarbhi, Gaudiyā Pāncali ceti| sKavyalamkarautravritti page 34)

Although Vamana did not mentions Rasa but in my opinion there is slight bent in his subconscious mind about Rasa. In this context rightly do Abhinavagupta mentions,

Teām ca samucitavrityarpaªe yadanyonyamelanaksamatvena panaka iva gu©amaricadirasānām samghaarupatāgamanam diptalalitamadhyāvarªāªiyaviayam gaudiyavaidarbhapancaldesahevakapracuryadrisa tadeva trividham rītirityuktam| sLocana page 20)

Rīti is configuration or organization of words, phrases and sentences. Anandavardhana also accepts interest created due to configuration, because like the exoticness of a woman is expressed because of the beauty of her body parts, so general literature is transformed into a Dhvanikāvya because of specific arrangement of spectacular words conveying various meanings. As a result Anandavardhana mentions,

Asphutasphuritam kāvyatatvametadyathoditam|

Asaknuvādbhirvyakarturitayah sampravartitāh|| sDhvanyaloka 3/46)

Etaddhvanipravartaten nirnitam kāvyattvamāsphutāsphuritam sadasaknuvadbhih pratipādayitum vaidarbhi, gaudi, pāncali ceti ritayah pravartitāh| Ritilaksanavidhayinam hi kāvyatattvāmetadsphuatayā manakyusphuritamāsīditi lakyate tadatra sphutatayā sampradarsitena anyena rītilakaªena na kincit| sDhvanyaloka 517)

Position of Riti and Vritti

Anandavardhana has thought upon two kinds of vritti-s, vritti-s according to Udbhata and vritti-s according to Bharatamuni. Now both will be analyzed,

Vritti-s according to Udbhata: - Udbhata, in his treatise ‘Kavyalamkarasarasamgraha’ on literary theory, has described vritti-s as the jāti of Anuprāsa. He accepts three vritti-s,

1.    Parua, 2 Upanāgarika and 3. Grāmyā sKomalā) sKavyalankarasarasamgrah 1/4, 1/5, 1/6)

Mentioning the vritti theory of Udbhata, Abhinavagupta says these three are only the jāti-s of Anuprāsa. sLocana 17/18)

So according to the Dhvani theory all the three vritti-s of Udbhata are dissolved in Rasadhvani.

Nāgarikayā hyupamitetyanuprasavrittih ringārādau virāmyati, parueti dipteu raudrādiu komaleti hasyādau| sLocana page 518)

 

So in this way vritti-s are only needed in Rasanipatti in the form of suggestion otherwise they do not have their independent existence other than Rasadhvani. Same as style sRiti) is dissolved in virtues and virtues in flavour sRasa), so in tradition style dissolves in flavour and vritti-s in Rasadhvani. The above equation of Anandavardhana is accepted by the followers of Dhvanicommunity. Mammata has gone one  step further by assuming the non-dualistic nature of Riti and Vritti. He accepts Upanāgarika, Parua, and Grāmyā as the synonyms of Vaidarbhi, Gaudi and Pāncali respectively. sKavyaprakasa page 497, 498)

Now Rudrata has accepted two types of vritti-s, Varnavritti and Padavritti. Although he has not exactly done the nomenclature but it is the logical conclusion of his description. Varnavritti is anuprāsavritti. This anuprasavritti is of five types

1.    Madhurā 2. Praudhā 3. Paruā 4. Lalitā 5. Bhadrā sKavyalamkara 2/19)

 

He also presents the classification of padavritti as Samāsavativritti and Asamasavativritti. Latter is called Vaidarbhi and former according to small medium and large conjectures is called Pāncaliī and GaudisKavyalankara 2/3, 2/4, 2/6)

 Rudrata’s classification matches the description of Samghaanā in Dhvanyāloka.

                                  Asamāsa samāsena mādhyamena ca bhuitā|

                   Tathā dirghasamāseti tridhā samghatanoditā|| sDhvanyaloka 3/5)

Here he has just translated the opinion of past thinkers. This samghatanā is the padavritti of Rudrata. Perhaps Udbhata was the first preacher of this conception because Abhinavagupta says that Udbhata accepted virtues as the characteristics of samghatanā.

Samghatanāyā dharma guªa iti bhattodbhaādaya| sLocana page 310)

So in this way the equation of vritti and samghaanā by the followers of Dhvani community proves that they are non-dualistic. They all are dissolved in Rasadhvani.

Vritti-s according to Bharatamuni.

Bharatamuni in his, famous treatise of Sanskrit literary theory, Natyasastra mentions four vritti-s,

1.    Bhāratī 2. Sātvatī 3. Ārabhai and 4. Kaiiki

Bharatamuni calls them ‘Kāvyamātrikā’.

Sarvesameva kavyanam matrika vrittayah smritah| sNatyasastra 10/4)

          In dramas acting or style of performing is called vritti. sDasarupaka 2/47 and Sahityadarpana 6/123) This style of performing is of three sorts,

1.                   Angika    2. Vacika and    3. Manasika

ĀrabhaiBharati and Sātvatī vritti-s are associated with the above three respectively. And Kaiiki makes others aesthetic.

Now according to Vishvanatha vritti-s are associated with Rasa-s. Such as Kaiiki with ŚringaraSātvati with VīraĀrabhai with Raudra and Bhāratī in all the Rasa-s.

Conclusion

 

Now we can say that Anandavardhana considers upanāgarikā etc. vritti-s as abdavritti-s and kaiiki etc. vritti-s as arthavrittis and accepts that these all are dissolved in Rasadhvani.

Vrittayo hi rasāditātparyena sanniveita kāmapi nātyasya kāvyasya ca cchāyamavahanti| Rasādayo hi dvayorapi tayorjivitbhutāh|| sDhvanyāloka page 401)

          Abhinavagupta also says that all the vritti-s are performed for flavour or aesthetic experience of Sahridaya-s. So, all can be dissolved in Rasadhvani. In the beginning of Dhvanyāloka, Anandavardhana has given the view of the Abhava-vadins, it shows that before the establishment of Dhvani theory rīti and vritti were given a little or no importance against guªālamkāra-s. It is because it was said,

Tā api gatā ravaªagocaram|

So after knowing all this it is clear-cut that what is importance and status of doa-s, rīti and vritti in Dhvani community. And now we end up saying that Anandavardhana has done exactly according to his name, that is, he helped in “increasing the bliss” of Sahridaya Sāmājika-s by giving this Dhvani theory.

 

Bibliography

Ānandavardhanācārya, Dhvanyāloka with Locana of Abhinavagupta; Ed. and trans. Daniel H. H. Ingalls, Harvard University Press August 1990 

 

Ānandavardhanācārya, Dhvanyāloka with Locana; Ed. Jagannath Pathak, Varanasi; Chaukhamba     Vidyabhawan  2009

Bhāmaha, Kavyalamkara, Ed. Kameshvar Jha, Bihar Rashtrabhasha Parishad, Patna 1962

Bharata, Natyasastra, Ed. Kapila Vatsyayan; Sahitya Academy, New Delhi 1996

Dandin, Kavyadarsa with Shashiprabha Sanskrit-Hindi commentariesEd. Jamuna Pathak, Chowkhamba Sanskrit Series 1994

Hemachandra, Kavyanusasan; Ed. Shivadatta Sharma, Chowkhamba Vidyabhawan, Varanasi 2001

Kane, P.V., History of Sanskrit poetics Trans. Dr. I. Shastri, New Delhi; MLBD 2007

Mammaācārya, Kāvyaprakāha; Ed. Ācārya Vishveshvar, Varanasi; Jnanamandala, 1998

Rajshekhar, Kavyamimamsa; EdSadhana Parashar, D.K. Printworld, New Delhi 2000

Udbhata, Kavyalankarasarasamgraha; Raman Kumar Sharma, Parimal publications, New Delhi 2003

Vivanāthācārya, Sāhityadarpaªa; Ed. Dr. Satyavrat Singh, Varanasi; Chowkhamba Vidyabhawan  2005


 

श्रीकृष्णवल्लभाचार्यानुसारेण योगदर्शनस्य महत्वम्

Dinesh Sharma, 

LBS, New Delhi

 

योगेन चित्तस्य पदेन  वाचां     मलं शरीस्य च वैद्यकेन ।

यो{पाकरोत् तं प्रवरं मुनीनां पतंजलिं प्रांजलिरानतोस्मि।।

            अस्माकं भारतीय परम्परायां आस्तिकनास्तिकभेदेन नव दर्शनानि प्रचलितानि सन्ति। विबुध्ैः त्राीणि नास्तिक षडास्तिकसंज्ञितानि। भरतीयसाहित्ये दर्शनशास्त्रास्य वैशिष्ट्यमस्ति बृहत्तरम्। तत् किं नामदर्शनम्? ‘दृश्यते{नेनेतिदर्शनम्अथवा रहस्यमयस्य निगुढतमस्य प्रप×चस्य समाधनपथदर्शकं शास्त्रामिदं किल दर्शनमित्यभिध्ीयते। महर्षिणां दिव्यचक्षुषां साक्षात्कृतर्ध्मणां तपोनिष्ठबुsया सत्यभुततत्वमालोचनपरंज्ञावमेव दर्शनम्। जन्मतः मनुष्यः मरणशीलः एव मत्वा कर्मणि सीव्यतीति निरुक्तेः। यदा कदा सः चिन्तनं करोति को{हं? कुतो{हं? कस्माद{हं? इत्यादीन् गुढप्रश्नान्। गुढप्रश्नचिन्तनमननपरिणतिभूतमेवेदंदर्शनशास्त्राम्। उक्त×च-

        आत्मावा{रे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति।

             भारतीयदर्शनस्याधररूपमवधर्यते मीहर्षियाज्ञवल्कयस्यायमुपदेशः। मनुष्यजीवनस्य परमोद्देश्यमात्मसाक्षात्कारेवास्ति। स च श्रवण-मनन-निदध्यासेनैव सम्भवति नान्यथा। उक्त×च-

श्रोतव्यो श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः।

मत्वा  तु  सततं  ध्येयः  एते दर्शन हेतवः।।

         वेदमूलकमेव भारतीयदर्शनमस्ति। वेदस्योपबंृहणार्थेमेव दर्शनस्य प्रवृत्तिरस्ति। वेद साहित्यं न केवलं  भारतीयदर्शनस्य जन्मस्थानमपितु सर्वसाहित्यस्य पूर्णतादायकमप्यस्ति। वेदेष्वेव भारतीयदर्शनिकतापरिपूर्णतया निसृताः। अस्मात् कारणात् आस्तिकं षडदर्शनं तु वेदस्य उपाडõभूतमस्ति। तत्रा चार्वाक-बौध्-जैनाः नास्तिकाः कथ्यन्ते यतो हि ते वेदप्रामाणिकतां ना स्वीकुर्वन्ति। नास्तिकास्तिकरूपेण एकमेवदर्शनशास्त्रां द्वैविध्यं प्रसिध्यति। पर×च अपवर्ग प्रप्तिस्तु सर्वेषामेव भारतीयदर्शनानां परमोध्येयो{स्ति।

          मुक्ति साध्नानि अनेकानि शास्त्रोषु विद्यन्ते। यथा- साख्यमते तत्त्वज्ञानमेव, वेदान्तमते ब्रह्मज्ञानमेव, मीमांसकमते कर्मकलाप एव, न्यायवैशेषिकमते पदार्थज्ञानमेव, नारदादिमते भक्तिरेवेत्यादीनि, तथपि तानिसाध्नानि त्वेतन्मते गौणीभूतानि। योगशास्त्रामेव तु प्रधनरूपेण मुक्दिायकमस्ति।

          युजसमाधै, अनुशिष्यते व्याख्यायते इति योगः। निर्मलसत्त्वगुणपरिणामरूपस्य चित्तस्य वृत्तीनां वहिर्मुखपरिणति विच्छेदाद् अन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे चित्ते लयो योग इत्युच्यते। चतुर्षु भागेषुविभक्तमस्ति योगमपि लययोग, हठयोग, मन्त्रायोग, राजयोगभेदेन च। योगेनैव मानवस्य चित्तं निर्मलं शुsं स्थिर×च भवितुमर्हति। योगः सार्वभौमर्ध्मो{स्ति। सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः।

           योगपरम्परायाः ज्ञानमपि अपेक्षितम्। योगदर्शनस्यारम्भः हिरण्यगर्भादभवत्। यथा-

               हिरण्यगर्भो योगस्य वक्ता नान्य पुरातन

अतः हिरण्यगर्भादेव योगस्यावतरणं मन्यते। याज्ञवल्क्यट्टषिणानुसारेण अयमेव आदिवक्ता इत्युद्घोषितम्। यद्यपि संहिताब्राह्मणोपनिषदादिषु ग्रन्थेषु योगस्योल्लेखं वर्णनं च विद्यते। तथापि काले प्रणष्टं भगवान्पत×जलिरूज्जहारेति योगदर्शनस्य पात×जलदशनाभिध्ेयत्वं। यथोक्तं गीतायां भगवता-           

               इमं  विवस्वते  योगं  प्रोक्तवानहमव्ययम्।

               विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे{ब्रवीत।। 

               एवं  परम्पराप्राप्तमिमं    राजर्षयो  विदुः।

               स कालेनेह  महता   योगोनष्टः परन्तपः।।

                              स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।।

अत एव पुराणादौ योगस्य विप्रकीर्णतया विशिष्य दुर्गाह्यार्थत्वं दयासिन्ध्ुना पफणिपतिना सारं स×िज्जघृक्ष्ुाणा अनुशासनम् आरब्ध्म् न तु साक्षात् शासनम्।

         पत×जलिनाम्ना बहवः प्रसिsाः ग्रन्थकाराः वभूव। पर×च योगसूत्राकर्तु पत×जलेः तेषां केनाप्यभेदो भेदो वेति नाद्य यावन्निश्चितम्। भरतीयपरम्परानुसारेण योगसूत्रारचयिता तथा महाभाष्यरचयितापत×जलिमुनिः एक एवास्ति। यथा-

           योगेन चित्तस्य पदेन वाचां,                                                                                  

                     मलं   शरीरस्य    वैद्यकेन।

           यो{पाकरोत तं प्रवरं मुनीनां,

                                पत×जलिं प्रा×जलिरानतो{स्मि।।

            रचनाकालविषये{पि आलोचकानां मतैक्यनास्ति। केचन् मन्यन्ते ईसापूर्वीये प्रथमे द्वितीये वा शतके योगसूत्रास्य रचनां वभुव। केचन् मन्यन्ते ईस्वीय प्रथम शतके योगसूत्राणि रचितानि सन्ति।संशयारूढमस्ति रचनाकालविषयः।

          योगसूत्रास्योपरि बहवः टीकाः सन्ति। मुख्यरूपेण सर्वप्रसिsं व्यासभाष्यमस्ति अनन्तरं च वाचस्पतिमिश्र प्रणीता तत्वविशारदीनाम्नी भाष्यटीका, विज्ञानभिक्षुप्रणीतं योगवार्तिकं भाष्यव्याख्यानम्।

    भाष्यातिरिक्तटीकासु भोजदेवकृतराजमार्तण्डवृत्तिः  भावागणेशकृतयोगसूत्रादीपिका

रामानन्दस्य मणिप्रभा, नारायणतीर्थस्य योगचन्द्रिका, शंकरकृतविवरणम्, यशोविजयसुरेवृत्तिः, नागेशस्यवृत्तिः प्रकाशिता सन्ति।

         योगसूत्रोपरि श्रीकृष्णवल्लभाचार्यस्य भाष्यमस्ति स्वामिनारायणभाष्य। अतः योगनये ये सिsान्ताः प्रतिपादिता सन्ति तस्यैव विवेचनमत्रावर्तते। तथापि स्वामिनारायणभाष्ययप्रतिपादनशैली भिन्ना वर्तते।अतः योगसिsान्तानां नूतनसरणिमाश्रित्य प्रतिपादनमस्मिन् भाष्ये विद्यते् अनेन प्रकारेण प्रतीयते यत् स्वामिनारायणभाष्ये योगस्य नूतनाः सिsान्ताः अपि सन्ति।

         पात×जलयोगदर्शनं समाध्-िसाध्न-विभूति-कैवल्यभेदेन चतुर्षुभागेषु विभक्तमस्ति। विभिन्नयोगाना×च विवेचनमत्रौव कृतमस्ति। तत्रा अथ योगानुशासनम्  इति सूत्रोण प्रथमपादस्य आरम्भोभवति अथशब्दः स्वरूपेण मडõलभूतः तदुच्चारणमपिमडõलभूतम्। अनन्तरं योगस्य लक्षणमुच्यते- योगश्चित्तवृत्तिनिरोध्ः  इति योगो नाम समाध्ःि। निरोधे नाम स्वकारणेलयः,  चित्तं नाम महत्वम् बुsिरेवेति, तथा चयावतीनां बुsिवृत्तीनां सात्विकीनां राजसीनां तामसीनां प्रमाणविपर्ययविकल्पनिद्रास्मृत्यभिधनां स्वकारणे बुsितत्त्वे तावदात्यन्तिको लयः योग इत्युच्यते।

        बुsिवृत्तीनां लयो हि तदैव भवति यदा बुsौ बीजभावस्तत्त्वज्ञानाग्निना दग्ध्ः स्यात्, अपरयोगिनामपि यावत् स्थूलशरीरस्थितिस्तावत्सूक्ष्मशरीरस्यापि सत्वेनात्मबुsौः संयोगस्यापि विद्यमानत्वम्, एव×चसति बुsौ प्रतिविम्बमपि चेतनस्य सम्भवत्येव। तत्रा च बुsिर्ध्मा अवश्यं संक्रान्ता विद्यन्ते। बुsि संयोग सत्वेऽपि तत्रा ज्ञानाग्निना दग्ध्बीजभावत्वाऽवध्किस्तावदपरो योग इति।

         अपि च अथ तत्वदर्शनाभ्युपायोयोगःसम्यकरूपेणदर्शनाभ्युपायत्वेनैव योगोऽडõीक्रियते योगशास्त्रोऽपि। योगमार्गेण एव निःश्रेयसमध्गिम्यते सांख्यज्ञानेन, वेदज्ञानेन वा। श्रुतिनामपि प्रतिपाद्यते-

         त्वमेवविदित्वा अति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय

       आत्मज्ञानमेव मुक्तिकारणम् इत्युद्घोषितम् विपत्तिमूलज्ञानमेवास्ति। आडõल साहित्यकारेऽपि प्रतिपादितम्- ज्ीमतम पे दव कंतादमेे इनज पहदवतंदबमण्  अर्थात अज्ञानमेव तमोऽस्ति। अज्ञानवारणाय तथाच स्वानुभूतिप्रकाशनाय योगस्यावश्यक्ताऽस्ति। आत्मदर्शनं न तु अनुमित्या सम्भवति नहि शास्त्राश्रवणेन च यथोक्तं योगवसिष्ठे-

              नात्मास्त्यनुमया राम न चाप्तवचनादिना।

              सर्वदा  सर्वथासर्वं स प्रत्यक्षोऽनुभूतितः।।

इदमेव योगशास्त्रास्य परमं प्रयोजनम्। अष्टावक्रगीतायामपि कथितमस्ति-

              न पृथिवी न जलं नाग्निर्न वायुद्यौर्न वा भवान।

              एषां  साक्षित्रायात्मानं  चिद्रूपं  विsि  मुक्तये।।

         योगस्योपादेयता सर्वेषां जनानां कृते अतुलनीयमस्ति। योगाचार्याणां मुक्तिं प्रति मुख्यकारणस्य योगस्यैवावध्ेयत्वात् ट्टते ज्ञानान्न मुक्तिरित्यादिना ज्ञानस्य तु सहकारिताया कारणत्वं निर्वहनीयम्। ज्ञानस्ययोगजसमाध्द्विारा मुक्तिप्रयोजकत्वं बोध्यम्, सर्वाऽपि ज्ञानस्य मुक्तिकारणत्वबोध्किाः श्रुतिस्मृत्यस्थैवोपनेयाः।

         चित्तशब्देनान्तःकरणं बुsिमुपलक्षयति। न हि कूटस्थ नित्या चित्तिशक्ति परिणामिनी ज्ञानर्ध्मा भवितुमर्हति, बुsिस्तु भवेदिति भावः। क्षिप्तं, मुढं, विक्षिप्तं, एकाग्रं, निरूsम्, इति चित्तभूमयः। संस्कारवशात्यस्यामवस्थायां चित्तं सन्तिष्ठते सा चित्तभूमिः।

        चित्तं हि कदाचित्क्षिप्ंत कदाचिन्मूढं कदाचिद्विक्षिप्तं कदाचिदेकाग्रं कदाचिद्विरूsमिति प×चवृत्तिकम्। यदा चित्तस्य केनापि विषयेण सह सानिध्यं भवति, तदा तत् तस्यैव विषयस्याकारं विभर्ति। क्षिप्तं सदैवरजसा तेषु तेषु विषयेषु क्षिपयमाणमत्यन्तमस्थिरम्। मूढं तु तमः समुद्रेकान्निद्रावृत्तिमत् क्षिप्ताद्विशिष्टं विक्षिप्तम्। एकाग्रमेकतानम्। निरूsं सकलवृत्तिकसंस्कारमात्राशेष चित्तं निरूsम्।

         योगदर्शने स्वामिनारायणभाष्ये प्रतिपादितमस्ति यत् क्षिप्तं, मूढं क्षिप्तावस्थचित्तवृत्तीनां नाशेन एकाग्रावस्थायां सम्प्रज्ञातसमाध्ंि निरूsावस्थायां चाऽसम्प्रज्ञातसमाध्ंि प्राप्य परमं कैवल्यं विन्दते योगीतिविषयः। सर्वैः साध्योमोक्षः स च योगशास्त्रा मते दुःखत्रायाऽत्यन्ताभावविशिष्टा या परमात्मस्वरूपशरणवाप्तिस्दात्मकः।

           यद्यपि परमात्मस्वरूपदर्शनरूपावाप्तिस्तु योगिनां संसारदशायामपि स्वहृदिसमाध्निा सम्भवति, तथापि न सा परमा मुक्तिः यतः समाध्यवस्थायां दुःखकारणात्मिकाया मायायाः सूक्ष्मसंसर्गस्य सत्वेनतिरोभूत-स्वभावंकारणात्मकमपि दुःखत्रायं संसृष्टमेवाऽऽत्मनीति भवितुमर्हति, समाध्यानन्तरं पुनस्तेषामेव योगिनां मायोपाध्यादिदर्शनात् तदा जीवनमुक्तिस्तु सम्भवत्येव।

           सम्प्रज्ञातअसम्प्रज्ञातभेदेन योगः द्विविधे भवति। सर्वासां वृत्तीनामनिरोध्े अर्थात कासा×िचद् वृत्तीनां निरोध्े कासा×िचच्चानिरोध्े, अर्थात यत्रा ध्याता ध्यानं ध्येयम्अथवा ज्ञाता ज्ञानं ज्ञेयम् इति च त्रिपुट्यवस्थायां भवति तदा तत्रा सम्प्रज्ञातो योगः भवति। यत्रा च सर्वासां वृत्तिनां निरोध्ः तत्रा असम्प्रज्ञातो योगः भवति। अर्थात यदा सर्वासां वृत्तिनां निरोधत् किमपि लौकिकं ज्ञानं न भवति तदाअसम्प्रज्ञातयोग इति कथ्यते।

         योगशास्त्रो सम्प्रज्ञातः असम्प्रज्ञातः इत्युभयविधेऽपि योग संगृहीतोऽस्ति। योगः, चित्तवृत्तिनिरोध्ः, समाध्रििति त्रायोऽपि शब्दाः परस्परं पर्यायवाचकाः। योग शब्देन च सम्प्रज्ञातःअसम्प्रज्ञातश्चेत्युभयविध्समार्ध्गिृह्यते। यदा चित्तनिरोध्संस्कारयुक्तं भवति तदा निर्बीज समाधर््िभवति, स च असम्प्रज्ञात इति नामकः समार्ध्भिवति। एकाग्रे चित्तेऽविद्याऽस्मितारागद्वेषाऽभिनिवेशात्मकाः क्लेशाः क्षयंपा्रप्ताः कारणत्मकाः सूक्ष्मा भवन्ति, कर्माणि जात्यायुर्भोगप्रदानि र्ध्माऽर्ध्मात्मकान्यपि क्षीणानि कारणात्मकानि लयं गतानीव भवन्ति, ते क्लेशाः कर्माणि च बीजभावतयाऽवतिष्ठन्ते, ननु जात्यायुर्भोगात्मकानिनवान्यड्कुराणि प्रसुवते। अतः सबीजसमाध्रििति ख्यायते। सः एव सम्प्रज्ञातयोग इति ख्यायते। अर्थात यदा प×चक्लेशाः सूक्ष्मा भवन्ति तदा सबीजसमाध् िभवति। सबीज समाध्े एकाग्रे चित्ते एव चत्वारो भेदाविद्यन्ते। यथा- सवितर्कसम्प्रज्ञातः, सविचारसम्प्रज्ञातः, सानन्दसम्प्रज्ञातः, सास्मितसम्प्रज्ञातश्चेति। अतः समाध् िसविकल्पं निर्विकल्प×, सबीजं निर्बीज×, सम्प्रज्ञातमसम्प्रज्ञात×च विविध्रूपेण इति कथ्यते।

         योगदर्शनस्य सेश्वर सांख्यमिति संज्ञया समाख्यायते। ईश्वरो जीवः प्रकृतिश्चेति तत्त्वत्रायवादमनुगृहणाति दर्शनमिदं। तस्मात् कारणात् सेश्वरसांख्यमिति कथ्यते। योगदर्शने तु षडविंशति तत्त्वानि विद्यन्तेईश्वरसहितम्। यद्यपि सांख्यदर्शने प×चविंशति तत्त्वानि निरूप्यन्ते। यथा सोख्यकारिकायां-

          मूलप्रकृतिर्विकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।

          षोडषस्तु  विकारो   प्रकृतिर्नविकृतिः  पुरूषः।।

 तत्रा तावद् एका मूल प्रकृतिः प्रकृतिविकृतयश्च सप्तमहद्तत्त्वमहंका- रप×चतन्मात्रारूपेण, षोडषकेवलाः विकृतयः, मनसतत्त्वसहितं दशैन्द्रियप×चमहाभूतम्, प्रकृति विकृति भिन्नोऽनुभयात्मकपुरूषश्चैक इतिप×चविंशतितत्त्वानि सांख्ये निरूपयन्ते। योगदर्शने षडविशति तत्त्वानि सन्ति ईश्वरविशेषसहितम्। यथा-

                    ईश्वर प्रणिधनाद्वा

          अनेन प्रकारेण ईश्वरमनुर्गृीाति योगदर्शनम्। निर्विकल्पसमाध्लिाभाय ईश्वरप्रणिधनमपि प्रमुखोपायो वर्तते। प्रणिधनाद्भक्तिविशेषान्मानसाद्वाचिकात्का- यिकाद्वाऽऽवर्जितोऽभिमुखी कृतस्तमनुर्गृीाति।परमेश्वरविषयकस्नेहाऽतिशयो भक्तिः तथा च शाण्डिल्यसूत्रो-      सा पराऽनुरक्तिरीश्वरे

         चित्तस्य द्रवीभावं बिना या भक्तिस्तस्याः भक्त्याभासत्वम्। स्वामिसेवकभावयोर्भगवद्भक्तयोः क्षणमात्रामपि तत्स्मरणविरहाऽसहिष्णुताप्रीतिः भक्तिरिति कथ्यते। द्रवीभावो नाम स्नेहस्यपराकाष्ठात्मकपरिणामः।  श्रीमद्भागवते प्रेमलक्षणभक्तिः नवध प्रकीर्तिता-

                      श्रवणं कीर्तनं विष्णो स्मरणं  पादसेवनम्।

                      अर्चनं  वन्दनं दास्यं  सख्यमात्मनिवेदनम्।।

        प्रेमलक्षणभक्ति अनुष्ीयमाना सती द्रागेव भगवच्चरणारविन्द- सेवालाभदायिनी भवति। भक्त्या हि तुष्टो भगवान भक्तानाम्। भगवतपादश्रीमच्छड्कराचरर्येणोक्तम्-

                      मोक्षकारणसामग्रयां  भक्तिरेव गरीयसी।            

श्रीमद्भगवद्गीतायां स्वयमेव भगवता निगदितम्-

                      अनन्याश्चिन्तयन्तो मां ये जनाः  पर्युपासते।

            तेषां नित्याभियुक्तानां  योगक्षेमं वहाम्यहम्।।

        व्यासदृष्ट्या सर्वक्रियाणां परमगुरावर्पणम् समग्रकर्माणं पफलत्यागो वा भक्तिरभिध्ीयते। यस्मात् क्षणादारभ्यते भक्तिस्तदक्षणादेव चित्तवृत्तयश्चित्तमलाश्च क्रमशो लयाभिमुख्यं गच्छन्ति, यथा यथा भक्तिभूमिःविवधर््ते तथा तथा चित्तं निर्मलं जायते। तेन सम्प्रज्ञातसमाध्लिाभः परमवैराग्यश्चेति।

                       तस्य वाचकः प्रणवः

         तस्य परमेश्वरस्य वाचकः प्रणवः उॅफकार इति। अत्रोदं बोध्यं मुख्य एवायं प्रणवः परमेश्वरवाचक इति। परमेश्वरइति शब्दोऽपि तस्य वाचको भवति। यस्य भक्तस्य स्नेहपराकाष्ठा यत्रा यत्राभगवदभिधनविशेषे हरिः, रामः, कृष्णः, परमेश्वरः विशेषे वा भवति तत् तत् नामोच्चारणभक्त्या तस्य तस्य परममुक्तिः प्राप्तिरपि भवति।

                 ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः।

                      कामदं मोक्षद× चैव ओंकाराय   नमो नमः।।

             प्रणवस्य जपेन योगिनश्चित्तं परमात्मस्वरूपे एकाग्रं भवति। ततः परमेश्वरैकशरणं योगिनं परमेश्वरः समाध् ितत्पफललाभेन अनुर्गृीाति इति। तस्मात् कारणात् योगदर्शने कथितमाह-

                                        तज्जस्तदर्थभावनम्

         अनवरतं प्रणवजपेन प्रणवार्थं स्वचेतसि निवेशाच्च योगिनश्चित्तं परमात्मस्वरूपे  एकाग्रं भवति।  अर्थानुसंधनपूर्वकं   भगवन्नाम    जपाद्भगवतः

दर्शनं भवति। परमेश्वरवाचकशब्दानां जपस्मरणादिकं सर्वथैव मुक्तिदमिति। मन्त्राजपविध्रिपि उक्तः पराशरेण-

          स्नातः शुचिर्धैतवासा  पीठे और्णादिके शुचौ।

                    स्वस्तिकेनाऽऽसनेनैव   निषद्य   स्थिरमानसः।।

                    मौनी  जपेन्मन्त्राराजं  तदर्थं  ह्रदि   भावयन्।

                    उपांशु तु  जपं कुर्यात् कुर्यााद्वा  मानसं शनैः।।

                    विवृतोष्ठ  उपंाशुः  स्यादचलोष्ठस्तु  मानसः।

                    न च  कम्पन् नोपहसन् न  पार्श्वमलोकयन्।।

                    नऽन्यासक्तो न जल्पॅस्तु  नाऽप्रावृतशिरास्तथा।

                    न पदा पादामक्रम्य चालयन्न करं जपेदिति।।

अनेन प्रकारेण पराशरेण जपविध्ंि निर्दिष्टम्। भगवन्नाम जपस्य महिमा विष्णुर्ध्माेत्तरपुराणेऽपि वर्णितमस्ति। यथा-

                     अध्ीताः सकलाः वेदाः साडõोपाडõा हि तेन तु।

                     भगवन्नामपि  येनात्रा  जप्तं  सर्वार्थसिsिदम्।।

         भगवान्नाममन्त्राजपपफलयुक्तं पुराणेषु भक्तिपरकग्रन्थेषु तथाश्च गरिमामयमहिमा वर्णिताऽस्ति। परमेश्वरस्य नाममन्त्राजपादिकमाचरणीयम् समाध्लिाभाय। ईश्वरस्य स्वरूपमुपयोगो गरिमा च सुगमतयाअवगन्तंु शक्यते स्वामिनारायणभाष्ये योगदर्शने नित्यः, सर्वज्ञः, सर्वाध्किज्ञानशक्तिसम्पन्नः, सर्वव्यापि, क्लेशकर्मविपाकाशयरहितः, पुरूषविशेषः ईश्वर इति परिभाषितः। तथाहि प्रकृतिपृरू- षव्यतिरिक्तमीश्वरमुद्घोषयन् पत×जलिः-

              क्लेषकर्मविपाकाशयैरपरामृष्टः पुरूषविशेषः ईश्वरः।

अनेन सूत्रोण बsमुक्तप्रकृतिलीनपुरूषेभ्यो विशिष्टः पुरूषविशेषः ईश्वर इति कथ्यते।

            अविद्या{स्मितारागद्वेषाभिनिवेषाः क्लेषाः

         अविद्यादयः क्लेषाः, कुशलाकुशलानि कर्माणि तत्पफलं विपाकः तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरूषे व्ययदिश्यन्ते स हि तत्पफलस्य भोक्तेति। योगेनापरामृष्टः स पुरूषविशेष ईश्वरः।गीतायामुक्तं भगवता-

          यो मां पश्यति सर्वत्रा सर्वं च मयि पश्यति।

               तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।।

               समं  सर्वेषु  भूतेषु  तिष्ठन्तं   परमेश्वरम्।

               विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति।।

          ईश्वरस्वरूपं योगनये विशेषरूपेण प्रतिपादितमस्ति। मुक्तपुरूषाः प्रकृतिलीनाश्च न कथमपीश्वरपदवीमारोढुं शक्नुवन्ति, यतो हि ते प्राकृतिक-वैकारिक-दाक्षणिकबन्ध्नानि छित्वा कैवल्यमुपलब्ध्वन्तः।मोक्षपुरूषाणां यद्यप्युत्तरकाले बन्ध्नं नास्ति तथापि ते{वश्यं मुक्तावस्थातः प्राग् बन्धः आसन् एव×च तत्त्ववैशारद्यां-

          पूर्णंशतसहस्रन्तु    तिष्ठन्त्यव्यक्तचिन्तकाः।

                    पुरूषं निर्गुणं प्राप्य काल संख्या न विद्यते।

सांख्यसूत्रो प्रकृतिलक्षणमपि प्रतिपादितम् कपिलमहोदयेन-

           सत्वरजस्तमसां साम्यवस्था प्रकृति

          अत्रा सत्वरजस्तमांसि द्रव्याणि प्रकृतिस्वरूपधयकानि विज्ञेयानि। तेषां संयोगविभागलघुत्वगरूत्वादिगुणवत्त्वस्य वक्ष्यमाणत्वात्। तेषां सत्वरजस्तमसां या अन्न्यूनाातिरिक्ता च संहतावस्था अकार्यानुकूला सैवप्रकृतिरिति। वस्तुतस्तु- अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरिति लक्षणं योग्यम्।

           अत्रा लक्षणे या साम्यावस्था वर्तते तस्या एव ग्रहणे वैशम्यावस्थायां प्रकृतिनाशापत्तिर्भवति। अतः साम्यावस्था{त्रोपलक्षणरूपैवेति ज्ञेयम्। तदुक्तं तेषां सत्वादिद्रव्याणां या साम्यावस्था अन्न्यूनातिरिक्तावस्थान्यूनाध्किभावेनासंहतावस्थेति यावत्, अकार्यावस्थेति निष्कर्षः, अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरिति, यथा श्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसडõात।

      सांख्यतत्त्वयथार्थदीपेन चोक्तं यथा- साम्यवस्थोपलक्षिता गुणाः प्रकृतिरित्येकं लक्षणं च अकार्यागुणा इत्यपरम् सूक्ष्ममलिडõमचेतनमनादिनिध्नम् तथा प्रसवर्ध्मिनिरवयवमेकमेव साधरणमेतदव्यक्तमितिप्रकृलिक्षणम्इति तत्त्वसमाससुत्रावृत्तौ निर्दिष्टमस्ति। प्रकृते वर्णनं कृत्वा प्रमाणस्य वैशिष्ट्यं योगशास्त्रानुसारेण प्रतिपाद्यते। प्रमाणत्रायं स्वीकुर्वन्ति योगाचार्यैः, सांख्याचार्यैरपि प्रमाणत्रायमडõीकृतानि। दृष्ट ;प्रत्यक्षद्ध- अनुमान-आप्तवचनान्येव। यथा प्रतिपादितम्-

                          तत्रा प्रत्यक्षानुमानागमाः प्रमाणनि

               इन्द्रियप्रणालिकया विषयदेशगता यावन्त्यो बुsिवृत्तयो विषयाकारपरिणताः सन्त्यो विषयमादाय परावृत्तास्ता बुsिगतं यच्चैतन्यप्रतिविम्बं तत्रा संक्रममाणा भवन्ति, तदा पुरूषस्तत्तदाकारानुरक्तोभवति, तादृशवृत्यात्मको बोध्ः पौरूषेयः पफलं प्रमा इति। प्रमा चैतन्यमते sिविध, बुsिवृत्तिः पौरूषेयबोध्श्चेति। तादृश प्रमायाः करणं प्रमाणं, तदपि द्विविध्े इद्रियादयो बुsिवृत्तिश्चेति।

                    इन्द्रिय प्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषयः सामान्यविशेषात्मनो{र्थस्य विशेषावधरणप्रधनावृत्तिः प्रत्यक्षं प्रमाणं।

         अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृतः सम्बन्धे यस्तदविषया समान्यावधरणप्रधना वृत्तिरनुमानम्

         आप्तेन दृष्टो{नुमितो वार्थः परत्रा स्वबोध्संक्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः यस्या श्रsेयार्थो वक्ता न दृष्टानुमितार्थः, स आगमः प्लवते, मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवःस्यात्। त्रिविध्ं प्रमाणं योगशास्त्रामतमिति।

              त्रिषु प्रमाणेषु अन्यदर्शनस्वीकृतानां सर्वेषां प्रमाणानां अन्तर्भावः गृह्यते श्रीकृष्णवल्लभाचार्यः योगसुत्राकारः।

             अष्टयोगाडõानि विनिर्दिष्टानि योगसूत्राकारेण। यम नियमासन प्राणयाहार धरणा ध्यान समाध्यश्च। यम  नियमादिन् परिपालयन् साध्कः कथमिव समाध्पिथमनुसरति, इत्यस्य विशदं विवेचनं विध्ीयतेयोगदर्शने। योगाडõरूपेण प्रकीर्तिता तथाश्च योगाडõानूष्ठानादेव विवकेख्याति स×जायते सैव मुक्ति कैवल्यं केवलीभाव इति वा। इदमेव योगशास्त्रास्य परमं प्रयोजनम्। यथा-

             योगाडõानुष्ठानादशुsि क्षये ज्ञानदीप्तिराविवेकख्यातेः

             योगाडõानुष्ठानादेव प×चपर्वणो विपर्यस्याशुsिरूपस्य क्षयोनाशः तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा साध्नान्यनुष्ठीयन्ते तथाऽशुsि स्तनुतां प्रप्नोति,यथा यथा चाशुsिक्षीयते तथा तथाज्ञानस्य दिप्तिः आविवेक ख्यातेः सत्वपुरूषाऽन्यताख्यातिपर्यन्तं विवधर््ते, तथा च योगाडõõानुष्ठानम्, अविद्याक्षयस्य कारणं तत्त्वज्ञानस्य चोपपत्तिकारणं तत्त्वज्ञानद्वारा विवकेख्यातेः प्रप्तिकारणमिति।

           यमनियमासनप्राणायामप्रत्याहारधरणाध्यानसमाध्योऽष्टावडõानि।

        तत्रा यमाः प×चाभिधस्यमानाः, नियमाऽपि प×चवक्ष्यमाणाः, आसनानि चतुराशीतिसंख्यकानिवक्ष्यन्ते, प्राणायामः त्रिध वक्ष्यमाणाः, प्रत्याहारः इन्द्रियादिकरणानां या वृत्तयस्तासां विषयेभ्य व्यावृत्तिःइन्द्रियेषु तद्वृत्तीनां व्यवस्थापनमिति यावत्, धरणा धार्यं स्थूलसूक्ष्मादिकमपि विषयस्वरूपं करणवृत्तिषु यत् सा, ध्यानं - ध्यायते स्थूलसूक्ष्मादियत्किमपि स्वरूपं यत्रा वृत्तिषु तत्, समाध्ःि- सम्यगाध्ीयते ध्येयंयत्रा वृत्तौ सः, इत्येतान्यष्टाडõानि योगस्य सन्तीति। अनेन  प्रकारेण सम्यकतया योगाडõानुष्ठानेन कैवल्य, मोक्षप्राप्तिर्भवति समार्ध्भिवति। कैवल्यप्रप्तिरेव योगदर्शनस्य प्रयोजनम्। भगवत् शंकरमहोदयेनप्रतिपादितमनेन प्रकारेण-

            तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय    

परमपुरूषमतिरिक्तं नास्ति कोऽपि उपासनीयम्। कैवल्योपनिषदि मोक्षस्य कारणं ब्रह्मज्ञानमेवास्ति। यथा-

                     स एव सर्वं   यदभूतं  यच्चभव्यं  सनातनं।

                     ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये।।

           सर्वभूतस्थमात्मानं    सर्वभूतानि   चात्मनि।         

           संपश्यन् ब्रह्मपरमं    याति नान्येन हेतुना।।

             शंकराचार्यानुसारेण मोक्षस्योपाय कर्मकाण्डोपासना,सांख्ययोगादिकं नास्ति केवलं ज्ञानमिति मन्यते। पर×च पत×जलिमुनि अस्मिन् विषये जानन्ति स्मः तथापि निगदितं यत् योगश्चित्तवृत्तिनिरोध्ःचित्तवृत्तिनां निरोध्ः एव योगः नास्ति मोक्षः। योगं विना ज्ञाानं नैव भवितुं शक्नोति । योगबीजे ईश्वरेण भणितम्-

    देवी उवाच-

                       ज्ञानादेव  हि मोक्षं  वदन्ति  ज्ञानिनः सदा।

             न कथं योगसिsेन, योग किं मोक्षदा भवेत्।।

                                            ईश्वर उवाच-

                       ज्ञानेनैव हि मोक्षोहि तेषां वाक्यं तु नान्यथा।

                       सर्वं वदन्ति खडगेन जयो भवति तर्हि किम्।।

                      बिना  युsेन  वीर्येण   कथं जयमाप्नुयात्।

                      तथा योगेन रहितं  ज्ञानं मोक्षाय नो भवेत।।

योगशिखेपनिषदि महादेवेन ब्रह्माणं प्रति दिव्यज्ञानोपदेशः द्रष्टव्य-

              

            योगहीनं कथं ज्ञानं   मोक्षदं भवतीह भोः।

                 योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि।।

                      तस्माज्ज्ञानं च योगं च  मुमुक्षुदृढ़मभ्यसेत्।

                      ज्ञानस्वरूपमेवादौ  ज्ञेयं   ज्ञानैकसाध्नम्।।

        योगशास्त्रास्यावश्यक्ता मोक्षप्राप्त्यर्थं भवति खलु। अष्टांगयोगस्य महत्वं समाध्लिाभार्थं तथा च चित्तवृत्तीनां निरोधर्थं भवति। योगशात्रां तु प्रयोगसिsब्रह्मविद्या अस्ति। भारतीयसाध्नापsतौ योगस्य सर्वाध्किंमहत्वमस्ति। यथा हि चिकित्साशास्त्रां रोगः, रोगहेतुः, आरोग्यं, भैषज्यमिति।  चतुर्व्युहव्युत्पादनपरं, तद्वदेव इदमपि भवरोगचिकित्साशास्त्रारूपं योगशास्त्रां हेय हेयहेतुः, विवेकख्यातिरविप्लवा हानोपायः, विवेकख्यातौ च सत्यां अविद्यानिवृत्तिः, तन्निवृत्तौ आत्यन्तिको द्रष्टृदृयसंयोगपरमोहानम्, तदेव च कैवल्यम्। अनेन प्रकारेण  सर्वेषां जनानां कृते योगदर्शनस्योपादेयता अस्ति।

 

ज्योतिषशास्त्रे रोगमीमांसा

डॉ0 प्रदीपकुमार झा

धर्माथकाममोक्षाणाम् आरोग्यं मूलमुतमम्।

रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च।। चरकसंहिता 1/36

          सर्वेषां सुखानां मूलसाधनं शरीरं भवति अतः सर्वदा रोगात् शरीरं रक्षेत्। तत्र शरीरं नाम चेतनाधिष्ठानभूतं प॰चमहाभूतविकार समुदायात्मकं समयोगवाहि।

          सुश्रुतेन स्वास्थ्यविषये कथितोऽस्ति-

नरो हिताहारविहारसेवी समीक्ष्यकारी विषमे स्वसक्तः।

दाता समः क्षमावानाप्नोति सेवी च भवत्यरोगी।।

समदोषः समाग्निश्च समधातुमलक्रयः।

प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते।।

          अस्मात् वचनात् अरोगी जनानां सुश्रुत चर्चां करोति यद् हिताहारविहारसेवी, समीक्ष्यकारी, विषयेष्वसक्तः, दाता समः, सत्यपरः, क्षमावान्, आप्तोपसेवी च अरोगी भवति।

          कालिदासेन तु शरीरमाद्यं खलु धर्मसाधनम् कथितम्। कौटिल्येन अपि कथितोऽस्ति आदौ शरीरं रक्षणीयम्। विना शरीरेन किमपि कर्तुं न शक्यते।

                    सर्वमेव परित्यज्य शरीरमनुपालयेत्।

                    शरीरस्य प्रणष्टस्य सर्वमेव विनश्यति।।

          वातकफपित्तात्मकानां त्रयाणां धातूनां विषमतायां समुत्पद्यमानं रोगं दैहिंक भवति। ज्योतिषशास्त्रदृष्ट्या रोगाणां विविधकारणानि रोगमीमांसा, राशिग्रहयोः माध्यमेन विविधरोगस्य रोगानां ज्ञानं भवति।शास्त्रेऽस्मिन् जातकस्य ग्रहजनितकष्टस्य ज्ञानं तथा तस्य कष्टस्य निवारणार्थं चिकित्सौषधयोऽपि तत्र वर्णिताः सन्ति।

वायुः पित्तं कफश्चोक्तः शारीरो दोष सङ्ग्रहः।

मानसः पुनरुदिष्टो रजश्च तम एव च।। sचरकसंहिता, दीर्घजीविताध्याय-1/15)

          अष्टाङ्गहृदयेऽपि-

रोगस्तु दोषवैषम्यं दोषसाम्यमरोग्यता।

सर्वेषा॰च व्याधीनां वातपित्तश्लेष्माण एव मूलम्।।

          प्राग्जन्मार्जितानां पुण्यपापानां फलम् एव एतच्छरीरमिति भारतीयानां विपश्चिदां दृढ़ो विश्वासः। पुण्यात् चारूता पापात् व्याधिः स॰जायते। जन्मातरकृतं पापं व्याधिरूपेण बाधते इति आर्ष वाक्यमनुसृत्यैवत्रिस्कन्धात्मकज्यौतिषस्य होराशास्त्रे रोगविषयाः निरूपिता वर्तन्ते। ज्योतिषशास्त्रे सूर्यादयो ग्रहाः मेषादयो राशयश्च प्रकृति वशात् मनुष्यशरीरस्य विविधानि अङ्गानि धातून् दोषांश्च प्रतिनिधी कुर्वन्ति। जातकस्यजन्माङ्गचक्रे यत्र-यत्र ग्रहाः अनिष्टरूपेण तिष्ठन्ति ते ग्रहाः तत्तदुक्ताङ्गेषु अनिष्टकारकं फलं जातकस्य गात्रे ददाति। अत्र ग्रहाः स्व-स्व धातुदोषवशात् रोगान् समुत्पादयन्ति। ज्योतिषशास्त्रे रोगस्य विषये सर्वेषुहोराग्रन्थेषु लिखितोऽस्ति।

          प्रश्नमार्गे ग्रन्थकारेण कथितोऽस्ति-

स्थानतो भावतः खेटैः स्थानभावनभश्चरैः।

स्थान भावसमायोगात् भावखेचरयोगतः।।

          शरीरस्य यत् यत् दुःखस्वरूपं तत् सर्वमपि ‘‘रोग’’ शब्देन ज्ञायते। ज्योतिषशास्त्रे मुख्यरूपेण द्विधा रोगाः विभक्ताः।

          1.       निजरोगः

          2.       आगन्तुकश्च इति।

          यस्य चर्चा प्रश्नमार्गे विस्तृतया प्राप्यते।

यथोक्तम्-

सन्ति प्रकार भेदाश्च रोग भेदनिरूपणे।

ते चाप्यत्र विलिख्यन्ते यथा शास्त्रान्तरोदिताः।।

रोगास्तु द्विविधा ज्ञेया निजागन्तुविभेदतः।

निजाश्चागन्तुकाश्चापि प्रत्येकं द्विविधाः पुनः।।

निजाः शरीरचित्तोत्था दृष्टादृष्टनिमित्तजाः।

तथैववागन्तुकाश्चैवं व्याधयः स्युश्चतुर्विधाः।। प्रश्नमार्गः- 12/17-19

          जन्म लग्नं संसाध्य तत्कालीनग्रहस्थितिवशात् ग्रहाः राशिषु संस्थाप्यन्ते। तदा उत्पद्यमानाः ग्रहराशिभावादीनां योगास्तु अस्माकं पूर्वकर्मार्जितपुण्याद्यसूचका एव इति निश्चयः। शास्त्रेऽस्मिन् योगाधीना एवरोगाः प्रायः निरूपिता भवति। जातकस्य जन्मुण्डल्यां यादृशी योगस्य शुभाशुभ दृश्यते तदैव रोगः जातकस्य गात्रे परिलक्ष्यते। रोगनिर्धारणार्थं बहवः योगाः उक्ताः होरास्कन्धे तेषु योगेषु प्रत्यक्ष-अप्रत्यक्ष रोगानांनिर्धारणोपक्रमे भाव-राशि-ग्रहादयः स्थिति कीदृशी अस्ति तस्य परिशीलनं कृत्वा रोगस्य निर्धारणं भवति।

s1) स्थानतः योगाः, s2) भावतः योगाः, s3) खेटतः योगाः, s4) स्थानभावनभश्चरै योगाः। s5) स्थानभावाभ्यां योगाः, s6) भावग्रहयोगात् योगाः, s7) राशिग्रहाभ्यां योगाः

फलदीपिकारेण रोगचिन्तनविषये विवेचनं कृत्वा कथयति-

रोगस्य चिन्तामणिरोगभावस्थितैर्ग्रहैर्वाष्टममृत्युसंस्थैः।

रोगेश्वरेणापितदन्वितैर्वां द्वित्यादिसंवादवशाद्वदन्तु।। sफलदीपिका रोगचिन्ताध्याय)

रोगज्ञानाय अपेक्षिताः अंशाः प्रतिपाद्ययन्ते-

          प्रथमो भावः लग्नभावः, तनुभावः, इत्यादिनाम्ना व्यवह्रियते।

          ‘‘लग्नात् चिन्त्यं मूर्तिकीर्ति’’ इत्युक्तदिशा समग्रं शरीरं लग्नभावात् चिन्त्यते। शारीरिकं दुःखम् अथवा समग्रशरीरवापी रोगः प्रथमभावात् चिन्त्यः लग्ने रोगकारकस्य सम्बन्धे सति।

          षष्ठ भावः रिपुसंजितः। अस्मात् भावात् शत्रुविषयः विचार्यते। स्वस्थस्य शरीरस्य शत्रुः रोग एव।

          अस्मािभः अधुना विशेषावधानेन चिन्तनीयः रोगविषयः प्रायः षष्ठभावेन क्रियते।  तत्पूर्वं भाववशात् शरीरविभागः एवं क्रियते।

भावाः                       वाह्याङ्गम्                            आन्तरम्/अङ्गम्

0 भा0                    शिरः                                   मष्तिष्कः

द्वि0 भा0                   मुखम्                                  दक्षिणं नेत्रम्

तृ0 भा0                    कण्ठः                                  कण्ठः/पादः हस्तौ

0 भा0                    वक्षस्थलम्                             हृदयम्

पं0 भा0          हृदयम्                                 पादौ

0 भा0                    ऊर्ध्वतनः क्रोड                         नाभिः

0 भा0                    कटिः                                   कटिः

0 भा0                    जननेन्द्रियः                            मूत्रकोशः

0 भा0                    ऊरूः                                   उदरम्

0 भा0          ज्ञानुः                                  हृदयम्

0 भा0                    जंघा                                   कण्ठः पादौ हस्तौ

द्वा0 भा0                   चरणौ/अंगुष्ठिका                       वामनेत्रम्

 

          यथोक्तं फलदीपिकायाम्-

शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन-

स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम्।

विलग्नात्कालांगान्यलिझषकुलीरान्तिममिदं

                    भसन्धिर्विख्याता सकल भवनान्तानपि परे।। sफलदीपिका राशिभेद0-4)

          इदानीं कश्चन रोगः कुत्र शरीरे उद्भवति इति ज्ञानार्थं राशि भावौ द्रष्ट्वौ। अर्थात् रोगदेशज्ञानं लग्नानिभावात् मेषादिराशितः अपि ज्ञायते।

          ज्ञातकस्य जीवितावधौ पीड्यमानानां रोगाणां चिन्तनं रिपु भावात् विशेषतयो विचारणीयः।

यथोक्तं भुवनदीपके-

सौरिभीरिपुसङ्ग्रमो गवोष्ट्रक्रूरकर्मणाम्।

मातुलातङ्कशङ्कानां रिपुस्थाद्विनिर्णयः।।

          षष्ठस्थानात् रोगस्य विचारः क्रियते। यतो हि षष्ठेशः रोगसूचको भवति।

          अष्टमो भावः आयुर्भावः अथवा मृत्युभाव इति नाम्ना व्यपदिश्यते। ‘‘आयुः पूर्वं परीक्षेत पश्चाल्लक्षणमादिशेत्’’ इत्युक्तदिशा आयुषः समाप्तिरेव मरणं वर्तते। मरणं तु रोगात् दुर्घटनाद्वा भवितुमर्हति।

          अतः मरणदायकाः रोगाः अष्टम भावात् निर्णीयन्ते। अपि च रोगाणां साध्यसाध्यत्व निर्णयोऽपि अष्टम भावादेव भवति। यतो हि मरणे सन्निहिते सामान्योऽपि रोगः असाध्यः भवति।

          अवशिष्टे तु आयुषि तीव्रतरोऽपि रोगः उपशाम्यति द्वादश भावः व्यय भावः रोगास्तु जीवनशक्तेः हीनतां कुर्वन्ति अतः अस्मादपि रोगचिन्तनं भवति। भावात् भाव चिन्तनम् इति नियमात् अष्टमादष्टमभावःतृतीय भावः। तस्मादपि आयुश्चितनं क्रियते।

          अतः अष्टमतृतीय भावाभ्यां व्ययस्थानं सप्तमद्वितीय भावौ व्ययसूचकौ। द्वितीयसप्तमभावौ मारकस्थाने भवतः।

          अतः प्रथम-षष्ठ-अष्टम-व्यय-द्वितीय-सप्तमभावेभ्यः रोगचिन्तनं शास्त्रेऽस्मिन् निरूपितम्।

          यथा राश्याधारेण रोगचिन्तनं कर्तुं शक्यते तथैव भावस्थितिमपि ज्ञात्वा रोगोत्पत्ति स्थानादयः विमृश्यन्ते। जन्मकुण्डल्यां द्वादशभावाः भवन्ति। भावस्तु राश्यपेक्षया भिन्नः भवितुमर्हति भावचिन्तनक्रमस्तुसुष्ठुनिरूपितः आचार्येण पराशरेण-

यो यो भावः स्वामिदृष्टौ युतो वा।

सौम्यैः वा स्यात् तस्य तस्याभिवृद्धिः।

पापैरेवं तस्य भावस्य हानिः

निर्देष्टव्या जन्मतः प्रश्नतो वा।।

          होरास्कन्धे द्रेष्काणक्रमानुसारेण विशेषप्रकारेण अङ्गविभागः क्रमोल्लेखितः। अयं क्रमः सूक्ष्मनिर्णयः करोति।

अङ्गविभाग क्रमः

          प्रत्येकस्मिन् राशौ खण्डत्रयं भवति द्रेष्काणस्य अर्थात् प्रतिभावं द्रेष्काणत्रयं भवति। आदौ 0-100 पर्यन्तं प्रथमो द्रेष्काणः, द्वितीय द्रेष्काणे 110-200 अंशात्मकं भवति। अन्तिम द्रेष्काणे 210-300 भागः भवति।

          जन्मलग्नोदितद्रेष्काणवशात् शरीरावयचिन्तनं भवति। सारावल्यां ग्रन्थकारेण कथितम्-

लग्नात्तत्क्षणमुदितं वामाङ्गमथाबलम्।

सव्यार्धादितरं तस्य नोदगतं सबलं च तत्।।

मूर्धालोचनकर्णगन्धवहनं गण्डौ हनुश्चाननम्।

ग्रीवास्कन्धभुजो तु पार्श्वहृदयक्रोडाश्च नाभिः पुनः।।

वस्तिः लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनी।

जङ्घे पादयुगे विलग्नभवनात् पार्श्वद्वये कल्पितः।

पापा व्रणं ला॰छनमेषु सौम्याः स्वांशे स्वराशावथवा स्थितेषु।

कुर्वन्ति जन्मोत्थितमेषु चिन्हमेषु ग्रहास्तद्विपरीतसंस्था।। sसारावली)

रोगनिवारणोपायाः

          रोगानां शान्त्यर्थं नेकानेक युक्तिः साधनीया भवति पूर्वार्जितासु स्वकर्मवशात् रोगः जायन्ते। तदा दैवं प्रतिकूलं वर्तते। दैवप्रतिकूलनिवारणार्थं रोगकारकग्रहस्थ विधानेन पूजा-अर्चना-हवनादि कर्मानुष्ठानेन यत्क्रियते तदानुसारेण रोगस्थ निवृत्तिः भवति।

          यथोक्तं प्रश्नमार्गे-

जन्मातरकृतं पापं व्याधिरूपेण जायते।

तच्छान्तिरोषधैर्दानैर्जपहोमार्चनादिभिः।।

 


 

लिट्लकारार्थविवेचनम्

                                                                                रामसेवक झा

                                                                                शिक्षाशास्त्राी नव्यव्याकरणाचार्यः

                                                                                 

 

          ‘उच्चारितः शब्दः प्रत्यायको नानुच्चारितःइति भाष्याल्लोके तदनुभवाच्च लाघवेन शास्त्राप्रक्रियामात्रानिर्वाहाय स्थानित्वेन कल्पिते लकारे तिबादिगतां बोध्जनकतां शक्तिम्प्रकल्प्य लकारस्य विधने{पि योयदर्थाभिधनसमर्थः स तस्यादेशेइति न्यायेन लकारस्य प्रयोगघटकतयाा{नुच्चारितत्वेन च तिबादिशक्तिबोध्ेन एव परोक्षे लिट्  इति सूत्रोण भूतानद्यतनपरोक्षार्थवृत्तेर्धतोर्लिट् विधनाद् अनद्यतनभूतकालपरोक्षत्व×चलिट्लकारार्थः। तथा चोक्तं भट्पादनागेशेन।

लिटतिघस्तु भूतानद्यतनकालः परोक्षत्व×चाध्किो{र्थः।

          अनद्यतनभूतेत्यत्रा अनद्यतनशब्दे बहुव्रीहिसमासः। न विद्यते अद्यतनो यस्मिन् सः अनद्यतनः। अद्यतनाद् भिÂः कालः अनद्यतनशब्देनोच्यते। तत्रा अद्यतनः कः इति विषये मतैक्यं नास्ति आचार्येषु। कैयट-हरदत्त-न्यासकारादीनां मतं सम्पूर्णो दिवसः व्यतीतायाः रात्रोश्च चतुर्थो भागः आगामिन्याश्च प्रथमो भागः अद्यतन पदेन गृह्यते। तथा चोक्तम्  -

रात्रोश्च चतुर्थो यामः दिवसश्च सर्वो द्वितीयायाश्च रात्रोः प्रथमो{द्यतन इत्याहुः।

          लुघ्सूत्रास्य व्याख्यानप्रसघõे न्यासकारेणापि तदेवार्थः प्रतिपादितः। तथाहि न्यासे-दिवसः सकलो{तिक्रान्ताया रात्रोश्च चतुर्थो याम आगामिन्याश्च प्रथमो याम इत्येषो{द्यतनः कालः। अत्रा कैयटन्यासकारयोर्मतैक्य वर्तते। भट्टोजिदीक्षितेन  तु अतीतायाः रात्रो पश्चाधर््ेनागामिन्याश्च पूर्वाधर््ेन च सहितो दिवसो{द्यतनःइति प्रतिपादितः।

          अक्ष्णः परिमिति विग्रहे निष्पÂे परोक्षशब्दे{क्षिशब्दः इन्द्रियमात्रास्य वाचकः न तु नेत्रामात्रास्य। तथा चोक्तं महाभाष्योद्योते वृत्तिविषये त्वक्षिशब्दः सर्वेन्द्रियवचनेन चक्षुः पर्यायः।एव×चइन्द्रियजन्यज्ञानविषयत्वमेव परोक्षत्वमिति पफलति। तथा चोक्तम्  -

          यद्यपीन्द्रियाविषयो{र्थः परोक्षशब्दवाच्य इति जानाति। तत्रौव इन्द्रियाविषय इत्यस्य व्याख्यानं कुर्वता भट्टपादनागेशेन महाभाष्योद्योतं इन्द्रियजन्यज्ञानविषय इत्यर्थः प्रतिपादितः।

          भाष्यकारस्तु परोक्षविषये चत्वारि मतानि, उपस्थापितानि। तत्रा केषा×िचन्मते वर्षशताद् पूर्वकालिकं वृत्तं परोक्षम्। केषा×िचन्मते तु दिनत्रायात् दिनद्वयात् वा पूर्वं वृत्तं परोक्षमित्युच्यते। अनेन प्रकारेणचत्वारः पक्षाः भाष्ये उपस्थापितः -

केचित्रातावदाहुः - वर्षशतवृत्तं परोक्षमिति।

अपर आहुः - वर्षसहस्त्रावृत्तं परोक्षमिति।

अपर आहुः - कुड्यकुटान्तरितं परोक्षमिति।

अपर चाहुः - द्वयह्नवृत्तं त्रयह्नवृत्तं चेति।

एव×च चतुरः पक्षान् प्रतिपाद्य न कश्चान् सिsान्तः सsिान्तरूपेण प्रतिपादितः महाभाष्यकारेण।

          किन्तु   कैयटेन तु इन्द्रियजन्यज्ञानविषयेण साध्नेन अनद्यतनक्रिया वाचिनो{र्थाः परोक्ष एवेति प्रतिपादिताः। अस्मिन् च परोक्षे लिट् लकारस्य साध्ुत्वाद् ह्यः पक्वम् इत्यस्मिÂर्थे ह्यः पपाचेति वाक्यंशुsमेवेति प्रतिपादितम्। तथाहि-इन्द्रियागोचरसाध्नासाध्तिानद्यतनक्रियावाचिनस्तु धतोर्लिट्् प्रत्ययः तथा ह्यः पपाच इत्यपि भवति।

कौण्डभट्टास्तु  परोक्षत्व×च साक्षात्करोमीत्येतादृशविषयाशालिज्ञानाविषयत्वम् इति प्रतिपादितवन्तः।

एव×च भिÂभिÂरूपे प्रतिपादिते परोक्षे कस्य परोक्षत्वे लिड् स्यादिति जिज्ञासायां सम्भावनारूपेण त्रायः पक्षाः उपस्थापिताः महाभाष्ये।

प्रथमः पक्षः - कालस्य परोक्षत्वे लिड् स्यात्।

द्वितीयः पक्षः धतोरित्यध्किारात् तस्य च शब्दरूपत्वेन श्रोत्राविषयत्वेन प्रत्यक्षत्वात् तदर्थक्रियारूपस्य परोक्षत्वे लिट्।

तृतीयपक्षः - क्रियायाः साध्नानां परोक्षत्वे लिट्।

          एव×च पक्षत्राये समुपस्थिते कतमः पक्षः स्वीकर्तव्यः इति विचारणायां तृतीयः पक्ष एव सिsान्तरूपेण प्रतिपादितः।  यतोहि प्रथमः पक्षस्तु सम्भवत्येव नहि कालाध्किाराभावेन कालस्य परोक्षत्वेलिडित्यर्था सम्भवात्। तथा चोक्तं भाष्ये न वै कालाध्किारो{स्तिइति।

द्वितीय पक्षो{पि न युक्तिसहः क्रिया नामेयमत्यन्तापरिदृष्टानुमानगम्या शक्या पिण्डीभूता निदर्शयितुम्। यथा- गर्भो निुर्लहितः इति भाष्य प्रामाण्यात् क्रियायाः सर्वथा परोक्षत्वेन तत्रा परोक्षत्वस्य विशेषत्वंइत्यभियुक्तोक्तेः। अत एवोक्तं नागेशेना{पि -

          न तु क्रियायां तस्य अतीन्द्रियत्वेन लिट्सूत्राभाष्ये प्रतिपादनाद् व्यभिचाराभावात्। सम्भवव्यभिचाराभ्यां स्याद् विशेषणमर्थवत् इति न्यायेन क्रियाया अतीन्द्रियत्वाद् व्यभिचाराभावेन न क्रियां विशेषणमितिनागेशाशयः।

          ननु क्रियाया अप्रत्यक्षत्वे परोक्षे इति विशेषणमेव व्यर्थम् यतोहि - कस्याश्चित् क्रियायाः प्रत्यक्षत्वे तादृश क्रियाभिप्रायेण लिट् प्रयोगव्यावर्तनमेव तत्प्रयोजनं सम्भवति, न च काचित् क्रिया प्रत्यक्षा, अतःव्यावर्त्याभावाद् विशेषणस्य वैयर्थ्यमस्त्येवेति चेÂ पिण्डरूपेण क्रियायाः प्रत्यक्षत्वाभावे{पि एकैकस्यावयस्य प्रत्यक्षत्वसम्भवात्। अत एव पश्य मृगो धवतिइति धवनक्रियायाः दर्शन क्रियाकर्मत्वाभिप्रायकोभाष्यप्रयोगः सघõच्छते। तथा चोक्त ं कौण्डभट्टेना{पि पिण्डीभूतायाः निर्दर्शयितुमशक्यत्वे{पि अवयवशः साक्षात्करोमीति प्रतीतिविषयत्वसम्भवात्। अन्यथा पश्य मृगो धवतिइत्यत्रा तस्या दर्शनकर्मता न स्यादितिप्रतिभाति। तस्मात् क्रियायां परोक्षत्वविशेषणमयुक्तमेव।

          अतः तृतीयपक्षः क्रियायाः साध्नानां परोक्षत्वे लिड् स्यादिति ज्यायान्। तथा चोक्तं भाष्ये-

          यदि तावद् साध्नेषु परोक्षेषु यथा चेति भवितव्यम्। भवन्ति हि तस्य साध्नानि परोक्षानि। अथ एते क्रियाकृता विशेषाश्चीत्कारः पूफत्कारश्च तेषु परोक्षेषु एवमपि पपाचेति भवितव्यम् इति।

          तस्मात् साध्नस्य क्रियाकृतविशेषस्य च परोक्षेलिड् स्यात्। ननु क्रियाशब्दवाच्याध्श्रियणाध्ः श्रयणादिव्यापाराणां पिण्डीभूतत्वेन युगपत् प्रत्यक्षविषयत्वे{पि क्रमशस्तेषां प्रत्यक्षत्वं सम्भवति किन्तु यत्रा अवयवशःअपि क्रियायाः प्रत्यक्षत्वं नास्ति, तत्रौव तस्याः परोक्षत्वम्। एव×च स्वकर्तृक्रियायाः तादृशपरोक्षत्वासम्भवेन व्यतेने इतयादौ उत्तमपुरुषे लिट् प्रयोगानुपपत्तिः। अत एवोक्तं भाष्ये सर्वथोत्तमो न सिsयति।

          सिsान्तकौमुद्यां तु चित्तविक्षेपादिना उत्तमपुरुषे{पि पारोक्ष्यमुपपादितम्। सुप्तो{हं किल विललापबहु जगदपुरस्तात्तस्य मत्ता किलाहम्। स्वव्यापारस्य वर्तमानत्वदशायां व्यासघõादिना स्वयमप्रतिसन्धनेपश्चाच्चकार्येणानुमितो क्रियायाः पारोक्ष्यसम्भवात् लिट्लकारः सम्भवत्येवति।

          वैयाकरणसिsानतप्रवर्तकानां भाष्यकाराणां मते तु मनः संयुक्तेन्द्रियस्य विषयोपलब्धै कारणत्वात् मनः संयोगाभावे इन्द्रियार्थ सÂिकर्षे सत्यपि परोक्षत्वं भवत्येव। अतएव सुप्तमत्तयोरुत्तमः इतिवार्त्तिकव्याख्यानावसरे भगवता पत×जलिनोक्तम्-अथवा भवति वै कश्चिज्जाग्रदपि वर्तमानकाले नोपलभ्यते।

          वार्तिककारेण त्वत्यन्तापह्नावेपि लिडविधनं प्रतिपादयन्ति। यथा-जगÂाथात् पूर्वभागे स्थिते कलिघõदेशे त्वमात्सीः। इति प्रश्ने नाहं कलिघõान् जगामइति प्रयोगे जगाम इत्यत्रा लिट् प्रयोगःअत्यन्तापह्नवे{र्थे एव। नाहं जगामेति वाक्यं तत् प्रष्टव्यवासविषयकनिश्चयात्मकज्ञानस्य प्रतिबन्ध्कम्, तत्रा वासरस्य निषेधे न अपितु न अपितु कलिघõदेशगमनस्य निषेध्ः।

          अतः तस्मात् परोक्षे लिट्इति सूत्रासामर्थ्याद् अनद्यतनभूतत्वं परोक्षत्व×च लिडर्थः सर्वत्रा सम्भवेतीति।

          सन्दर्भसघड्ढेतः                                             सहायकग्रन्थानां सूची

          पाणिनिः - अष्टाध्यायी 3.2.115                       1. अष्टाध्यायी

          नागेशः - परमलघुम×जूषा                      2. परमलघुम×जूषा ;आचार्य लोकमणिदहालःद्ध

          महाभाष्यप्रदीपे                                  3. सिsान्तकौमुदी ;बालमनोरमाटीकाद्ध

          सिsान्तकौमुदी ;लकारार्थःद्ध                            4. वैयाकरणभूषणसारः ;चन्द्रिका प्रा. द्विवेदीद्ध

          कैयटः - महाभाष्यप्रदीपे                        5. महाभाष्यम् ;प्रदीपकैयटोटीकाद्वयोपेतःद्ध

          वैयाकरणभूषणसारः                                      6. लघुसिsान्तकौमुदी - ;ध्रानन्दशास्त्राीद्ध

          महाभाष्यम्                                                7. सारस्वतनिबन्धवली

          परमलघुम×जूषा

          वैयाकरणभूषणसारः

 


 

‘‘आधुनिक शिक्षायां कक्षावातावरणम्’’

राजवीरः

श्री ला. ब. शा. रा. सं. विद्यापीठम्

 

          प्रतिकक्षायाः स्वकीया विशेषता भवति। एकः अन्येन सह यदा सम्पर्के भवति तर्हि उभयोर्मध्ये गुणावगुणानां यः अनुभवः जायते तेषाम् अनुभवानां स्थानान्तरणं भवति। एवं प्रकारेण छात्राः अपिकक्षावातावरणेन सह प्रभावितं भूत्वा गुणावगुणयोः अनुभवं कुर्वन्ति।

          कक्षा पर्यावरणमेव छात्रशिक्षकयोः सम्पर्कस्य माध्यमम्। शिक्षकाः अनुभविनो भवन्ति तदर्थं ते छात्रेभ्यः स्वकीयं ज्ञानं सूचनारूपेण ज्ञानरूपेण वा शिक्षणे प्रयतन्ति। छात्राः अपि तज्ज्ञानं स्वीकृत्य स्वकीयंव्यवहारे उत्तम् अनुकूलं च परिवर्तनं तेन माध्यमेन आयान्ति। तस्मात् तेषां व्यक्तित्वस्य अनुकूलपरिवर्तनं परिमार्जनं वा भवति। व्यवहारपरिमार्जनस्य या प्रक्रिया कक्षायां भवति सा प्रक्रिया एव मनोविज्ञान-अधिगमःइति उच्यते।  अतः कक्षा- पर्यावरणे शिक्षणम् अपि च अध्यापनं उभयोर्विध क्रिया एकेन सहैव चलति। कक्षायां शिक्षणं भवति विद्यार्थिनः शिक्षणेन लाभान्विताः भवन्ति, तमेव अधिगमः वदामः। यदि कक्षायाःपर्यावरणं सकारात्मकं भवति तर्हि अधिगमः प्रभावपूर्णः भवति। येन शैक्षिक-उपलब्धिः समीचीना उत्तमा च जायते। यदि कक्षायाः वातावरणं नकारात्मकं भवति तर्हि छात्राः कक्षायां शारीरिकरूपेण तु भवन्ति परन्तुमानसिकरूपेण कुत्रचित् बहिःर्भवन्ति। अतः कक्षापर्यावरणं आकर्षम्ं उत्तमं च भवेत् तर्हि छात्रेभ्यः उत्तमं शिक्षणं दातव्यम्। शिक्षणं रूचिकरं करणार्थं श्यामपट्टे मुख्यबिन्दून् उल्लिख्य अपि च विभिन्नदृष्टान्तैः सहछात्राणां अधिगमप्रक्रिया समीचीना करणीया।

ब्लूम महोदयानुसारेण s1968) -

          ‘‘कक्षायाः वातावरणं तादृशं जालम् अस्ति यः मनुष्यान् अभितः स्वकीयं अन्ते स्थापयन्ति। यस्मिन बाह्याभ्यान्तरं परिस्थितिनः समूहाः भवन्ति। सा परिस्थिति व्यक्तेः बहिस्तात् नियन्त्रणं करोति अपि चएका दिशा ददाति कक्षायां छात्राध्यापकयोर्मध्ये सामाजिक अन्तः क्रिया प्रचलति यया क्रियया उत्तमवातावरणस्य निर्माणं भवति तद्वातावरणमेव कक्षा-पर्यावरणं इत्युच्यते।’’

डगलस हालैण्ड महोदयौ उक्तवन्तौ-

          ‘‘कक्षापर्यावरणं तदपदम् अस्ति  यत् समस्तबाह्याभ्यान्तरप्रभावनां परिस्थितीनां च सामूहिकरूपेण वर्णनं करोति। कक्षापर्यावरणं छात्राणां जीवने स्वभावे व्यवहारे अभिवृत्तेः विकासे परिपक्वतया च स्वकीयंप्रभावं स्थापयति’’

          यदि कश्चिद् अध्यापकः छात्रेभ्यः सह दुर्व्यवहारं करोति तर्हि छात्रेषु तम्

अध्यापकं प्रति दुर्भावना उत्पद्यते। परिणामस्वरूपं कक्षायां विद्यालयस्य च वातावरणं प्रदूषितं भवति। यदि अध्यापकानां सद्व्यहारेण छात्रेषु अधिगमः जायते छात्राः अधिगमाय प्रेरितः भवन्ति तर्हि समाजे उत्तमंवातावरणं अपि च छात्रेषु उत्तमव्यवहारस्य विकासः भवति।

कक्षापर्यावरणस्य प्रभाविताः कारकाः-

s1)     विद्यालयस्थानम्- विद्यालयस्य समीपे चलनचित्रमन्दिरं, यन्त्रागारं, मद्यपानः, राजपथः, प्रदूषितयुक्तस्थानं न भवेत्। एतेन छात्राः कुमार्गे पतन्ति।

s2)     छात्राणां सामाजिक-आर्थिक-सांस्कृतिक वातावरणस्य अनुपलब्धितः।

s3)     कक्षायां भौतिकवातावरणस्य अनुत्तमा व्यवस्था, यथा वायुः, प्रकाशः, उपवेसनस्यावस्था।

s4)     विद्यालये विद्यमानानां शिक्षकाणां स्वकीयं विषये स्वकीये अथवा स्वविषये  व्यवहारे च अनधिकारम्।

s5)     कक्षायां साजसज्जा उत्तमा भवेत् यथा सुभाषित-वाक्यानि, प्रेरणादायकाः पुरुषाणां चित्रं उद्बोधनं च नीतिश्लोकश्च।

s6)     शिक्षणस्य नवीनपद्धत्या, नवीनोपकरणानां प्रयोगस्य अभिज्ञतः।

s7)     छात्राणां रूचेः अभियोग्यतायाः सृजनात्मकतायाः, सामाजिकचेतनायाश्च जागरणम्।

s8)     सर्वकारेण निर्धारितानां नीतिनियमानां परिपालने असहयोगः।

s9)     कक्षाहेतुः निर्धारितं पाठ्यक्रमे संस्थायां उपलब्ध साहित्यम्।

s10)   विद्यालये संघटनस्य प्रबन्धनस्य अपि च तस्य दार्शनिक-विचारधारा।

          विद्यालयः एतादृशी एका संस्था अस्ति यस्यान्तर्गते बालकाः परिवारात् समायोजनं कर्तुं शिक्षयन्ति, जन्मानन्तरं प्रतिपलं बालकाः समायोजनं कुर्वन्ति। परिवारे समाजे  विद्यालये  च समायोजनस्यआवश्यकता भवति। कक्षापर्यावरणस्यार्न्तगते  बालकाः समायोजनं कुर्वन्ति। बालकानां सर्वांगीणविकासे  विद्यालयस्य महती भूमिका भवति। बालकाः अधिकं समयं विद्यालयेव यापयन्ति। तेषां सामाजिकजीवनं मित्रैःसह एव भवति।

          कक्षायां कथं समूहाः कार्यं कुर्वन्ति। व्यक्ति यदा समूहे भवति तदा तस्य व्यवहारः व्यक्तिगतव्यवहारात् भिन्नाः भवन्ति। समूहे सर्वाः व्यक्तयः सामूहिकरूपेण मिलित्वा चिन्तनं व्यवहारम् अनुभवं च कुर्वन्ति, परन्तु सामूहिककार्यं चिन्तनं च व्यक्तिगतकार्यात् चिन्तनात् भिन्नाः भवन्ति। कक्षावातावरणे अनेकानि कार्याणि सम्पादयन्ति। एतेषु प्रमुखाः क्रिया अधिगमन् अपि च शैक्षिककार्यक्रमानुसारं भवति। शैक्षिकपर्यावरणंशिक्षणस्य सामग्रीणां साधनानां अपि च छात्राध्यापकयोर्मध्ये आधारितः भवति। यदि शिक्षकः सहृदयः योग्यः प्रशिक्षितः सहायकः च भवति तर्हि छात्रेषु क्रियाशीलता उत्तमशैक्षिकपर्यावरणनिर्माणं च भवति। तेनअधिगमस्य क्रियाऽपि सरला जायते। बालकस्य प्रत्यक्षीकरणे कक्षासमूहस्य भूमिका कथं भवति निम्नोक्तम् अस्ति-

s1)     कक्षासमूहस्य भूमिका शिक्षणसम्बन्धितं विभिन्नक्रियायाः प्रत्यक्षीकरणाय भवति तत्र स्मृतिकल्पना चिन्तनं निर्णयशक्तिश्च च विकसितं भवति।

s2)     अभिप्रेरकस्याऽपि कार्यं करोति। कक्षायां छात्राः अन्यं दृष्ट्वा प्रेरणाः स्वीकुर्वन्ति। एवं प्रकारेण कक्षासमूहः स्वीकेभ्यः सदस्येभ्यः शक्तिं प्रदानं करोति।

s3)     समस्यासमाधाने कक्षासमूहस्य भूमिका अतिमहत्वपूर्णं भवति। कक्षायाः सर्वे सदस्या कस्याश्चित् समस्यायाः समाधानाय स्वकीयं-2 मतं विचारं च प्रस्तुतं कुर्वन्ति अनन्तरं कश्चित् एकस्य निष्कर्षं प्राप्नुवन्ति।

s4)     कक्षासमूहाः सदस्यानां समस्यासमाधानाय निष्कर्षः, सूचनानां संग्रहः, विश्लेषणं परीक्षणं च करणस्य अवसरं ददति।

s5)     कक्षायाः वातावरणं अधिगमं युक्तं कथं भवेत् तदर्थं अध्यापकस्य निर्देशनं सुदृष्टिः च आवश्यकी भवति।

s6)     कक्षासमूहः छात्रेषु प्रतिस्पर्धायाः भावनायाः विकासं कारयति।

s7)     कक्षासमूहः एकं साधनरूपेण वर्तते। येन जीवनं सम्यक्तया अग्रे सरति। कक्षायां एव बालकानां मानसिक-समाजिकशक्तिनां प्रशिक्षणं विकासं च भवति। इतः एव बालकाः प्रशिक्षितं भूत्वा स्वकीयं जीवनस्यमार्गं निश्चितं कुर्वन्ति।

s8)     कक्षासमूहाः बालकेभ्यः विभिन्न-प्रकाराणाम् सूचनानां संग्रहार्थम् अपि च तेषां प्रयोगार्थम् अवसरं प्रददति। एतावदेव न कक्षा समूहाः सदस्यानां क्रियायाः अवसरं विदधति।

          विद्यालये कक्षासमूहे च बालकस्य सर्वेषां-सामाजिकगुणानां विकासः जायते। बालकाः यदा स्वकीयं गृहात्, परिवारात्, समुदायात् बहिः विद्यालये प्रविशन्ति तदा-विभिन्न प्रकाराणां सामूहिकक्रियाणां यथावादविवादः, अन्त्याक्षरी क्रीड़ा छात्रपरिषद् इत्यादिषु भागं गृहणन्ति। एतेन क्रियाकलापेन तेषु उत्तरदायित्वस्य भावना सामाजिकसहयोगजीवने सक्रियाः भवन्ति। यदि विद्यालयं कक्षा जीवनस्य व्यवहारिकप्रयोगशालांकथयामः तर्हि अतिशयोक्तिर्न  भविष्यति।

          कक्षासमूहेन आत्मविश्वासस्य संकल्पशक्तेः च विकासः भवति। कक्षायां बालकेभ्यः अन्यैः शिक्षकैः सह सम्पर्कस्य सुअवसरं मिलति। एतेन ते बालकाः सामाजिक-आर्थिक- सांस्कृतिक-परिवेषाणां उत्तमानुभवंप्राप्नुवन्ति।

          बालकाः अनुकरणेन प्रतिस्पर्धायां सहयोगेन च शीघ्रातिशीघ्रं शिक्षणं प्राप्नुवन्ति। अन्यान् छात्रान् दृष्ट्वा प्रेरणां प्राप्नुवन्ति। यदा सम्पूर्णकक्षाद्वारा उद्देश्यस्य निर्धारणं भवति तदा छात्रेभ्यः अधिका प्रेरणामिलति। यदा कक्षा अध्यापकयोः मध्ये एकस्य वातावरणस्य निर्माणं भवति  तदा छात्राः स्वकीयं गणना तस्य समूहे कर्तुमारभन्ते। कक्षासमूहाः शिक्षणे प्रभावशालीता आनयन्ति।

मेकाइवरमहोदयस्यानुसारेण -

          ‘‘समूहाः अर्थात् मानवानां एकत्रीकरणेन अस्ति यस्मिन् ते अन्येभ्यः सामाजिक-

सम्बन्धं स्थापयन्ति। विद्यालयेऽपि व्यक्तिसमूहरूपेण व्यवहरन्ति यत्र अध्यापकस्य प्रत्येकस्य क्रियायाः किमपि प्रतिक्रिया भवति एव। एतस्य प्रभावः छात्राणां बौद्धिकं सांवेगिकं-सामाजिकं विकासे च भवति। एतस्मात्अपेक्षा अध्यापकस्य छात्रस्य मध्ये या अन्तक्रिया भवति याऽपि अधिगमस्य स्तरं प्रभावयति।’’

          कक्षापर्यावरणस्य अर्थः अस्ति-कक्षाकक्षे या समस्तक्रियाः भवन्ति तासां अध्ययनम्। यस्मिन् छात्राध्यापकयोः समूहयोः सक्रियता आवश्यकी। कक्षापर्यावरणस्यान्तर्गते छात्रा-ध्यापकयोः कथं सम्बन्धः, अध्यापकस्य व्यक्तित्वस्य प्रभावः छात्रेषु भवति न वा, यस्यां कक्षायां छात्राध्यापकयोः सम्बन्धः उत्तमः न भवति तत्र अध्यापकाः भयावहवातावरणं निर्माणं करोति। सः अध्यापकः स्वकीयम् उद्देश्यं चिन्तयति यत्-पाठ्यक्रमस्य पूर्णमेव तत्र अधिगमे अपि न्यूनता भवति। छात्रं किमपि-कार्यं कर्तुम् न आगच्छति नियमानां परिपालने सः भीतिम् अनुभवति। छात्रेषु सम्प्रेषणं न जायते, तेन छात्रः समूहात् बहिः भवति। एतेन छात्राःकुमार्गे गच्छन्ति।

कक्षाकक्षे शिक्षकस्य भूमिका

s1)     शिक्षकः कक्षायां प्रविष्टात् पूर्वं स्वकीयस्य विषयस्य पूर्वसज्जतां कुर्यात्।

s2)     पाठः रूचिपूर्णं कृत्वा छात्रेभ्यः सक्रियतां दद्यात्।

s3)     शिक्षणे नूतनविधीनां पद्धतीनां च प्रयोगः भवेत्।

s4)     शिक्षणेन सह मूल्यानां विकासः अपि भवेत्।

s5)     छात्रेषु सामाजिकता भावनायाः विकासार्थं सामाजिकसमस्यायां रूचिं प्रदर्शयेत्।

s6)     छात्रेषु नकारात्मकसंवेगस्य वृद्धेः न कुर्यात् अपि च तेषां मनोबलं वर्धयेत्।

s7)     छात्रेषु आत्मसंतोषस्य, आशावादितायाः, नेतृत्वस्य, नैतिकगुणानां च विकासः कुर्यात्।

s8)     कक्षां लघुस्वरूपं दत्वा सर्वेभ्यः अन्तःक्रियायाः उत्तरदायित्त्वस्य च अवसरं दद्यात्।

          छात्राणां स्वकीयस्य च समूहे कथं सबन्धः वर्तते-इत्यस्य प्रभावः कक्षापर्यावरणे भवति। केचन छात्राः समूहे वसितुम् इच्छन्ति अपि च केचन मित्रैः सह भवितुम् इच्छन्ति। केचन समूहद्वारा स्वीकृता भवन्तिचेदपि बहिः अवांच्छनीयकार्येषु संलग्ना भवन्ति केचन स्वकीयं सामाजिकावश्यकतानां पूर्तिः कक्षाकक्षेे एव कुर्वन्ति। सामाजिक अधिगमः छात्रेषु कथं भवेत् तदर्थं अध्यापकस्य कुशलता आवश्यकी। अपराधः अकुशलताअनभिज्ञता इत्यादयः सामाजिक कारकाणि सन्ति ये छात्रद्वारा सफलताप्राप्तेय बाधाम् उत्पादयन्ति बहवः छात्राः तादृशाः भवन्ति येषां संबंधः कक्षाकक्षे उत्तमरूपेण न भवति यतोहि ते यस्मात् समूहात् आगच्छन्तितस्य मूल्यं अन्यस्मात् समूहात् भिन्नः भवति। केचन छात्राः गृहात् किमपि ज्ञानं न प्राप्नुवन्ति ते बहिः समाजे स्वकीयं आवश्यकतायाः पूर्तिं कुर्वन्ति। यद्यपि केचन छात्राः एतादृशस्य व्यवहारस्य व्यक्तित्वस्य पूर्णं विकासंस्वकीयज्ञानेन कुर्वन्ति परन्तु अन्यैः छात्रैः सह तेषां सम्बन्धः उत्तमाः न भवन्ति।

छात्रसमूहं प्रभावित कारकाणि -

s1)     शिक्षकस्य व्यक्तित्वम्।

s2)     शिक्षकछात्र सम्बन्धः।

s3)     छात्रछात्रयोः, छात्रशिक्षकयोः च अन्तःक्रिया।

s4)     कक्षाकक्षस्य वातावरणम्। sभौतिकम्, सामाजिकम्, संवेगात्मकम्)

s5)     विषयवस्तु।

s6)     उद्देश्यानां स्पष्टता।

s7)     छात्रसमूहस्य सामाजिकम् आर्थिकं सांस्कृतिकं च स्तरः।

कक्षापर्यावरणाय प्रभावीकरणाय विधयः -

s1)     कक्षायां छात्रेषु अन्तःक्रियासमये ऋजुतया उपवेषणस्य अपेक्षया वर्तुलाकारेण उपवेषणीयम्।

s2)     शिक्षकः कक्षासमूहे प्रतिभाशालिन छात्रान् चित्वा उत्तमवातावरणस्य निर्माणं कुर्यात्।

s3)     शिक्षकाः छात्राणां गुणान् ज्ञात्वा तेभ्यः प्रोत्साहनं पुनर्बलनं च दद्यात्।

s4)     छात्रान् स्वतंत्र-अभिव्यक्त्यर्थं समूहचर्चा-निर्माणाय अवसरः दद्यात्।

s5)     छात्राणां समूहस्य आवण्टनं करणीयं येन ते बौधिकस्तरस्य विभागं कृत्वा

अधिगमस्य अवसरः दद्यात्।

s6)     शिक्षणेन सह विद्यालये पाठ्यसहगामीक्रियाः आयोजनीयः यथा-शारीरिक सांस्कृतिक-साहित्यक गतिविधयः।

s7)     छात्रेषु नेतृत्वेन सह नैतिकगुणानां अपि विकासः भवेत्।

s8)     छात्रेभ्यः एतस्य अपि ज्ञानं दातव्यम् यस्मिन् परिस्थितौ ते समस्यायाः समाधानं कर्तुं ते शक्तः भवेयुः। अपूर्णवाक्यम्

s9)     छात्रेषु समूहभावनायाः विकासः भवेत् येन छात्रेषु सामूहिक-चेतनायाः विकासः, राष्ट्रीयान्तर्राष्ट्रियं च एकताया विकासः, देश-प्रेम-सेवा-सहयोग-सहानुभूति इत्यादीनां गुणानां विकासः भवति।

अध्यापकानां पारस्परिकं संबन्धः

          अध्यापकानां स्वकीयस्य व्यवहारस्य प्रभावः कक्षापर्यावरणे भवति। संबन्धोऽयम् अत्यन्तं महत्वपूर्णं भवति यः सहयोगपूर्णस्य प्रगतेः च द्योतकः भवति। अन्यथा असन्तोषजनकस्थितयः आगच्छन्ति। विद्यालयेकक्षायां च प्राप्तभौतिकसंसाधनानां, कक्षायां आकारः, छात्राणां पूर्वज्ञानं च इत्येषामपि प्रभावः कक्षापर्यावरणे भवति। आकारे लघ्वी कक्षा यदि भवति तर्हि छात्राः उत्तमरूपेण कार्यं कर्तुं शक्नुवन्ति। अपि च समूहकार्येसक्रियाः भवन्ति। लघ्वी कक्षा बृहत्कक्षायाः अपेक्षया अधिकलाभप्रदा भवति। कक्षापर्यावरणं कथं स्यात्? छात्राः कथं तत् पर्यावरणे समायोजितं भवेयुः? इत्यपि कक्षापर्यावचरणेन पतति। येषां छात्राणां परिवारेकठोरानुशासनं भवन्ति ते कक्षासमूहे अपि च अन्तः संबन्धे सरलतां नानुभवन्ति। ते उत्तरदायित्वानामपि परिपालनं सम्यक् रीत्या न कुर्वन्ति।

          अतः कक्षापर्यावरणं तादृशं भवेत् यस्मिन् स्वच्छवायुः प्रकाशश्च आगच्छेत्। विद्यालये एतादृशी व्यवस्था भवेत् यस्मिन् छात्राणां संवेगात्मकं सामाजिक॰च आवश्यकता पूरिता स्यात्ः। यस्मात् छात्राणांसर्वा¯ीणविकासः संभवति ते परिपक्वाः अपि भवन्ति। छात्रान् अधिगमाय स्वकीयम् अपि च ज्येष्ठानां स्वीकृतिम् आवश्यकी, ते स्वकीयं स्थानं महत्वपूर्णं पश्येयुः। ज्येष्ठाः अपि तेषां कार्यनिमित्तं पुर्नबलनं यक्षन्तु इतिअपेक्षा भवन्ति। अस्माकं विद्यालयेषु कक्षापर्यावरणप्रत्यक्षीकरणस्य कानिचन विद्यमानानि कारकाणि भवन्ति ये छात्रेषु संतुष्टिप्रदानाय बोधकत्वं आनयन्ति यथा प्रतिस्पर्धा, सीमितः पुरस्कारः, पक्षपातश्च। कक्षायांतथा स्वतन्त्रता भवेत् यथा ते स्वकीयं स्तरानुगुणं, सत्यानुगुणं, आदर्शानुगुणं च कार्याणि कुर्युः। छात्राः कक्षायां कथं कार्यं कुर्वन्ति एतस्य ज्ञानं अध्यापकानां भवेदेव। तेषां रूचि-अरूचि वा किमस्ति इत्यस्यपि ज्ञानंभवेत्। प्रजातांत्रिकरूपे नियमितकक्षायां शैक्षिक अधिगमस्य अवसरः अधिकः भवति।

s1)     कक्षायां छात्राध्यापकयोः संबन्धः कीदृशः?

s2)     कक्षायां परस्परं सामाजिक अन्तः सम्बन्धः कीदृशः?

s3)     कक्षायां पर्यावरणं कक्षाकारः छात्राणां पूर्वानुभवस्य समूहे प्रयोगः, छात्राणां सामाजिकी तत्परता, सहयोगः, प्रतिस्पर्धाया भावनाया बलं अपि च छात्राणां अभिभावकस्य प्रति अभिवृत्तेः इत्यादयः।

s4)     प्रत्येकव्यक्तौ आजन्मजात् क्षमता भवन्ति। यासां क्षमतानां विकासाय कक्षापर्यावरणं सुअवसरं ददाति। येन बालकेषु अन्तर्निहितक्षमतायाः विकासः भवति।

ग्रन्थसमीक्षा

समीक्षकः- डा.नारायणदाशः

 

याज्ञसेनी sअनूदितोपन्यासः), ओडियामूललेखिका-डा.प्रतिभारायः, संस्कृतानुवादकः- डा.भागीरथिनन्दः, प्रकाशकः-डा.सी.गिरिः,कुलसचिवः,  राष्ट्रियसंस्कृतसंस्थानम्,56-57,इन्स्टीट्यूशनल एरिया, जनकपुरी,नवदेहली-58, प्रथमसंस्करणम्-2006,पृ.-1/8,क्राउन,14$467,मूल्यम्-265.00 ।।

                                              

          याज्ञसेनीति उपन्यासः डा.प्रतिभारायमहोदयया मूलत उत्कलभाषानिबद्धो ज्ञानपीठ-मूर्त्तिदेवीत्यादिपुरस्कारभाक् दशाधिकभारतीयभाषास्वनूदितपूर्वः सम्प्रति संस्कृतभाषया भागीरथिनन्देनाऽनूदितः ।आत्मजीवनीशैल्याः प्रयोगेण मूललेखिकाऽत्र आविष्करोति द्रौपद्या जीवितसर्वस्वम्, यत्र विषयविन्यासदृष्ट्या सम्यक् विन्यस्तो भाषाप्रवाहसातत्येन सततं प्रवाहितः शैलीचमत्कारेण च नितरां चमत्कृतो गद्यप्रवाहःपुरस्क्रियते, सोऽन्यत्र विरल एव । जीवनस्य शेषक्षणे स्वजीवनस्य क्षतिं प्राप्तिं च आकलय्य द्रौपदी समग्रमुपन्यासं पत्ररूपेण प्रस्तौति जीवनबान्धवं श्रीकृष्णं प्रति । अतः भक्त-भगवतोः अपार्थिवप्रेमाणो वाङ्मयीमूर्त्तिःवर्तते याज्ञसेनी । स्वयं लेखिका वदत्याद्याभासे-’’याज्ञसेनी विलक्षणं नारीत्वावाहनमेकम् । कर्म-ज्ञान-भक्ति-शक्तीनां मूर्तिमती देवी याज्ञसेनी । $ $ $ कृष्णां याज्ञसेनीरूपेण प्रस्तूय मम देशस्य संस्कृतावादरवतां,पाठकानां विचारभूमिं समुत्पादयितुमहं सङ्कल्पबद्धा । ’’ sआद्याभासः, पृ.13-15)

          इदानीं यावदनूदितेषूपन्यासेषु याज्ञसेनीsपृ.467,क्राउन) वृहत्तमा श्रेष्ठतमापि वर्तते । सार्थःsपृ.335,क्राउन), धर्मश्रीःsपृ.316,क्राउन), आवर५णम्sपृ.284,डेमी) । समर्थोऽयमनुसर्जकः प्रतिपदं पारम्परिकशैल्या अनुसृजति । पुना रमते मनस्तस्य मूललेखिकायाः भावविश्वे । तेन समपदानुवादेन सह प्रत्यक्षीक्रियते क्वचिदुदात्तभावाः क्वचिद्वा संस्कृतीकरणेन क्लिष्टभावबन्धाः । तथापि मूलभावानां पुरस्करणेपुरश्चरणे वा संस्कृतभाषामर्यादा कुत्रापि बाधकं न प्रतीयते । यथा-

आकाशस्य यथाऽदिर्नास्ति, अन्तोऽपि नास्ति, समुद्रस्य यथा न वृद्धिर्न क्षयः, सूर्यस्य यथा नोदयो न चास्तमयः, मनःकामनाया यथा न पूर्णता, न च शून्यता, तथैवावयोः सम्बन्धस्य नास्ति संज्ञा न चोपसंहारः । sपृ.1)

s आकाशर येमिति आदि अन्त नाहिँ, समुद्रर येमिति क्षय नाहिँ, वृद्धि नाहिँ, सूर्यर येमिति उदय नाहिँ, अस्त नाहिँ, मनोकामनार सेमिति पूर्णता नाहिँ, शून्यता नाहिँ, आम सम्पर्कर सेमिति संज्ञा नाहिँ, शेषकथानाहिँ .. .. ओडियामूलम्-पृ.1)

निर्बोधशिशवे क्रीडनकं प्रदाय परस्मिन् क्षणे तस्माद् बलादाकृष्य हरणस्यैव सर्वं दत्वा सर्वापहरणस्य कथमिदं प्रहसनम् ? यो हस्तौ प्रसार्य याचते, तं प्रतारयितुमुचितम् । परन्तु यः किमपि न याचते, तस्मैप्रतारणमिदं नैष्ठुर्याऽतिरिक्तं किमन्यत् स्यात् ? sपृ.2)

s निर्बोध पिलाकु खेलणा देइ परक्षणरे छडाइनेइ कन्दाइवा परि, सवु नेइयिवार ए प्रहसन काहिँकि ? यिए हातपताइ मागे, तासंगे खेलिवाकु इच्छा हुए, यिए किछि मागे नाहिँ, तासंगे ए खेलर नाम निष्ठुरताव्यतीत अन्य कण होइपारे । ओडियामूलम्-पृ.2)

मूलात्परिष्कृताः कोमलकल्पनाः यथा-

तव नयनयोरश्रुबिन्दुभिरुदितसूर्यस्य लोहिता रश्मयः प्रतिफलितास्तव मुखसौन्दर्यं विवर्धयन्तोऽश्रुबिन्दूनामपि मूल्यं प्रगुणीकुर्वन्ति, निजमहिमानं च विशेषयन्ति ।sपृ.48)

s तम आखिर अश्रुविन्दुरे उदयसूर्यर लोहितरश्मि प्रतिफलित होइ तम मुखर सौन्दर्य वढाइवा संगे संगे सेइ अश्रुविन्दु र मूल्य वढाइछि, पुणि सूर्यरश्मि निजे महिमामय होइछि । ओडियामूलम्-पृ.42)

क्वचित् मूलभाषायाः मूलपदानि विसृज्य संस्कृतरूढपदानि प्रगुणीकुर्वन्ति कष्टकल्पनाः-

नितम्बिनी ममांसे पाणिं न्यधात् । sपृ.27) ममाध्यहङ्कारं कृष्णो वर्त्तते sपृ.250) गतोऽस्तमर्कः sपृ.421)यशस्विनी भवेति म आशिषः ।sपृ.62) रात्रिरतिवक्ष्यति sपृ.88)

अस्य विशालग्र्रन्थस्यानुवादे अपरा समस्याऽऽसीत् क्रियापदचयनम् । समर्थोऽनुवादकोऽत्र अन्विष्य क्रियापदानि प्रयुंक्ते । यथा- विरज्येरन्sपृ.94) मंस्ये, खेत्स्ये sपृ.111) क्षोभे sपृ.115) दाम्यामिsपृ.133)निचिक्षेपsपृ.141)चीच्चक्रुःsपृ.144) निलिल्येsपृ.145) गुरुरुत्ततारsपृ.146) व्यजिज्ञपत् sपृ.156) बबन्धिथsपृ.299)प्रतस्थिरेsपृ.338)चालिलिंगsपृ.358) मामुद्दध्रुः sपृ.381)क्षंस्यतिsपृ.415)उद्दध्रतुःsपृ.425)नादेक्ष्यामिsपृ.426)इवाप्राक्षीत् sपृ.435) प्रत्यज्ञासीत्sपृ.455)जज्ञिषेsपृ.465) इत्यादिपदानि ग्रन्थगौरवं, पाठकस्याग्रहं वर्धयन्ति एव 

          भाषादृष्ट्या तु मूलग्रन्थादपि उत्कृष्टो वर्तते अनूदितग्रन्थोऽयम् । किन्तु मूलस्य सरला, कोमला, सावलीला च भाषा अत्र नास्तीति पुनर्वक्तव्यं नास्त्येव । तथापि न म्रियतां सर्पः, न त्रुट्यतां दण्डः sपृ.73)

बलं यस्य देशस्तस्य         sपृ.107)  कष्टं विना कृष्णो न लभ्यते sपृ.249)

अनतिक्रमणीयं हि भाग्यलिखितम्sपृ.302) परन्तु दुर्योगः सज्ञातिकुटुम्बः समाविशति sपृ.349) क्षते सुधाप्रलेपसमः sपृ.362) इत्यादिरूढयः संस्कृतप्रभां विस्तारयन्ति ।

          ग्रन्थस्यास्य पत्रे पत्रे वर्णितास्ति अपरूपा प्राकृतिकरूपशोभा । काम्यकवनस्य शोभानिरूपणे कविलेखनी मुखरायते पुनः-दीर्घवेणूनां चमत्कारिपटान्तराले सल्लजा कापि किशोरी निलीयमानास्मत्, सहास्माभिर्बहुदूराच्चलति । कदाचित् बातेरितवेणुपत्राणां सन्धौ दृश्यते तस्याः क्षीणा च्छन्दोमयी तनुवल्लरी, परक्षणे चारण्यस्य हरित्पटान्तरिता निलीयते ।

          अस्य सुन्दरं मुद्रणं, बन्धनं, मुखपृष्ठं चाकर्षन्ति पाठकसमाजम् । तथापि सामर्थ्यमिस्तिsपृ.54)पविारस्य sपृ.62) पाण्डवाः ..स्थातुमिच्छति sपृ.110) उर्मिला sपृ.114) कुरवंशस्य sपृ.118)शुभच्छांsपृ.121) त्वक्त्वाsपृ.127) प्रतिस्थापयितुंsपृ.142) कुर्वन्तीsपृ.208) जिघ्राति sपृ.228) किरतानांsपृ.315) महियसींsपृ.351)सा रंजितवान्sपृ.371) इत्यादिमुद्रात्रुटयः रसास्वादवाधकाःसन्ति ।

          सामग्रिकतया ग्रन्थोऽयं इदानीं यावत् प्रणीतानामनूदितग्रन्थानामादर्शस्वरूपं प्रस्तौतीति वक्तुं शक्यते । व्याकरणनियमपालने, भाषामर्यादासंरक्षणे, क्रियापदाहरणे, मूलभावविशदीकरणे, याज्ञसेन्याःसामाजिकस्वरूपनिरुपणे, किं बहुना संस्कृतानुवादस्य मानकरूपप्रदाने उपन्यासोऽयं सहृदयसमाजस्य मुकुटमणिरिव विराजतेतराम् ।

 

 

 

क-कारात् परं ख-कारः एव किल?

Dipesh V Katira

CISTS. IIT, Bombay

अस्मिन् विभागे प्रत्यङ्कं सुधियां पठनाय चिन्तनप्रवर्तिनी काचित् कथा, कश्चन प्रसङ्ग: वा प्रकाशयिष्यते। 'किं तत: अवबुद्धम्?’ इति तु सुधीभि: पाठकै: एव jahnavisanskritjournal@gmail.com CC to dipesh.katira@gmail.com इत्यत्र संस्कृतेन वा राष्ट्रभाषया वा आङ्ग्लभाषया वा विलिख्य प्रेषणीयम्। तत: तस्या: कथाया: प्रसङ्गस्य वा अध: पाठकै: विज्ञातं तात्पर्यं वयं प्रकाशयाम:।

 

आसीत् कश्चन बालः। वयसा अत्यन्तं लघुः। प्रत्यग्रमेव तेन शालागमनम् आरब्धम्। तत्र बालकेन्द्रे प्रत्यग्रमेव शिक्षकः वर्णमालाम् अपाठयत्। बालेनापि परिश्रमैः वर्णमालायाः क्रमः लेखनपद्धतिः च आत्मसात्कृतौ।वर्णमालां ज्ञात्वा "अधुना अहं साक्षरः" इति सः अचिन्तयत्। तस्य बालस्य पितामहः कश्चन महान् लेखकः आसीत्। तेन शतशः ग्रन्थाः प्रणीताः आसन्। सर्वासु दिक्षु तस्य विदुषः कीर्तिः प्रासरत्। कदाचित् बालोऽपिअचिन्तयत्, "अधुना यतः अहं साक्षरः सञ्जातः,ततः पश्यानि मम पितामहेन अपूर्वकीर्तिसम्पादकं किं साहित्यं विरचितम्" इति। पितामहस्य ग्रन्थागारात् तेनैव प्रणीतेषु स्थूलतमं ग्रन्थम् उन्नीय यावदवलोकयते, तवत्प्रथमे एव शब्दे प्रमादः सम्प्राप्तः इत्यहो आश्चर्यम्! झटिति तेन पितामहः आहूतः, कथितं च, "अये कथं पितामह, भवादृशेन प्रणीतस्य ग्रन्थस्य प्रथमे एव पृष्ठे, प्रथमे एव शब्दे लक्ष्यते प्रमादः! "कथं प्रमादः?" इतिपितामहेन पृष्टम्। तदा पौत्रः विवरणं प्रास्तौत्- "पश्यतु भवान्, किमत्र लिखितम्- कमलम्इति। अस्मिन् शब्दे क-कारोत्तरं म-कारः दृश्यते किल? नैतद् युज्यते। क-कारोत्तरं ख-कारः एव लेखनीयः इति अस्माकंशिक्षकः अपाठयत्। तदेतत् भवता विलिखितं सर्वं सर्वथा असाधु" इति।

                                                क्रमश:-

पितामहः स्मेरमुखः स्वीयाय प्रमादाय पौत्रं क्षमाम् अयाचत।

 

चिन्तयन्तु..

 

 

मिथिला राज्य की प्रासंगिकता

                                                                                        रामसेवक झा

                                                                                       शिक्षाशास्त्राी नव्यव्याकरणाचार्य

          धर्मस्य निर्णयोज्ञेयः मिथिला व्यवहारतःइन सूक्ति वचनों से ही मिथिला धम की क्या महत्ता है, प्रतीत होता है। विश्व में शान्तिदूत के रूप में विख्यात भारत के प्रशस्त ध्राधम पर अवस्थित बिहार प्रान्तके अन्तर्गत मिथिला की महापावन ध्रती अपने ऐतिहासिक, राजनैतिक, सांस्कृतिक एवं आध्यात्मिक मर्यादाओं एवं प्रखर सारस्वतमहिमाओं से आदिकाल से लेकर अद्यपर्यन्त गौरवान्वित रहा है। जगज्जननी जानकीकी पवित्रा हवेली एवं जनक-याज्ञवल्क्य का यह पुण्य दरवाजा मिथिला×चलअतिप्राचीनकाल से ही इस पवित्रा भारतभूखण्ड के अध्ीन अपनी महिमामंडित अनेक आध्यात्मिकपरम्पराओं एवं सुसज्जित-इतिहासोंसे अलंकृत है। मिथिला में बसे हुए मैथिली की यह सदैव ही विशेषता रही है कि यहाँ के लोग सदा से ही वेद-विहित उचित कर्मों के द्वारा इस प्रान्त एवं समस्तदेश को अपने सांस्कृतिक मर्यादाओं, प्रखर, बौsिकप्रतिभाओं एवं महान् आध्यात्मिक गरिमाओं से पुष्पित एवं पल्लवित करते हुए भारतीय सभ्यता एवं संस्कृति की उच्चासन देने का पुनीत काम किया है।

          बिहार प्रान्त के अध्ीन शस्यश्यामला मिथिलाकी यह पवित्रा वसुन्ध्रा संस्कृति, सभ्यता प्रतिभा एवं वैयक्तिक सज्जनता का ध्रोहर के रूप में विख्यात है जहाँ आपसी सद्भाव एवं सहिष्णुता का अपूर्वसमिश्रण है। मैथिलों की मध्ुर मैथिली भाषा अपनी मध्ुरता के लिए सम्पूर्णविश्व में प्रसिs है। यह भाषा किसी खासवर्ग विशेष की नहीं अपितु मिथिला में बसे हुए सभी वर्गों, जातियों एवं समुदायों की है। यहाँका साम्प्रदायिक सद्भाव सम्पूर्ण दिश मंे एक मिसाल है।

          इतिहास साक्षी है कि न्याय, दर्शन, मीमांसा, ज्योतिष, कर्मकाण्ड, व्याकरण आदि क्षेत्रों में मिथिला के प्रखर विद्वानों ने कई बार विश्वस्तर पर भारत का सपफल नेतृत्व किया एवं यही कारण था कि स्वयंशंकराचार्य ने मिथिला के पाण्डित्य से मुग्ध् होकर मिथिला×चल की विलक्षण विद्वत् परम्परा की भूरि-भूरि प्रशंसा राष्ट्रीय एवं अन्तर्राष्ट्रीय अनेक मंचों पर किये थे। मिथिला में जन्म लेने वाले इन विद्वानों कीमातृभूमि मिथिलाएक ममतामयी जननी के रूप में मिथिला एक ममतामयी जननी के रूप में मिथिला, मैथिल एवं मैथिली की तो सहज ही, सम्पूर्ण प्रान्त एवं देश को अपी पवित्रा-आध्यात्मिक एवं सांस्कृतिकमर्यादाओं से सजाती एवं सँवारती आयी है। भाषावैज्ञानिकों के अनुसार मैथिली उतनी ही पुरानी है जितनी की संस्कृत। अतः इसको सम्मानजनक स्थान भारत में मिलना ही चाहिए।

          किन्तु अत्यन्त खेद की बात है कि आज हम इस मध्ुरभाषा मैथिली एवं ममतामयी जननी मिथिला का सम्मान एक सम्मानित माँकी तरह नहीं कर एक सन्तप्तसहचरी के रूप में कर रहे हंं। माँमिथिला आज अपनी सुन्दर, सुखद एवं आकर्षक अतीत पर आँसू बहाने हेतु विवश है।

          सत्यता यह है कि स्वतंत्राता संग्राम के आन्दोलन में मिथिलावासियों का योगदान किसी भी प्रान्त से कम नहीं था। स्वतंत्राता आन्दोलन की आग को प्रज्ज्वलित करने में मिथिला के हजारों वीर सपूतों नेअपने जान की कुर्बानी दी या जेलों में कष्टदायक जीवन बिताया। भविष्य के सुखद-आजादी की लिप्सा ने अनेक नारियों को अपने सुखद दाम्पत्यजीवन के मध्ुरसुखों से वंचित किया।

          गरीबी की समस्या, बेरोजगारी की समस्या, सुमचित शिक्षा एवं शिक्षालय की समस्या, बाढ़ एवं अकाल की समस्या, स्वास्थ्य एवं सुन्दर यातायात की समस्या, उद्योग ध्न्धें की समस्या आदि कई ऐसीदुरुह समस्याएँ है जो आज भी मिथिला में ज्यों की त्यों विगत कुछ वर्षों से थी, परन्तु सम्प्रति वर्तमान सरकार के आने से उपरोक्त विषयों में कापफी हद तक सुधर हो रहा है।

          वास्तविकता यह है कि मिथिला के वोट से पले केन्द्रीय एवं प्रान्तीय राजनेता दिल्ली एवं पटना के आध्ुनिक मौज-मस्ती में मग्न हंन जबकि हजारों-लाखों मिथिलावासी शुs पानी तक के लिए भी बेचैनहै। आज विज्ञान चन्द्रमा पर दुनियाँ बसाने की ध्ुन मंे है किन्तु सम्पूर्ण मिथिलावासी राजनीतिक साÂिध्य के अभाव के कारण साधरण सुविधओं से वंचित है।

          अतः जब तक मिथिलावासियों को शासन का साÂिध्य नहीं प्राप्त होगा तब तक यहाँ के व्यक्तियों का आम जीवन अन्य सुखद राज्यों की जनता के समान सुखी नहीं होगा। यह तभी संभव हो सकेगा जबमिथिला को एक सम्पूर्ण राज्य का दर्जा मिले। शासन के क्षेत्रा में मिथिला ने कई मुख्यमंत्राी, राज्यपाल, विधनसभाध्यक्ष एवं केन्द्रीय एवं प्रान्तीय मंत्राी, साथ ही प्रखर एवं जुझारु एम. पी. एवं एम. एल. ए. कोभेजा किन्तु ये लोग दिल्ली एवं पटना की क्रूर राजनीतिक अपसंस्कृति में पड़कर मिथिला के दीन-दुःखियों की सुध् भूल कर मात्रा मौज-मस्ती में ही व्यस्त रहे। मिथिलावासी अपने सुनहरा अतीत के कब्र पर भावीसुखमय एवं सुन्दर समाज का सपना देखते ही रह गये। आध्ुनिक सुविध तो कोरी कल्पना ही है, आवश्यक सुविध भी मिथिलावासियों को आज तक नहीं मिल सका।

          एक पूर्ण राज्य का दर्जा पाने के लिये मिथिला राज्य के औचित्य पर किसी प्रकार शंका नहीं किया जा सकता। कारण इसकी जो सीमा है-मिथिला के उत्तर में नेपाल का तराई भाग, दक्षिण में गंगा नदी, पूरब में महानन्दा नदी एवं पश्चिम में गंडक नदी। इस प्रकार उत्तर से दक्षिण एक सी सत्तर किलोमीटर एवं पूरब से पश्चिम चार सौ पच्चीस किलोमीटर है। इस राजय की यह विशेषता होगी कि मिथिला भूभाग तीनदिशाओं से नदी से ही घिरा होगा जो इसके सुख एवं समृsि का परिचायक होगा।

          इन नदियों के समुचित प्रबन्ध्न से सम्पूर्ण मिथिला सुरक्षित तो रहेगा ही, व्यापार की संभावनाएँ भी उदीयमान होगी। मिथिला के इस सीमा के अध्ीन चार प्रमण्डल, Âीस जिला, पचपन अनुमण्डलएवं लगभग दो उनसठ प्रखण्ड होंगे जहाँ जनसंख्या के आधर पर कम से कम पच्चीस लोकसभा क्षेत्रा एवं एक सौ पच्च्ीस विधनसभा क्षेत्रा बनाए जा सकते हंए। इसराज्य के अध्ीन पाँच विश्वविद्यालय हंय जिसकेअध्ीन तीन-मेडिकल कालेज, एक इन्जीनियरिंग कालेज, कई पालिटेकनिक एवं उच्च शिक्षा के लिए लगभग दो सौ पचास अंगीभूत एवं सम्बs महाविद्यालय है। वर्तमान में बिहार राज्य में प्प्ज् की भी स्थापना कीगयी है। वर्तमान परिस्थिति में संस्कृत के प्रचार-प्रसार के लिए श्रीजगदीशनारायण ब्रह्मचर्याश्रम आदर्श संस्कृत महाविद्यालय लगमा रामभद्रपुर ;दरभघõाद्ध का अद्भूत योगदान है। अभी भी यहाँ ब्रह्मचर्याश्रम केनियमानुसार गुरु-शिष्य का शिक्षा-दीक्षा व्यवस्था देखने को मिलता है। एवं भक्ति जगत् में कलियुग पावनावतार श्री चैतन्य महाप्रभु का मन्दिर ;राध्े-राध्े कुटीद्ध भी यहाँ लोगों के लिए अत्यन्त आकर्षक काकेन्द्र बना है। जहाँ हमेशा श्रीकृष्ण-नाम का हरिकीर्तन चलता रहता है।

          सम्पूर्ण मिथिला क्षेत्रा में लगभग पचास छोटी-बड़ी नदियाँ हंँ एवं साठ से सत्तर हजार तालाब है जहाँ समुचित प्रबन्ध्न से रोजगार एवं व्यापार के अवसर पैदा किया जा सकता है जिससे मिथिलावासियोंका आम जीवन सुखमय हो सकता है।

          उद्योग ध्न्ध के क्षेत्रा में मिथिला में उद्योग-ध्न्धें की कापफी समुÂत सभावनाएँ है। यदि इन उद्योग ध्न्ध को राजकीय स्तर पर समुचित ढंग से चलाया जाय तो यहाँ बसे लोगों को रोजगार के लिये अपनेराज्य से बाहर जाने की आवश्यकता नहीं होगी साथ ही कारखानों में उत्पादित वस्तुओं से शतप्रतिशत लोग लाभान्वित होंगंे।

          यहाँ आम, लीची, कटहल, अमरुद, केला इत्यादि उपजाने की उपयुक्त भूमि होने के नाते अच्छी संभावनाएँ हंए। यदि राज्य सम्पोषित उचित रीति से इन पफलों की खेती की जाय तो अच्छी रकम कीप्राप्ति हो सकती है।

          माछ एवं मखान मिथिला की प्रमुख उपज है। तालाबों की प्रचुरता के कारण इनकी खेती मिथिला में बड़े पैमाने पर होती है। किन्तु इसका क्रय एवं विक्रय मूल्य में सरकरी तंत्रा के देख-रेख के अभाव मेंनियंत्राण नहीं रह पाता जिससे इसे उपजाने वालों को लागत से भी कम मूल्य पर बेच देना पड़ता है।

          पान की खेती भी यहाँ बड़े पैमाने पर की जा सकती है। मिथिला पान के लिए उत्कृष्ट उर्वरक भूमि है। मिथिला, मैथिल एवं मैथिली की परिभाषा ही यह कहकर दी जाती है कि-

पग पग पोखरि  माछ मखान

मध्ुर बोल मुसकी  मुह पान

विद्या वैभव  शान्ति  प्रतीक

ललित नगर  मिथिला थीक।

          इस तरह मिथिला में कई अन्य पफसल यथा ईख, जूट, गेहँह, दलहन, तेलहन की अच्छी खासी संभावनाएँ है। यदि सरकार का उचित प्रबन्ध्न एवं नियंत्राण हो तो इन पफसलों से अध्कि से अध्कि मुद्राअर्जित किया जा सकता है।

          कल कारखाने के नाम पर मिथिला के कई चीनी मिल, सूत मिल, पेपर मिल, खाद का कारखाना या तो बन्द है या बन्द के कगार पर है। यदि इन कारखानों को सुचारु रूप से चलाये तो उत्पादितवस्तुओं का तो लाभ मिलेगा ही, रोजगार के अवसर भी मिलेंगें।

          मिथिला पेन्टिंग विश्वविख्यात है। किन्तु यह उद्योग भी सरकार की उदासीनता के कारण मृत प्राय है। समस्त मिथिला में सैकड़ों मान्य देवस्थल है जिन्हें सरकारी सहायता से टुरिस्ट सेन्टर बनाया जासकता है।

          मिथिला में भिट्टबाँस एवं तारखजूर के पत्ते से बरतन बनाने के कुशल कारीगर है जिन्हें उचित प्रशिक्षण एवं वित्तीय सहायता प्रदान कर एक नया लघु उद्योग स्थापित किया जा सकता है।

          इस प्रकार उपर्युक्त विश्लेषणों से यह पता चलता है कि मिथिला की भूमि अति उपजाउफ भूमि है। अतः यदि कृषि आधरित कुटीर उद्योगों में बढ़ावा मिले तो मिथिला प्रान्त स्वतः ध्नी प्रान्तों की श्रेणी मेंआ जायेगा। यहाँ जल की प्रचुरता है अतः यदि राज्य सरकार द्वारा इसका सही प्रबन्ध्न हो तो कृषिकार्य में तो लाभ होगा ही इससे बिजली भी पैदा किया जा सकता है जिससे आध्ुनिक कल-कारखाने चला सकेंगें।

          किन्तु ये उपाय तभी संभव हो सकेगा जब मिथिला राज्य की स्थापना एक स्वतंत्रा राज्य के रूप में हो एवं यहाँ के लोगों को अपनी शासन एवं सरकार का प्रत्यक्ष साÂिध्य मिले।

          सिsान्ततः विकास एवं सुविध केा ध्यान में रखकर ही आज छोट-बड़े राज्यों की स्थापना की जा रही है। हाल में जो तीन नये प्रान्त बनाये गये हंय उसका भी यही आधर था। आज विन्ध्य एवं अवध् प्रान्तकी चर्चा जोरों पर है। किन्तु मिथिला राज्य की स्थापना की बात विलासी राजनीतिज्ञें एवं क्रूर शासकों के गलत एवं स्वार्थ परक नीतियों के कारण नहीं हो पाया।

          मिथिला राज्य की स्थापना का आन्दोलन किसी खास भाषाभाषी, जाति, र्ध्म या समुदायविशेष का नहीं अपितु मिथिला में बसे सभी जाति-समुदाय-भाषाभाषियों का है एवं आन्दोलन का आधर हैआर्थिक विपÂता, विकास की उपेक्षा, रोजगार की समस्या आदि। देश की सुरक्षा के लिये भी मिथिला राज्य होना आवश्यक है। पूर्णियाँ जिला के कुछ अन्तर्राष्ट्रीय सीमा क्षेत्रा इतने असुरक्षित है कि इस रास्ते सेतस्करी तो होता ही है, पाकिस्तानी-आतंकवादियों का भी खतरा है।    उपरोक्त परिस्थितियों को ध्यान में रखकर मिथिला के सम्यक् विकास के लिये स्वतंत्रा मिथिला राज्य का बिुगल बज चुका है। इस आन्दोलनका मुख्य उद्देश्य व्यक्तिगत उपेक्षा से मुक्त होकर मिथिला राज्य की स्थापना कर अपनी खोयी हुई गरिमा को प्राप्त करना है।

जय मिथिला!                                                                    जय मैथिली! 

TOP